________________
( ४) प्रनिधानराजेन्दः।
पञ्चक्खागा
पच्चक्खाण
हवा न करे, करत नाणुजाणइ मणसा वयसा कायसा चक्खाइ, एवं तं चेव नंगा एगणवयं जाणियबा० ६। अहवा न कारवेड, करंतं नाणुजाइ माणसा वयसा का- जाव अहवा करतं ना जाणइ कायसा । समणोवायसा १०॥ दुविहं दुविहेणं पडिक्कममाणे न करेशन का- सगस्स एं नंते ! पुवामेव थूलए मुसाबाए पञ्चक्खाए रवेश, मणसा वयसा ११ । अहवा न करेइ, न कारवेइ, म. भवइ । से पं भंते ! पच्छा पच्चाइक्खमाणे एवं जहा पाएसा कायसा १३। अहवा न करेइ, न कारवेइ वयसा णावायस्स सीयाझं जंगसय जणियं, तहा मुसाबायस्स कायसा १३ । अहवा न करेइ, करंतं नाणुजाण माणसा विनाणियव्यं, एवं अदिखादाणस्स वि, एवं थूझगस्स वयसा १४ । श्रहवा न कर, करतं नाणुजाणइ माहासा मेहुणस्स वि परिग्गहस्सजाव करतं नाणूजाणइ कायसा, कायमा १५ । अहवान परइ, करत नाणुजापाइ वयसा | एए खत एरिसगा समणोवासगा नवंति, नो खलु एरिकायसा १६ । अहवा न कारवेश,करतं नाणुजाणइ मण- सगा आजीवियोवासगा जवंति। सा वयसा १७ । अहवा न कारवेइ, करंतं नाणुजाणइ म. (समणोवासयस्स णं ति) तृतीयार्थत्वात्षष्ठयाः, श्रमणी. णसा कायमा १० । अहवा न कारवेइ, करतं नाणुजा- | पास केनेत्यर्थः । सम्बन्धमात्रविवक्षया वा षष्ठीयम । (पुवामेव ण वयसा कायसा १५ । दुविहं एकबिहेणं पमिक्क
त्ति)प्राकालमेव सम्यक्त्वप्रतिपत्तिसमनन्तरमेवेत्यर्थः । (अ. ममाणे न करेइ, न कारवेश मणसा २० । अहवा न करे,
पच्चक्न पत्ति)न प्रत्याख्यातो जवति, तदा देशविरतिपरि.
णामस्याजातत्वात्। ततश्च-(से णं ति) स श्रमणोपासकः पश्चान कारवेइ वयसा २१ । अहवा न करे,न कारवेइ का- प्राणातिपातविरतिकाने (पच्चाक्खमाणे त्ति) प्रत्याचक्षाणः यमा २२ । अहवा न करेइ, करंतं नाणुजाणइ मणसा प्राणातिपातमिति गम्यते,किं करोतीति प्रश्नः । बाचनान्तरे तु२३ । अहवा न करे, करंतं ना जाणइ वयसा २४ ।
"अपश्चवाप" इत्यस्य स्थाने-“
पखाए ति" "पच्चास्त्र.
