________________
पञ्चक्खाण
अभिधानराजेन्सः।
पच्चक्खाण
विहेण ४, थूलगपाणातिपात २३, थूलगमुसाबादं पुण एमविहं पत्तेयं पत्तेयं वाबत्तरि, सव्वे वि मेलिता चत्तारि सता . सुविहेणं ५, थुलगपाणातिपातं २३, यूलगमुसाबार्य पुण एग- चीस हवंति। एवं यूलगपाणाश्वानो तिगसंजोगणं पूलगा. विहं पगविहेणं६.फले य एवं चूनगदत्तादाणमेहुगा परिम्गदेसु। दत्तादाणेणं सहचारियो । श्याणि थूनगमेहुणेणं सह चाएकेकवजगा सम्चे वि मेलिता चवीसं । पते य यूनगपाणा- रति-शूल गपाखातिवायं यूझगमेहुणं थूलगपरिम्पच पच. तिपातपढमघरममुंचमाणेण य लका । एवं वितियघरएसु क्खाह दुबिई सिविदेणं १, थूलगपाणातिवायं धूलगमेहुर्ण च पत्तेयं चउबीसं भवति । पते य सब्वे वि मिलिता चलासीसं २३, थूलगपरिग्गरं पुण इषिहेण २॥ एवं पुवकमेण नं. सतं चारितो १४४ थूलगमुसावादादि चितिज्जति-तस्थ यूल
गा पर थूलगमेहुणपढमघरयममुंचमाणेण नका चिनियादिसु गमुसावादं थूलगप्रदत्तादाणं च पच्चक्खा दुविहं तिविहेणं
पत्तेयं पत्तेयं, सब्वे वि मेलिता बत्तीसं । पए थूलगपाणा. १, यूनगमुसाबादं २३ थबगादत्तादाणं पुण दुविहं दुविदेणं २। तिवातपढमघरयममुंचमाणेण सका, वीयासु वि पत्तेयं पत्ते. पवं पुवकमेण उभंगा पायचा,एवं मेहुणपरिगहेसु वि पत्तेयं
य, बत्तीसं २ सब्वे वि मेलिता दोसता सोलमुत्तरा, एवं यू. पत्तेयं गच्छ,सन्चेवि मेक्षिता अधारस । पते य मुसावायपढमघ- लगपाणातिवातो तिगसजोएणं धूलगमेहुणेणं सहचारिओ ण रयममुंचमाणेण लद्धा। एवं वितियादिचरगेसु वि पत्तेयं पत्तेयं पाय ) तिगमंजो पपाणातिवातो। इदानी मुसाबादो चितिजा. अट्ठारस अहारस भवति । एते सव्वे वि मेलिता अट्टत्तरं सतं
ति-तस्य धूलगमुसाबाद यूनगादत्तादाणं थूलगमेहुणं .प. ति चारितो यूलगमुसाबादो । दाणि थूनगादत्तादाणं चिंति
चक्खाति तिविहं तिविहेणं । घूलगमुसाबादं लगादत्तादा. ज्जति-तत्य यूजगादत्तादाणं यूलगमेहुणं च पञ्चक्खाति-दु. णं च २३, थूलगमेहुणं पुण दुविहं दुबिहेणं २, एवं पुवकमेविहं तिविदेणं १, घुलगादत्तादाणं २३, थूलगमेहुणं च पुण
ण कभंगा, एवं धूलगपरिम्गहेण वि य मेशिता दुबालसा, दुविहं दुविहणं २, एवं पुब्बकमेण छम्भंगा णायचा । एवं
एए य यूनगादत्तादाणपढमघरयममुंचमाणेण लका वितिया. थलगपरिगदेण बिछ भंगा, मेलिता वालस । पते य थूल
दिसु वि पत्तेयं परोय सुवालस, सब्वे वि मिलिता वाबत्तरि। गादत्तादाणं पढमघरयममुंचनाणेणं हा वितियादिसु चि पए घूझममुसावादपदमघरं अमुंचमाणेण सद्रा वितियादिपत्तेयं पत्तेयं दुवालस भवति । एते सव्वे मिलिता वाबत्तीरें सुवि पत्तेयं पत्तेयं वावत्तरि, सब्वे वि मेलिता चत्तारिसहवति चारियं यूक्षगवदत्तादाणं । इदाणि थूल गमेहुणा चिंति.
या वतीसा । एवं धूलगमुसाबाओ तिगसंजोगेण थूलगादत्ता. ज्जइ-तत्थ थूलगमेहुणं यूनगपरिम्गहं च पच्चक्वाइ वि.
दाणेण सहचारितो । दाणिं घूझगमेहुणं सहचारिजंतिइंतिविहेमं १, थूलगमेहुणं २३, धूमपरिग्गई पुण दुषिहं
तत्थ यूनगमुसाबादं धूलगमेहुणं यूलगपरिम्गहं पच्चक्वा. दुबिहेणं शपवं पुम्बकमेण जंगा । एते य थूलगमेहुणपढम.
