________________
(१९४६) फलिग्रारी अभिधानराजेन्दः।
फाणिय फलिभारी-देशी-दृर्षायाम् , देना०६ वर्ग ८३ गाथा। धःसंकुचिता, खातेति तूभयत्रापि सममिति । जी० ३प्रफलिणी-फलिनी-सी० । प्रियङ्गो, “फत्रिणी पियमा पियं
ति०३ अधि। प्राचा०॥
फलिहोवाड-फलिकोपहत-न । उपहृतमुपहितं भोजनस्थागूया" पाना०५४ गाथा।
ने ढाकितं, भक्तमिति भावः । फलिकं प्रहेणका35दि, तच्च फलिह-परिघ-पुं०। परि-इन-क-निः । “पाटि-पष-प.
तदुपहतं चेति फलिकोपहृतम् । अवगृहीताभिधानपश्चमरिध-परिवा-पनस-पारिभद्रे फः "n १।२३२ ॥ पिण्डैषणाविषयभूते उपहृतभेदे, व्यः । ति प्राकृतसूत्रेण फः । प्रा०१ पाद । " हरिद्रादौ लः "
यदाह व्यवहारभाष्ये१८।१।२५४॥ इति प्राकृतसूत्रेण ख:1 प्रा०१ पाद । फलियं पहेणगाई, वंजणभक्खेहि वा विरहियं तु । मार्गपरिहननात् परिषः। नगरद्वाराऽऽदिसम्बन्धिम्यामर्गला. याम्, नंदश।"असिवे णो फलिहा। " पाहना० २४०
भोत्तुमणस्सावाहियं,पंचमपिंडेसणा एसा ।। व्य०२ उ०। गाथा । "अग्गला फलिहो । " पाइना० २६७ गाथा।| फला-वशागलाषयावना
फली-देशी-लिङ्गघृषयोः, देना.६ वर्ग ८६ गाथा। नि००।ौ० । रा० प्रश्नाहा० । स्था। अर्गलाद-फलस्सुक-फलोत्सुक्य-न० । अभ्युदयाऽऽशंसायाम, द्वार राडे ची ।
२१द्वा०॥ फलिक-ब० । प्रहेणकाऽऽदौ, "फलियं पद्देणगाई।" स्था०३ फलोवागय-फलोपगत-पुं० । फलान्युपगच्छतीति फलोपगः ठा०३ उ० । वमनीवृते, तत्फले च । अनु।
फलोपगतो वा । 'फलोवगय' इत्येवं वाच्यम् । “फलोषा "
इति प्राकृतलक्षणवशात् । पहलफले वृक्षभेदे, स्था०३ स्फटिक-पुं० । स्फटीव कायति , इवार्थे कन् । “पाटि-4.
ठा०१ उ०। 'फलोवागपसु वा।"प्राचा०२ श्रु०२चू०३०॥ रुष-परिध-परिखा-पनस-पारिभद्रे फा"।।१।२३२॥ इति प्राकृतसूत्रेण पस्य फः । प्रा० १ पाद । "निक.
फलोवारुक्खसमाण-फलोपगतवृद्धसमान-पुं०।'फलोषगय.
रुक्खसमाण इति वाच्ये 'फलोवारुक्खसमाण' इति प्राकृत. ष-स्फटिक-चिकुरे हा ""८१।१८६ ॥ इति प्राकृ
लक्षणवशात् । पुरुषभेदे, स्था०४ ठा०३ उ० । ससूत्रेण कस्य हः। प्रा०१पाद।" स्फटिके ला" ||८1१। २६७॥इति प्राकृतसूत्रेण टस्य लः । प्रा०१पाद । स्व.
