________________
'पचक्खाण
अभिधानराजेन्डः।
पन्श्वखाण
न चेह यथासंख्यन्यायो न करोति मनसा, न कारयति वचसा, तिक्रमणाऽऽदिमन्तः (नो खलु ति) नैव (परिसग त्ति) उ. नानुजानाति कायेन इत्येवंजक्षणानुसरणीयो, वक्तृविवक्वाधीन- तरूपा लकार्थानामपरिज्ञानात् । (आजीवियोवासय ति ) स्वात्सर्वन्यायानां वक्ष्यमाणविकल्पायोगाश्चेति । एवं त्रिविधं गोशालकशिष्यश्रावकाः ॥ भ०० श. ५००। त्रिविधनेत्यत्र विकल्प एक एव विकल्पः, तदन्येषु पुनर्द्धिती. तत्रेयमेकादिमंजोगपरिमाणप्रदर्शनपरान्यकर्तृकीगाथायतृतीयचतुर्थेषु त्रयस्त्रयः, पञ्चमषष्ठयोर्नव नव,सप्तमे प्रयोऽए. पंचएहणुबयाणं, एकगमुगतिगचनकपणएहिं । मनवमयोर्नव नति, पवं सर्वेऽप्येकोमपञ्चाशत् । एवमेबमतीत.
पंच य तह दस पण इ-कगो य मंजोग नायचा ॥१॥ कालमाश्रित्य कृता करणाऽऽदियोजना । अथ चैवमेषा ऽतीतकाले
घरातीए वक्खाणं पंचएहं अणुब्धयाणं पुब्बभणियाण ए. मनःप्रभृतीनां कृतं कारितमनुनातं धा वधं क्रमेण न करो
कगगतिगचनकपणपहिं वितिजमाणाणं पंच य दस ति, न कारयति, न चानुजानाति, तन्निन्दनेन तदनुमोदननिषेधतस्ततो निवर्तत इत्यर्थः, तन्निन्दनस्याभावे हि तदनुमो.
पण एकगो य संजोगे नायम्वा । एकेण वितिज्जमाणाणं दनानिवृत्तः कृतादिरसौ क्रियमाणाऽऽदिरिब स्यादिति,वर्तमा
पंच । संजोगा कह? पंचघरपसु पगेण पंचव हति, दुगण वि
तिजमाणाणं दस चेव । कहं । पढमावतीय घरेण एको १, प. नकालं त्वाश्रित्य सुगमेव भविष्यकालापेक्कया स्वेबमसी न करोति मनसा, तं हनिष्यामीत्यस्य चिन्तनात, न कारयति,
ढमतश्यघरेण २, पढमच उत्थघरेण ३, पढमपंचमधरेण ४, बि. मनसैव तमहं घातयिष्यामीत्यस्य चिन्तनात, नानुजानाति म.
तियततियघरेण ५, वितियच नत्थघरेण ६, वितियपंचयनसा भाविनं वधमनुश्रुत्य हर्षकरणात्, एवं बाचा, कायेन च
रेण ७. ततियच उत्थघरेण ७, ततियपंचमघरेण ६, च उत्थतयास्तथाविधयोः करणादिति । अथ चैवमेषा भविष्यत्काले
पंचमघरेण १०, तिगेण चितिज्जमाणाण दस चेव । कर? पढमनाप्रभृतिना करिष्यमाणं कारयिष्यमाणमनुमंस्यमानं वा
मबिसियतश्य घरेण एको, पढवितियच उत्थधर गण विति
श्रो २, पढमचिनियचउत्पघरग ३, पदमतानिय व उत्थोप.. वधं क्रमेण न करोति, न कारयति, न चानुजानाति । ततो निवृत्तिमन्युपगतीत्यर्थः, सर्वेषां मीलने सतचत्वारिंशद
पढमततिय पंचमघर , पढमचउथपंचमघरमा ६, वितिय. धिक कशतं भवति, इह च त्रिविधं त्रिविधेनेति विक
ततियचथघरण ७. चितियततियपंचमवरण , वितिय
च उत्थपंचम घरेगा रुपमाश्रित्यापपरिदारौ वृद्धोक्तावेवम्
ततियच उत्थपंचमघोग १०, चउक्कगेण
चितिउजमाणाण पंच हवंति। कथं पढमतियततियच त्य"न करेश्चातियं, गिहिणो कह दो देसविरयस्त ।
घरेण पको, पढमवितियतनियपचमघरेण २, पढमबितियनभाइ चिलयस्स बर्वि, पमिसेहो एमईप पि॥१॥
नियच उत्पपचम घरण ३, पदमततियच उत्थपंचमघरेण ४,वि. केई भणति गिहिणो, तिविहं तिविहेण नस्थि संघरणं ।
