________________
पञ्चक्खाण
( २) प्रनिधानराजेन्द्रः।
पच्चक्खागा
अथवा अन्यथा त्रिकालोपसंग्रह इत्याह
वचनोऽप्ययं सर्वशब्दो विशेषविषयो ज्ञेयः । ततश्च भविष्यसव्वं पञ्चक्खामि, त्ति वा तिकालोवसंगहोऽनिमो। कालसावद्ययोग इह जीवितभवपर्यन्त एव निरवशेषसअनिसद्दाश्रो तस्से-व कत्तकिरियाऽभिहाणं ति।३५५।
वंशब्देन गृहीतः, अतीतसावद्ययोगोऽप्यमुमतिमात्रक एव निअथवा-सबै सावधं योगं प्रत्याख्यामि इत्यनेन सामा
रवशेषः, तेन क्रोडीकृत इति भावः । पूर्वमुत्सर्गतः कालमय.
गतः समस्तसावधयोगविषयं सर्वशब्दं कृत्वा अपवादन भ्याभिधानेन त्रिकालसंग्रहोऽभिमतः, अस्मादेव सामान्या
बाधा प्रोक्ता, इह तु सामायिकसुत्रे नियम्त्रणाद्वारेण प्रथमत भिधानादतीते संप्रति भविष्यति च काले सर्व साधद्ययो.
एव देशतो निरवशेषविषयता सर्वशब्दस्य दर्शिता, इत्येगं प्रत्याख्यामीति गम्यत इत्यर्थः । इदानीं तु"करेंतं पि अ. नं" इत्यत्रापिशब्दातस्यैव कासत्रयस्य संबन्धे कर्तृक्रियाऽ.
तावन्मात्रो व्याख्याद्वयस्य विशेषोऽवसेय इति ॥ ३५५५ ॥
।। ३५५६ ॥ निधानमनिहित, यथा वर्तमानकाले अई म करोमि, न का. रयामि, कुर्वन्तमन्यं न समनुजानामि, तथा अपिशब्दादतीते
इत्थं चैतदनीकर्तव्य, यतः सूत्रान्तरेऽप्यभिहितम् । किम् ?, प्रविष्यति च काले ३ करोमि न कारयामि कुर्वन्तमन्यं न
इत्याहसमनुजानामीति प्रत्यकमवगन्तव्यमिति ॥ ३५५२ ॥
समईयं पडिक्कमए, पाचुप्पन्नं च संवरेश त्ति । अत्रामपं परिहारं चाऽऽह
पचक्खाइ प्रणागय-मेवं हई पि विनयं ।। ३५५७॥ एवं सम्बस्सासे सविसयोऽतीयागएK पि ।
सुबोधा, नवरमतीतप्रतिक्रमणेन तदनुमतिमात्रप्रत्याख्वानपावइ सम्बनिसेहो, भाइ तं नाववायाभो ।। ३५५३ ।।
मुक्तम् “ पश्चक्खाइ प्रणागय " इत्यत्र" यावांवम"इनन्वेषमुक्तप्रकारेणातीतेनागते च सर्वस्मिन्नपि काले आसे.
तिशेषः । ततश्च देशता निरबशेषविषयः सपशब्दः सि. वितस्याऽऽसेविष्यमाणस्य व सर्वस्यापि सावद्ययोगस्य नि.
द्ध इति । प्रेधः प्राप्नोति । कुतः १, इत्याद-( सध्वस्सेत्यादि ) सर्वस्य
"तस्स भंते" इत्यादेाख्यानार्थमाहसर्वशब्दस्याशेषविषयत्वादशेषविषयत्वेन पूर्वमिदैव ध्या- तस्म त्ति स संबज्कइ, जोगो सावज एव जोऽहिगो । ख्यातत्वादित्यर्थः । न चैतद्युक्तम्-प्रतीतलावद्य-योगस्या- तमिति विइयाहिगारा-दभिधेये किमिह तस्स त्ति ।३५५८। सेवितत्वाद् , आसेवितस्य प्रत्याख्याने मृषापादाऽऽविदो
"तत्स" इत्यत्रासावधिकृत एव सायद्यो योगः संबध्यते । षप्रसगादू, भविष्यतश्च तस्य सर्वस्याऽपि प्रत्याख्यानदो
अत्र परः प्राऽऽह-ननु प्रतिक्रमामीति क्रियायोगतो द्वितीयाषानुषङ्गादिति । भएयतेऽत्रोत्तरम-तदेतन प्राप्नोति । कुतः?, ३.
