________________
फलिय
(१९४८) फलवडिय
अन्निधानराजेन्द्रः। एवं पादिणं पिच्छेतेण वसिमा धंध लस्स । तेण चिं- यरदेवपट्टणकरहेडयनागद्दहसिरिपुरसामिणिचारुपट्टीपुरी ति-नृणं कोह इत्थ जक्खाइदेवयाविसेसो भवि. उजेणीसु सुद्धदंसतीहरिकिंसिलिंड्याइहाणवट्टमाणपासनास्साह भूमिमज्झटिओ। तो गिहमागपण तेण सुहपसुत्ते. हपडिमाणं करिज्ज जत्ता कया हवा त्ति संपदायपुरिसाणं ण रत्तीए सुमिणश्री उवलद्धो । जहा-पगेण पुरिसेण उवएसो। वुतं-इत्थ रयडए भयवं पासनाहो गम्भहरदेवलियामझे “इभ फलपद्धिपुरट्टिन-पासजिणिदस्स कप्पमविअप्पं । चिट्ठा, तं बाहिं निकासिऊण पृएहि । तो धंधलेण प. निसुर्णताणं भव्वा-ण होउ कल्लाणनिप्फत्ती॥१॥" हाप बुद्धेण सिवंकरस्स निवेइयो सुमिणतंतो। तमो दो "इत्याप्तजनस्य मुखात् , किमप्युपादाय संप्रदायलवम् । बि पि कोऊबलाउलियमाणसेहि बलिपूनाविहाणपुव्वं उद्दे. प्रथितं जिनप्रभसूरिभिः, कल्पं फलचिपार्श्वविभोः ॥२॥" हिरयडभूमि खणावित्सा कहिश्रो गम्भहरदेउलियासहिस
जियो murलियामीस. ती०५४ कल्प। तफणिफणामंडिओ भयवं पाससामी, पइदिन पूर्वति फलवाइण-फलबादिन-पुं० । फलवदनशीले, "दुग्गई फलमहया इडीए ते दोचि । एवं पूजते भुवनाहे पुणो वि. वाईणं ।” सूत्र.१ श्रु०११ ०। अहिट्रायगेहि सुमिणे प्राइटुं तेसि । जहा-तत्येव पएसे चेह- फलविंटिय-फलवृन्तिक-पुं० । फलवृन्तोद्भवे श्रीन्द्रियजीवअंकारावेह ति। तो तेहि पहिट्ठचित्तेहि दोहिं वि निमः
विशेषे, प्रशा० १ पद । जी। विहवाणुसारेण चे कारावेउमाढतं । पयट्टिा सुत्त.
फलविवाग-फलविपाक-पुं०। फलरूपो विपाकः फलधिहारा कम्मट्ठाणेसु जाव अग्गमंडले निष्पन्ने, तेसि अप्पट्टिप्रत्तेण दब्वेणं निवणअसमत्थयाए नियत्तो कम्मट्रानो, पाका । फलरूपविपाके. स०। तो धणियं पावत्रा दो वि परमोदासया। तयणंतरे रया से समासो दुविहे पामते । तं जहा-दह विवागे. सहगणीए पुणो वि अहिट्ठायगसुरेहिं सुमिणे भणियं, जहा-अह. विवागे य । प्पभाए अलवंतसु कापसु देवस्स अग्गओ दम्मा सस्थि
' फलस्य कार्यस्य विपाको व्यक्तीकरणम्। फलस्य व्यक्तीकरणे, पहदिणं पिच्छस्सह, ते दम्मा केह अकले चइयत्त ति। तेहिं
स०५५सम०। फलमिव वृक्षसाध्यमिव विपाकः कर्मणामुदयः तहेव दिटे, ते दम्मे घित्तूण सेसकम्मट्ठाय कारवे उमाढतं जाय
फलविपाकाकर्मणामुदये,प्रश्न०१आश्रद्वार फलस्येवालापडिपुला पंच वि मंडवा य लहुमंडवाय, तिहुयणजणचित्तच.