ति विहं तिबिदेणं १, थूलगमुसावादं थूल गमेहुणं च १३, घरचमाणेण लका, पवं बीयादिसु बि पत्तेयं पत्तेयं छ छ
थूलगपरिणगई पुण उत्रिदं दुविहेणं २ एवं पुवकमेण - वति,सब्वे मेलिता छत्तीसं। पते य मूत्रानो प्रारम्भ सम्वे वि
भंगा, पते थूलगमेदुणपढमघरमचमाणेष लद्धा वितियादिसु
वि पत्तेयं पत्तेयं सहवंति । सव्ये घि मेनिता छत्तीसं पते चोयालसयदुत्तरसयं वायत्तरि छत्तीसं मेलिता तिन्नि सयाणि सहाणि हवंति। "ततश्च यदुक्तं प्राक्-" पुगसंजोगा
वि यूनगमुसाबादपढमघरममुंचमाणेण लका वितियादिसु वि ण दसन्नं, तिन्निय सट्ठी सया हुंति ति" तदेतद् भाबितम ।
पत्तेय छत्तीसं उत्तीसं हवंति, सम्वे मिलिया दो सया सोलसुत्त. प्रदाणि तिगचारणिया-यूल गपाणातिवातं धूलगमुसाबादं धू
रा चारित्रो, तिगसंजोगेण थनगमुसापात्रो । श्याणि धूलगादलगादत्तादाणं च पच्चक्खाइ सि विविहं तिविहेण यू
तादाणादि चिंतिञ्जति-तस्थ थूलगादत्तादाणं धूलगमेदुणं यूनगलगपाणातिवातं शूलगमुसाबाई २३, पूलगादत्तादाणं पुण
परिग्गहं पाबाइ २३, थूलगादत्तादाणं यूनगमेहुणं च २३, दुविधं विधेणं २,थूलगपाणाइवायं घूलगभुसावायं च दुबिई
घूलगपरिगहं पुण विदं मुबिहेणं २,एवं पुश्वकम्मेण नंगा। तिबिहेणं, यूलगादत्तादाणं पुण विदं पगविहेण १, एवं
पए यूजगमेहुणपदमघरममुंचमाण लकाबीयादिसु पत्तेय प. पुवकमेण भंगा,एवं मेहुणपरिमादेसु वि पत्तेयं पत्तेयं छ र,
तेयं उछ,सम्वे विमेलिया उत्तीस,एए थूलगादत्तादाणपढमध. सब्वे वि मिलिता अट्ठारस । एए य यूलगमुसाबादपढमघरमुं.
रमुंचमाण लखा चीयादिसुवि पत्तेय रत्तीसं छत्तीस,सब्वे मे. चमाणेण यलद्धा। एवं वितियादिसु वि पत्तेयं पत्तेयं अहा
लिया दो सया सोलसुत्तरा । एप य मूलाओ मारन्न सम्वे वि रस२ हबंनि सव्वे पि मिसिता अतरसयं, यूनगपाणा
भम्यालं उसया वतीसचउसया सोलसुत्तरा दोसया [बत्ती. तिवातं पढमघरमुखमाणेण सका। एवं वितियादिसु विपत्तय
सुत्तरा चउसबा सोलसुत्तरंदोसया २] मेनिया एगवीससयाई पत्तेयं अटुत्तरं सतं भवति । पते सम्वे वि मिबिता सताणि
सहाई भंगाणं वात ततथ यमुक्तं प्राग-"तिगसंयोगाण दसअडयालाजाप धुलगपाणातिवातो तिगसंजोएणं थूलग
पहं भगसया एकविसतीसट्ठा।"तदेतद्भावितम् । श्यणि चमक. मुसाबापणं सहचारित्रो । श्याणि अदत्तादाणेणं सहचारि,
चारगिया-तत्थ पूलगपाणावायं थूनगमुसाबायं थूलगादतस्थ घूलगपाणातियातं यूलगादत्तादाणे थूल गमेहुणं च पथ
सादाणं घूत्रगमेहुणं च पचक्खाइ विदं निविहेणं यूझगक्वाति दुबिहतिविहेणं १, यूनगपाणावायथून गादत्तादाणा
पाणादिपातादि २३, पूतमेहुणं पुण विहं विहेणं २, पर्व २३, थूलगमे दृणं पुण दुबिई विहेण २, पवं पुब्बकमेण छम्भ
पुन्धकमेण नंगा यूप्रगपरिगण विउ, पर य मेलिया दुगा। एवं यूनगपरिगहे वि उम्मेलिता दुवालस। पए अदसा.
वालस । एप य यूलगादत्तादाणपढमघरगममुंचमाणेण सद्धा, दाणे पढमघरयममुंचमाणेण लद्धा एवं बीयादि पत्तेयं प
वितियादिसु वि पत्तय पत्तयं दृवालस वालम, सब्बे विमेसेयं वालस, सन्धवि मेलिता वायत्तरि हवंति। एए पा-1
लिया वाबत्तरि, रए पूनगमुम्मावायपढमघरमनुचमाणेण सका पाश्चायपढमघरयममुंचमाणेण लद्धा, एवं बीयादिस वि।
७२, बीयादिसु बि पत्तेयं पत्तेयं वावचरि वावत्तरि, सन्चे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org