धिकारात्तमित्यमिधेये वक्तव्ये किमिह षष्ठीनिर्देशात्तस्यान्यत्याह-अपवादादू अपवाद बाधितत्वादिति ॥ ३५५३ ।।
त्वम् ?, इति ।। ३५५७ ॥ तमेव चापवादं दर्शयति
गुरुराहभूयस्स पडिक्कमणाऽ-भिहाएओऽणुपइमेत्तमागहियं । संबंधनकवणाए, छट्ठीए अवयवलक्खणाए वा । जावजीवग्गहणा, एस्सस्स य मरणमज्जाया ॥३५५था। समतीयं सारज, संबंज्मावेइ न न सेसं ॥ ३५५ए । " तस्स अंते ! पमिकमामि " इत्यादिना प्रस्तुत एव सा- इस संबन्धनकणया अवयवकणया बा षष्ठ्या समतीत. मायिकसूत्रे प्रतिक्रमणस्यानिधानतो जूतस्यातीतसाद्ययोग
कानविपयमेव सावा योग संबन्धयति । इदमुक्तं भवतिस्यानुमतिमात्रमेव प्रत्याख्येयत्वेनागृहीतं न पुनः, सर्वोप सा:
गतयोगस्य संबन्धिनं तदवयवभूतं बा अतीनबद्ययोगः, तदनुमतेश्च प्रत्यास्याने न कश्चिन्मृषावाद ..
सालमा प्रतिक्रमामीति सामान्येन संबन्धलक्षणया अव. न्तरमेव प्रागुक्तं यावज्जीवग्रहणात्पुनरेष्यतोऽपि सर्वसावध
यवलक्षणया वा षष्ठधा तस्येत्यत्रातीतसावायोग संबन्धययोगस्य प्रत्याख्याने मरणमर्यादाऽपवादः, यावज्जीवमेव तं
ति सूत्रकारः । न तु शेषं वर्तमानमेष्यन्तं वा, तस्य संत्रिप्रत्याचके न परत इति।। ३५५४ ॥
यमाणत्वात्, प्रत्याख्यायमानत्वाश्च प्रतिक्रमणस्य चातीतविन अथवाऽस्मिन्नेव सामायिकसुत्रे निरवशेषवचनोऽपि स
षयत्वादिति ॥ ३५५ ॥ शब्दः प्रतिनियतविषयत्वेन व्यवस्थापित इति दर्शयन्नाद
अत्र केषाश्चिन्मतमुपन्यस्य दूषयन्नाहअहवा जावजीव-ग्गहणाअोऽयागयावरोहोऽयं ।
अविसिटुं सावन्नं, संबज्काति केइ उट्ठीए । संप कासग्गहणं, न करोमिच्चाइगहणाश्रो ॥३५५५।। तन्न पोयणाजा-बो तहा गंथगुरुयाओ ॥३५६०॥ नूयस्स पमिक्कमणा-इणा य तेणेह सम्बसद्दोऽयं । पच्चित्तस्स पडिक्कम-णोय पायं व नूयविसयाओ। नेमो विसेसविसो,जओ य मुत्तंतरेऽनिहियं ।३५५६। तीयपमिकमणाओ, पुणरुत्ताइप्पसंगाओ ॥ ३५६१ ॥ अथवा सूत्र एव यावजीवग्रहणादनागतकालस्यायमबरोधः इह केचनाप्माचार्यदेशीयास्तस्येत्यत्र षष्ठ्या अविशिष्टमेव सुदी!ऽप्यनागतकारो यावज्जीवग्रहणाद नैयत्यविधानेन विशे. त्रैकालिकं सावद्ययोग संबन्धयन्ति । तदेतन युक्तं, अविशि घे व्यवस्थापित इत्यर्थः । “न करेमि न कारवेमि" इत्या- त्रकाक्षिकसाबद्ययोगसंबन्धस्येह प्रयोजनाभावात्, तदभावदिवचनात्तु साम्प्रतकालग्रहणमिति " तस्स नंते ! पमिक्क- श्वातीतस्यैव प्रतिक्रमणसंभवात् । अथ सामान्ययोग संबमामि" श्त्यादिसूत्रावयवे च भूतस्यातीतस्य साबधयोगस्य प्र- ध्य पश्चाद् विशेषेणातीतस्यैव तस्य प्रतिक्रमणं व्याख्यास्यत तिक्रमणाऽऽदिना,आदिशब्दान्निन्दाग विधानेन च विशेषविष. | इति श्राशङ्कयाऽऽह-तथा सति ग्रन्थगुरुताप्रसादिति । किचपतागर्भमतीतकाल ग्रहणमिति शेषः । येनवं, तेनेह निरवशेष- (पच्चित्तेत्यादि ) प्रायश्चित्तस्यैव प्रतिक्रमणरूपत्वात, प्राय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org