तियततियचउत्थपंचमघरेण ५, पंचगेण चिंतिज्जमाणाण एतं न जो निद्दिटुं, इहेव सुत्ते विसेसे उ ॥२॥
को चेव भङ्ग ति गाथार्यः॥१८॥ तो कह निन्जुत्तीए-एमइनिसेहो त्ति सेसचिसयम्मि।
पत्थ य एकगेण च जे पंचमंजोगा, गेण य जे दस इत्यादि साम व मत्थओं, तिविहं तिविदेण को दोसो ? ॥ ३ ॥",
एपसि चाराणियापआपण अगयफलगा होनि । इह च-( सविसम्मि ति) स्वविषये यथानुमतिरस्ति ।
बयइकगसंजोगा- हुंति पंचएह तीसई नंगा। (सामध्ये व त्ति) सामान्ये वा, अविशेषे प्रत्याख्याने सति
दुगसंजोगाण दस-एह तिन्नि सट्टी सया हंति ॥१६॥ (अमात्यो त्ति) विशेषे स्वयंजूरमणजलधिमत्स्यादौ "पुसाइसंतइनिमि-समेतमेगासि पवारस। जंपति का गिहि
तिगसंजोगाण दस-न्हभंगसय एकवीस इकसहा । णो, दिक्खाभिमुहस्स तिविहं पि॥१॥" यथा च त्रिविधं चनसंजोगाणं पुण, चनसाट्ठिसयाणि अमियाणि ॥५॥ त्रिविधेनेत्यत्रा केपपरिहारौ कृती,तथाऽऽन्यत्रापि कार्यो। यत्रान- सत्तत्तरि सयाई, उसत्तराई तु पंचसंजोए।। मतेरनुप्रवेशोऽस्तीति । अथ कथं मनसा करणाऽऽदि', उच्यते।
उत्तरगुण अविश्यमे-लियाण जाणाहि सवगं ॥२१॥ यथा-वाकाययोरिति । आह च
सोनस चेव सहस्सा, अहमया चेय होति अहिया। "श्राहकहं पुण मण सा, करणं कारावणमएमई य । जह वश्तणुजोगेहि, करणाई तह भवे मणसा ॥१॥ एसो न सावगाणं, वयगहणविह। समासेणं ।। २२॥ तयहीणत्ता व इता-करणाईणं च अहव मणकरणं । पताश्वतम्रोऽप्यन्यकृताः सोपयोगा इत्युपन्यम्ताः । "एनामि साबजजोगमरणं, पमत्तं बीयराहि ॥२॥
भावणाविही श्मान्तावदिय स्थापना-सपर चाराणया कजकारावण पुण मणसा, चित करेउ एस सावजं ।
ति-थलग पाणातिपातं विहं तिविहेणं,मुविद दुहिंगग २ चिंतेई य कप जण, सुबु कयं अगुमई होइ ॥ ३॥" इति । विहं पक्कविहेणं ३,पक्कविहं तिविहेणं ,पकविहं दुविंदणं ५, ५६ च पञ्चस्वणुबनेषु प्रत्येक सप्तचत्वारिंशदधिकस्य भ. पकविहं एकविहेणं ६, एवं थूल गमुसावायादत्तमेहुणपरिग्गसु सकशतस्य भावाङ्गकानां सप्तशतानि पश्चत्रिशदधिकानि पक्रकेत्थ भेदा । पते सम्वे वि मिसिता तीसं हवंति । ततश्च यभवन्तीति यत् स्थविरा श्राजीयकैः श्रमणोपासकगतं वस्तु दुक्तं प्राक्-"वयएक्फगसंजोगा-णं, पंचगदं तीसह भंग ति" पृष्ठा गौतमेन च भगस्तित्तावमुक्तम, अथानन्तरोक्तःशीमा: तद्भावितं । श्वाणि दुगचारणिया-थलगपाणातिपातं थूनगमुश्रमणोपासका एव भवन्ति । न पुनराजीविकोपासकाः। प्रा. साबादं पच्चक्खाइविहं तिविहेणं १, थूलगपाणातिपातं जीविकानां गुणित्वेनाभिमता अपीति दर्शयन्नाह-(एए स्त्रमु मुवि तिबिहेणं, थूलगमुसाबादं पुरण विहं दुविहेण २, इत्यादि) पते स्खलु पत एव परिदृश्यमाना निर्ग्रन्थसाका थूलगपाणातिपातं २ यूलगमुसाबादं पुण चिहं एगघिहेणं इत्यर्थः। (एरिसग त्ति) शकाःप्राणातिपातादिवतीतप्र | ३, थलगपाणातिपात २३, घुल गमुमाबादं पुण एगविहं ति:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org