________________
(११४७). अभिधानराजेन्छः।
फसवडिय फल-नगा फल अच् । वृक्षाऽऽदीनां शस्ये,वाचकाफलानि ना हम्ममाणे फलगावतट्टी।" फलकवदवकृष्टः यथा फलकमु. लिकेरदाडिमाऽऽदीनि । पञ्चा०विवाफला पतट्रिया । । भाभ्यामपि पार्वाभ्यां तष्टं घट्टितं सत्तनु भवति, अरक्तद्विष्टं प्रज्ञा । फलं पुष्याऽऽदीति । स्था०६ ठा०विपा० । उत्त० । वा समवन्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा नि. सुत्रः। (फलभेदनिरूपणाय फलसूत्रम (२५३) ।'परि टप्तदेहस्तनुर्दुर्बलशरीरोऽरक्तद्विष्टश्चेति। सूच०१ श्रु०७०। सजाय' शम्दे अत्रैव भागे १०१८ पृष्ठे समुक्तम) ला- फलकाऽऽपदर्थिन्-पुं०। फलं कर्मक्षयरूपं तदेव फलकं,ते. भे. उद्देश्ये, जातीफले. त्रिफलायाम् , कक्कोले, वाणाग्रे,
नाऽऽपदि संसारभ्रमणरूपायामर्थः प्रयोजनं फल काऽऽपदर्थः, फाले, दाने, मुष्के, फल के. वाच०। काष्ठफलके, सूत्र०१
स विद्यते यस्यासौ फलकाऽऽपदर्थी । संसारभ्रमणरूपायामाप. श्रु०११ ०। कार्ये, वृ० १ उ०२ प्रक०। स० । सूत्र। श्रावका साध्य, पञ्चा०८विव०। प्रयोजने. सूत्र०१ श्रु०१२
दि कर्मक्षयरूपफलेनार्थिनि, प्राचा०१ श्रु०८०६ उ० । अ० । दर्श० भ०नि० चूछा विपा० शाला विशे० । वेगे च ।
फलकावस्थायिन्-पु.। तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः रयो वेगश्चेष्टाऽनुभवः फलमित्यनान्तरम् । श्राव०१०। कषायाऽभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलकाव. कुट जवृते. पुं० । वाच०। (संवेगाऽऽदीनां फलानि संवेगाss स्थायी। वासीचन्दनकल्पे, “समाहियच्चे फलंगावतट्टी।" दिशब्देषु द्रष्टव्यानि)
प्राचा० १७०८०६ उ०॥ फलग-फलक-न० । फलमेव फलकम् । फलशब्दार्थे, आचा० फलचारण-फलचारण-पुं०। नानागुमलतागुल्मपुष्पाण्युपा. १ श्रु० ८ ० ६ उ० । शयनोपयोगिन्येकपट्टाऽदिरूपे प्रतले | दाय पुष्पसूक्ष्मजीवानविराधयन् कुसुमतलदलावलम्बनसक. आयते काष्ठनिर्मिते वस्तुनि, वृ० ३ उ० । आचा० । उत्त० । ततया पुष्पचारणः। चारणभेदे, ग०२ अधि०। प्रव० । शयनं खदाफलकाऽऽदि प्राचा०१ १०१ अ०५ उ०। स्था)
| फलप्परूवणा-फलप्ररूपणा-स्त्री०। फलं काय तस्य प्ररूपणा अवषम्भनार्थे काष्ठविशेष, औला भ०। उपा० । प्रश्ना "पीढ
प्रशापना फलप्ररूपणा । कार्यप्रशापनायाम्, ध०१ अधि। फलगसेज्जासंथारएणं । "राशा० । स्था०।"फलगं व तच्छति कुहाडहत्था " फलकमिव काष्ठशकलमिवेति।
फलप्पहाण-फलप्रधान-त्रि० । सफले, नं0 मूत्र०१ श्रु०५०१ उ०।" ते भिमदेहा फलगं व तट्ठा।"
फलभाव-फलभाव-पुं० । कार्यभावे, " हेउफलभावो ई. फल कमिवोभाभ्यां क्रकचाऽऽदिनाऽवतष्टाः। सूत्र०१६०५०१
ति।" फलभावतः कार्यभावेन । पं०व० १द्वार। उ०। संपुटफलके.स्था०४ ठा०२ उ०। खेटके,गृतोपकरणविशेफलभोयण-फलभोजन-नाफलान्याम्राऽऽदीनि तेषां भोजनचे, प्रश्न०१ आध. द्वार। फलकानि संपुटफलकानि खेटका माफलंत्रपण्याऽऽदि. तस्य भोजनम् । भुज्यत इति भोजनामा नि वा अवष्टम्भनानि वा घूतोपकरणानि वा । औ० । जं०। ति कृत्वा तदेव वा भोजनम् । फलभोजनं फलस्य भक्षणे, सोपानाङ्गभूते काष्ठाऽऽदिपट्टे, "सुवमरुप्पमया फलगा।"जी० फलरूपे भक्षणे च । स्था०६ ठा० । ३प्रति०४अधि० श्रा०म०। पट्टिकायाम्,उत्त०१०ाफलकंप. फल-फलवत-त्रि० साध्यसाधके, "सव्वं चिय फलवई ट्टिका,यस्यां लिखित्वा पठ्यते। समवसरणफलके चधितश्च भवाचेट्रा।" पश्चा०४ विव०। कारणे अवष्टम्भार्थ भवति उत्सर्गतश्च साधूनामवष्टम्भो न यु. फलवडिय-फलवर्द्धिक-न मेतार्यनगरसमीपस्थे(सांप्रतं फ. क्ला, प्रत्युपेक्षितेऽपि स्तम्भाऽऽदौ कुन्थुपिपीलिकाऽऽदिजन्तुसं.