माणे" इत्यस्य च स्थाने-" पचवावेमाणे ति" दृश्यते । अहवा न करेइ, करंतं नाणुजाण कायमा २५। अ
तत्र च प्रत्यास्पातः स्वयमेव, प्रत्याख्यापर्यंश्च गुरुणा हेतुकत्री हवा न कारवेइ, करतं नाणुजाण मणमा २६ । अहवा प्राणातिपात प्रत्याख्यानं गुरुणाऽऽस्मानं प्राइयन्नित्यर्थ इति । न कारवेइ, करतं नाणुजाण वयसा २३ | अहवा न का- (तातमित्यादि) अतीतमतीतकासकृतं प्राणातिपातं प्रतिकामरखेइ, करतं न!गुजाइ कायसा २७ । एगविहं तिबिहेणं |
ति, ततो निन्दाद्वारेण निवर्तत इत्यर्थः । (पदुप्पन्नं ति)। प्रत्यु
रए वर्तमानकालीनं प्राणातिपातं संवृणोति, न करोतीत्यर्थः। पमिक्कममाणे न करेइ मणमा वयमा कायसा २६ । श्रः |
अनागतं भविष्यकालविषयं प्रत्याख्याति,न करिष्यामीत्यादि। हना न कारवेश मण सा वयसा कायसा ३०। अहवा प्रति जागीते । (तिविहं तिविहेणमित्यादि ) इह च नव विककरते नाणुजाणइ मणसा वयसा कायसा ३१। एक्कविहं ल्पा तत्र गाथा-"तिनि तिया तिनि दुया,तिन्नि य पक्का हवंति दुविहेणं पक्किममाणे न करे मणसा क्यसा ३२ । अ
जोगेसु । ति उ एकति 5 एकति छ एक चेव करणाई।" हमा न करेइ मणसा कायसा ३३ । अहवा न करेइ ब
पतेषु च विकल्पवेकाइश विकल्पा लभ्यते । पाहच-"एको
तिमि य तियगा-दी नवगा तह य तिमि न य । भंगनवगस्स यमा कायसा ३४ । अहवा न कारवेइ मणसा वयसा ३५॥
एवं, भंगा पगृणपन्नासं ॥१॥" स्थापना । तत्र-(तिविति. अहवा न कारवइ मणसा कायसा ३६अहवा न का- | विहेण ति) त्रिविधं त्रिप्रकारं करणकारणानुमतिभेदात प्राणारचेइ वयसा कायसा ३७। अहवा करतं नाणुजाण इम- तिपातयोगमिति गम्यते, त्रिविधेन मनोवचनकायलकणेन णसा वयसा ३८। अहवा करतं नाणुजाणइ मणसा
करणेन प्रतिकामति, ततो निन्दनेन विरमति । (तिविदं दुवि
हेणं ति) त्रिविधं करणाऽऽदिभेदात, द्विविधेन करणेन मन:कायमा ३६ । अहवा करतं नाणुजाण वयसा काय
प्रभृतीनामे कतरवर्जितद्वयेन । ( तिविहं एगविहेणं ति) सा ४० । एगविहं एगविहेणं पमिक्कममाणे न करेइ
त्रिविधं तस्यैव एकविधेन मनःप्रभृतीनामेकतमेन करणेनेति । प्रयता पर । अहवा न करेइ वयसा ४। अहना न (इविहं तिबिहेणं ति)द्विविधं कृतादीनामन्यतमद्वयरूपं योग करेइ कायसा ४३ | अहवा न कारवेइ मणसा ४४।। त्रिविधेन मनःप्रभृतिकरणेन । एवमन्येऽपि । (तिवितिविदेणं महवा न कारवे वयसा ४ए। अहवा न कारवेद कायसा
पडिकममाणे इत्यादि ) न करोति न स्वयं विदधात्यतीतकाले
प्राणातिपातं मनसा हा हतोम्हं,येन मया तदाऽसौ न,हत इत्येव. ४६ । अड़वा करत नाणुजाणइ मणमा ४७ । अहवा
मनध्यानात,तथा न नैव कारयति मनसैव यथाहा न युक्तं कृतं करतं नाणुजाण वयसा । अहवा करतं नाणुजा- यदसौ परेण न घातित इति चिन्तनात,तथा कुर्वन्तंविधानमुण कायसा 16 । पमुप्पणं संवरमाणे किं ति- पलकणत्वात्कारयन्तं वा समनुजानन्तं वा परमात्मानं वा प्रोणाविदेणं संवरेइ, एवं जहा पमिक्कमणेणं एगूण वमं नंगा
तिपातं नानुजानाति नानुमोदयति,मनसैव वधानुस्मरणेन तद.
नुमोदनात् । एवं न करोति, न कारयति, कुर्वन्तं नानुजानाति जणिया, संवरमाणे वि एगणवलं नंगा नाणियव्वा ।
बचसा, तथाविधवचनप्रवर्तनात् । एवं न करोति,न कारयति, प्रणाग पच्चक्खमाणे किं तिविहं तिनिहणं प
कुर्वन्तं नानुजानाति कायेन । तथाविधाअधिकारकरणादिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org