________________
पञ्चकखाण
चितरूपमेव हि प्रतिक्रमणं, नान्यदित्यर्थः । ततः किमित्याहप्रायशिवस्य च प्रायो विषयत्वादादा यत्वात्किमिह सामान्य सावद्ययोग संबन्ध है। प्रायोग्रहणं चेद मिथ्या दुष्कृतदानाऽऽदे वर्त्तमान सावद्य योगविषयत्वादपीति । तथा - "तीयं परिक्कम पप्पन्नं संवरे अणागयं पञ्चकखाइ ।” इत्यादावतीतश्च प्रतिक्रमण काय सामन्याच्य योगसन्धः पत्यादिदोषप्रसङ्गाच्च सामान्यसाद्यमो हि " सवं सावज जोगं पञ्चकखामि ।" इत्यनेनैव प्रत्याख्यातः तस्येत्यत्र पुनरपि ब्रहमेनेति भावइति ॥३६०३६१ उपसंदबादसम्हा परिकमामिति तस्सावस्सं कम्पामिमद्दस्स | भव्वमिद कम्पणा तं च नूयसावज्जोऽणन्नं ॥ ३५६२|| तस्मात्तस्य प्रतिक्रमामीत्यस्य शब्दस्यावश्यं कर्मणा जाव्यम् । कमिया-कर्म पूर्वोकवियातयातीतला मान्यसाद्ययोगस्यावयवभूता भूतसाद्ययोग दुकाना न्यन्न संभवति, तस्मादिद्दातीतस्यैव सावद्ययोगस्य संबन्धो, नंतरयोरिति गाथार्थः ॥ ३५६२ ॥
(३) अभिधान राजेन्द्रः |
"अथतिविद्धं तिविशेषं " इत्यत्रा शेषांशाहतिविदेति न जुतं, पश्पयविहिणा समाहियं जेण । अत्यविपया, गुणभावाय सि को दोस्रो १३५६३ बानि विविधं विविय प्रथममुद्दिष्टं तन युक्तमित्यर्थः । कुतः ?, इत्याह-येन यस्मात्प्रतिपहविधिनैवेतत्समाहितं समापितम् " या कावणं न करेनिन कारवेसिक
चित्र परिहारमाद-विकल्पनया अर्थभेदोपदशनाद् गुणजावनया वा गुणजायनातः को दोषो न कश्चिदित्यर्थः । श्यमत्र भावना एवं के सामा विशेषरूपत्वं सर्वस्वार्थयतितिविद्धं ति" इत्यनेनैव वस्तुनः सामान्यरूपामधे
वाया" इत्यादिना तु तस्य विशेषरूपता प्रकाशनादिति । पच एवम पुनरभिहिते सामायिक लक्षणे पो गुण तस्य संकती भावना निधिमवासनाम्यारोपिता प्रीति कोष इति निगाथार्थः ॥ २२६२ ॥ साधनान्तरमाह
अहवा मणसा वाया, काय मा जये जहा
न करेमि न कारवेमिय, न वाऽजाणे व पत्तेयं ३५६४ ।। अथवा "गणे वायाद" इत्यादिमानक एवोक्ते मनसा न करोमि वाचा न कारयामि कामेन नानुगामि
प्रनिष्टं यथासंख्यं मा दिति "तिविद्धं तिविहेणं" इत्यनि हितं यतच मनना न करोमि न कारयामि नानुजानामि इत्येवं वाचा कायेन सह योगत्रयस्य प्रत्येकं संबन्धोऽभिमतः, स नाभविष्यदिति ॥ ३५६४ ॥
ततः किमित्यादतो तिहिं तिविहेणं, जछड़ पइपयसमापणानं । न करेमि चिप, मांगविभावा ।। २५६५ ।। याद-प्रति
ति भएयते किमर्थम्
२४
Jain Education International
पच्चक्खाण
पदसमापन हेतोः मनसा न करोमि, न कारयामि, नानुजानामि, एवं वाचा कायेन च सह योगत्रयस्य प्रत्येकं संबन्ध हेतोरित्यर्थः । त्रिविधं त्रिविधेनेत्यस्याभावे दूषणान्तरमप्याह( न करेमि इत्यादि) । अथवा त्रिविधं त्रिविधेन इत्यस्याभावे न करोमि इत्यादि प्रतिपदं योगा करणकारणानुविलक्ष
यो विज्ञान दमितं वस्तु सायं स्यात् । तथा च सति प्रतिपत्तिगौरवं स्यादिति शेषः । इदमुकं जयति-त्रिविधं त्रिविधेनेत्येतस्याभावे " न करेमि मणेणं याया कापणं, ण कारवेमि मणेणं वायार कापणं, णानुजा• णामि मणें वायाए कारणं । " इत्येवमेकैकयोगविच्छेदेन करणत्रयसंबंधानकरणे प्रस्तुनामितोऽ साध्यो भवेत् । एवं च सति प्रतिपत्तिगौरवं स्यात् । अतः सु वप्रतिपत्यर्थे कर्तव्यं विविधं त्रिविधेनेति ॥ ३५६५ ॥
समाधानान्तरमाह
66
अहवा करेंतमन्नं न समजाखेऽविसओ नेयं । अत्यविकपणा, विसेसो तो समाजोज्जं ।। ३५६६ ॥ इत्यत्रापि अथवा 'करेतं पि अन्नं न समजाणामि शब्दात् यस पूर्व विकासविषयं ज्ञेयम् (तो) भक्तियत्ययादिदानानिया विशेषतः समायोज्यम् । कथमिति । तस्य कारितस्यानुमत रूप संवन्धि अनुमतिरिदानी प्रत्याख्यायते न तु कर कारणे, तयोः तर इतरका ल णानुमतयः प्रत्याख्येयत्वेन न वार्यन्ते, अविरुरूत्वादः इत्यस्याप्य स्य दर्शनार्थ त्रिविधम् इत्यादि कर्तव्यमिति ॥ ३५६६ ॥ विशे० ॥ (D) समणोग थे जंते! पुण्यामेव पाणावा अपचक्खाए जव । से णं भंते ! पच्छा पञ्चाइक्खमाणे किं करे। गोपमा ती पकिम बने, धाग eva | तीर्थ परिकममाथे कि तिथि सिविणं पमिक १ तिथि दुविण परकम २, तिविद्धं एविणं किम ३, दुविहं तिविद्देणं पक्किम ४, दुबि बिदेणं परि ए दुनिए परिक्रम ६ एग बितिपदिकम ७ एगविद्धं वि परिक्रमा एगविहं एगविहे परिकपड़, ए । गोयमा ! तिथि तिविहे परिक्रमा तिविवि देणं पकिम । तं चैव
9
,
"
"
"
मि
"
जाव एगविदं एगविणं प। तिषिद्धं तिनि परिकममा न करेट का वेश करते नाजाइ मणसा वयसा कायम वि विविदे कममा न करेड, न कारवे, करंतं नापुजामा वर्षमा २ अहवान करे न कारवे, रंतं नाणुजाण मरणसा कायसा ३ । ग्रहवा न करे:३ वसा कापसा निर्विद्धं विहे परिमाणे न करे ३ मसाए । अवा न करेइ ३ वयसा ६ । अहवान कोइ ? कापसा ७ दुविहं तिषिणं परिपमाणे न करे न कारवे, मणसा बसा कायसा ·
For Private & Personal Use Only
www.jainelibrary.org