वुकाऽऽदेः विणको विपच्यमानता रसप्रकर्षावस्था फलवि. मुक्कारकारए बहुनिप्पनम्मि चेमम्मि तेसि पुत्तेहि चिति
पाकः । कर्मणां रसप्रकर्षावस्थायाम् , भ० श. ३२ उ०। कत्तो एअंदवं संपञ्जइ,जंअविच्छेए कम्मट्टाय उपस्सात्ति।
फलविसेस-फलविशेष-पुं०। भोगाऽऽदिके साध्यभेदे, “भो. अहएमि दिणे अइप्पहाए चेव खंभाइअंतरिमा होऊण
गाइ फलविसेसा । "पञ्चा०६ विषः। निहुभं दठुमारद्धा, तम्मि दिवसे देवेहिं न पूरिनं दम्माणं
फलविहि-फलविधि-पुं० । फलप्रकारे, प्रश्न. २ प्राच सत्थिनं, आसनंच मिच्छरज्जं नाऊण पयत्तेण प्रागहिया वि
द्वार।"फलविहिपरिमाणं करेइ । " उपा०१०।('श्राअहिट्ठायगान पूरिंसु दिव्यं ति विउं तदवत्थो चेयकम्मटाओ। एगारससएसुरक्कासीइसमहिएस ११८१ विक्कमाइ (च) वरि.
. णंद' शब्दे द्वितीयभागे १०६ पृष्ठे सूत्रम्) सेसु पहकतेसु रायगच्छमंडण सिरीसीलभद्दसूरिपट्टपट्टिए
फलसाहण-फलसाधन-न० । फलार्थमारम्भप्रवर्सने, मा-- हि महावाइंदियवरगुणविंदविजयपत्तपइटेहि सिरिधम्म
चा० १७०५०१ उ01 घोससूरिहिं पासनाइचेइअसिहरे चउब्बिहसंघसमक्खं फल सुरा-फलसुरा-स्त्री० । तालफलद्राक्षाखर्जरादिनिष्पन्ने पट्टा कथा । कालंतरेण कलिकालमाहप्पेण कलिप्पिया - सुराभेदे, वृ०२ उ०। तरा हवंति अस्थिरचित्ता यत्ति पमायपरबसेसु अहिट्टायगे- फलहि-फलधि-पुं०। हलावयवभेदे, "एकेणं हत्थेणं हलं सु सुरत्ताणसहाबुदाणण दिलं फुरमाणं , जहा-एस्स | बाहेर, पकेणं फलही उप्पाडे।।" उत्त०३ अ०। देवभवणस्ल केणावि भंगो न कायब्धो ति, अशं च विवं।
फलही-देशी-कापसे, देखना०६ वर्ग ३२ गाथा। किर भयवनो अहिटायगा न सहति ति संघण विवंतरं
फलाकिटि-फलाऽऽकृष्टि-स्त्री० । स्त्रीणां चतुष्पष्टिकलास्वन्यन ठावि, विगलिअंगस्स वि भगवो महयाई माहप्पाई
तमे कलाभेदे, कल्प०१ अधि०७ क्षण । उपलब्भंति.पइवरिसं च पोसबहुल दसमीए जम्मकल्लाणयदि.
फलावंचगजोग-फलावञ्चकयोग-पुं० "फलावञ्चकयोगस्तु, णे चाउहिसाओ विसावयसंघा आगंतूण नच्चगीअनवाइअकुसुमाभरणरोहणदपयाईहि मणहरजत्तामद्विम कु- सभ्य एव नियोगतः । सानुबन्धफलावाप्ति-धर्मसिद्धौ स. णंता संघपूमआईहिं सासणं पभाविता निलंति दूसमा- तां मता" ॥१॥ इत्युक्तलक्षणे योगभेदे, षो० । समयविलसियाई वि उवंति गुरुमं सुकृतसंसारं, इत्थ य फलावद-फलाऽऽबह-त्रि० । फलसंयुक्ने, षो० १५ विव० । चेहए धरणिदपउमाबाईखित्तवाला अहिट्टायगा संघस्स विग्ध.
फलासब-फलाऽऽसव-पुं० मद्यभेदे,"फलासवे वा।"प्रशा. पम्भारं उबलामिति.पणयोत्राणं मणोरहेछ पूरिति, इब्बो.
१७ पद ४ उ०। विध थितिरविद्वत्थं पुरिसं चेमज्झे संचरंतं पासंति, समाहिश्रमणा इत्थ रति वुत्थत भविप्रजणा पनि महानि फलाहार-फलाहार-पुंग तापसभेदे,नि०११०३ वर्ग३०। स्थभूए पासनाहदिट्टे कालिकुंडकुक्कडेसरसिरिपब्वयसंखेसर- फलिप-फलित-त्रि० । "फुलिन फलिभं च पलिअं, उद्दलिभेरीसयमहुसवाणारसीअहिच्छत्ताभणपज्जाहरपवयन- मं।" पाइ० ना० १६१ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org