फल-फल्य-न। फलाय हितं यत् । पुष्पे,वाच०। फजाय हि. नामख्याते मणिभेदे , स्था० १० ठा० । रा०। सूत्र. चिं
तः फल्यः । सौत्रिके वस्र, वृ०१ उ० ३ प्रक। प्र०बाउत्त० । स्फटिकमये रत्नप्रभायाः पृथिव्याः स्व.
| फन्वीह-देशी-लाभे, 'फव्वीहामो कम्हे।' "फब्धीहामो चि" नामख्याते काण्डे, स्था० १० ठा० । स्फटिकमिव स्फ. देशीपदत्वात् यहच्छया भक्तपानं लभामहे । वृ०१उ०३ प्रक०॥ टिकम् । अन्तःकरणे, सूत्र. २ श्रु० २ अ० । स्फटिक फसल-देशी-सार-स्थासकयोः, देना०६ वर्ग ८७ गाथा। मिव स्वच्छत्वात् स्फटिकम् । माकाशे, भ०१६ श०३ उ० । काबर चित्र गजराती)"फसलं सबलं सारं, किम्मीर फलिहकूड-स्फटिककूट-न० । जम्बूद्वीपस्य गन्धमादनवक्ष- चित्तल च बोगिल"पाहना०६४ गाथा । स्कारपर्वतस्याधोलोकनिवासिन्या भोगकराया दिककु. फसलाणिव-देशी-कृतविभूषे. दे०मा०६ घर्ग ८३ गाथा । माऱ्या निवासभूते स्फटिकरलमये स्वनामख्याते कूटे, स्था० फसलिश्र-देशी-कृतविभूषे, दे०ना०६ वर्ग ८३ गाथा । ८ ठा० । जं० । कुण्डलवरद्वीपस्थस्य कुण्डल शैलस्योत्त. रस्यां दिशि स्थिते स्वनामख्याते कूटे, द्वी० । रुचका
फसुल-देशी-मुक्ने, देना०६ वर्ग ८२ गाथा । द्वीपस्थरुचकपर्वतस्य दक्षिणस्यां दिशि स्थिते स्वना.
फा-फा-स्त्री०। मृगमारीचे, फणायाम् , भषणे, निष्ठुरोली, मख्याते कुठे च । द्वी०।
कलायाम्, केकायाम् , उत्कण्ठायाम् , तनौ च । " फातो फलिहगिरि - स्फटिकगिरि-पुं० । कैलाशे, "फलिहगिरी के.
मृगमारीचे,फा फणा भषणे च फा।" एका० । अथवा त्रिलासो।"पाइ ना० १७८ गाथा।
याम् । "निष्ठुरोक्तिकलाकेको-कण्ठातनुषु कथ्यते।" एका०।
फाइ-स्फाति-खी। स्फाय-भावे क्लिन् । वृद्धी,वाच० "फाफलिहमल-स्फटिकमल-पुं० । भृगुकच्छादागते उज्जयिनी.
तीए मुच्छाए।" निचू०१०। नगरस्येनाऽट्टणमल्लेन सह कृतयुद्धे स्वनामख्याते मल्ले,फाईकय-फातीकत-त्रि० । स्फीतिमुपनीते, "फाईकयमन. श्राव.४०।
मसि।" श्रा० म०१०।। फलिहा-परिखा-स्त्री० । परितः खन्यते खन-: । " पा. फाणिय-फाणित-न। फण-णिच् क्तः । गुडविकारभेदे. वाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फा"॥८॥१॥२३२॥ चा फाणितो द्रवगुडः। ध०२ अधि०। प्रशा० । भौ० । इति प्राकृतसूत्रेण फ: । प्रा०१ पाद | " हरिद्राऽऽदी लः" | दशा फाणितं गुडपानकम्। पिं०'फाणयं वा'उदकेन धी॥८।१ । २५४ ॥ इति प्राकृतसूत्रेण लः। प्रा०१पाद । कृतो गुडः कथितो वा। श्राचा०२धु०१०११०४ १०॥ द्रषिक: पुराऽऽदो रिपुप्रभृतीनां दुधवेशनासिद्धये गर्तरूपायां
पिराडगुड एवं पानीयेन द्राविता, एतदुभयमपि फाणितमुवेष्टनाऽऽकारभूमी, वाच० । परिखा, खातं , वलयः | च्यते । वृ०२ उ०।"फाणियाणि दोषि ।" द्रषगुडे, पि०। मिति । शा० १शु० १३ अ० । सा चाध उपरि "फाणिो गुडी भमति । सो दुविहो-दषगुडो, खंडगुडो व समखातेति । औ०। रा०' । उपरि विशाला अधः | वा"निच०४ उकाये. "णियफाणिया था।" फाणित संकुचितेति । प्रशा०२पर । परिखोपरि विशाला - काथ इति प्रेक्षा०१७ पद ४ उ०। पञ्चा०।
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org