लोधीति ख्याने)नगरभेदे, तत्रत्ये चैत्ये च तचैत्यस्थे पावना. चारस्य दुर्यारत्वात् , यतः-"अवोच्छिन्ना तसा पाणा,पडिले.
थे, पुं०। फलवर्द्धिकनगरस्थायां स्वनामख्यातायां देव्यां च । हा न सुज्झई। तम्हा हट्ठपहट्ठस्ल,अवटुंभी न कप्पई ॥१॥".
स्त्री०।ती। ति। ग्लान्यादिकारणे तुघनमसृणादिगुणोपेते फलके पाषा
तवक्तव्यता यथाणमये स्तम्भे सुधामृष्टे कुड्ये कुड्यसंलग्नोपधिविएटलिकाया "सिरिफलवद्धि(ह)अवेड्य-परिट्रियं पणमिऊण पासजिग। याऽवनीतेति । "अतरंतस्स उ पासंगा, जेणं दुक्खति तेण: तस्सव वेमि कप्पं, जहासुदं दलिअकलिदप्पं ॥१॥" ऽबटुंभे । संजमपेट्टीचंभे, सेले उ तह कुडविलिए ॥१॥"ध०३ अस्थिसकलखीणदोसमे उत्तयनगरसमीबट्रिो धीरभवणाअधिचर्ममये अनप्रतिघातनिवारके स्फुरके, पदार्थभेदे, इनाणाविहदेवावयाभिरामोफलबद्धी नाम गामो, तत्थ फलब वाच.।"भरिएहि फलपाहि।"हस्तपाशितैः स्फुरकैःविपा० दीनामधिजाए देवीप भवरणमुत्तंगसिहरं चिट्ठा, सो प्ररि१६०८अशा० श्राचा।
डिसमिद्धोवि कालकमेय उवस्सयाश्रो संजाश्री. तहा वि फलगपटिया-फलकपट्टिका-स्त्री० । काष्ठाऽऽविपट्टिकायाम, तत्थ कित्तिश्रावि पाणिनगा श्रागंतूण अवसिसु तेसु "फल गपट्टियाए सिरिकताए रूवं लिहिऊण दंसह।" श्रा०। एगो सिरिसिरिमालबंसमुत्तामणी धम्मिश्रलोअगामगाम. म. १०।
णी "धंधलो" नाम परमसावी इत्था। बीओ अतारिसगुफलगमग्ग-फलकमार्ग-पुं०। मार्गभेदे, यत्र कर्दमाऽऽदिभया
णो चेव ओसवालकुलनयलनिसाकरो सिवंकरोनाम । स्फलकैर्गम्यते । सूत्र०१ श्रु० ११ अ०।
ताण दुराई पि पभूधाश्रो गावीश्री आसि। तासि मज्झे फलगसेजा-फलकशय्या-स्त्री० फलकं प्रतलमायतं काष्ठं त. एगा धंधलस्स घेणू पहदिणं दुभंती वि दुद्धं न देह । तो दूपा शय्या फलकशय्या । फलकरूपायां शय्यायाम् , स्था० धंधलेण गोवालो पुच्छिश्रो-किमेसा घेणू तुमए चेव बाहिर ६ठा०।
| दुज्झर अनेण वा केणावि.जेण सान दुद्धं देह । तो गोवाफलगावतहि (ण)-फलकावकृष्टिन-पुं० । फलकवत् वास्या-लेण सवथाई काऊण अप्पा निरबराहीको। तमो गोदिभिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावधी। वालेण समं निरिक्खंतेणं एगया उच्चरयडस्स उरि बोरिं. प्राचा. १ श्रु० ८ ० ६ उ० । फलकवदुर्बलशरीरे, " अवि. तो समीवे चहिवि थणेहि खीरं झरती दिट्ठा सा सुरही।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org