________________
फरुसवयण अभिधानराजेन्द्रः ।
फरुसवयफ तु मन्दमागस्य चिरप्रवजितस्याप्येवंविधः परमकोटिमुप- लघु। व्याहतस्यैतेध्येव तूष्णीकाऽऽदिषु लघुमासादारब्धं पर गतः क्रोध इति परिभावयति, सपकश्रेणिमधिरूढस्य गुरुकान्तम्। व्यापारितस्य गुरुमासाऽऽदिकं छेदान्तम्। पृष्टस्य केवलज्ञानमुस्पेदे । एवं चण्डद्रस्थ दुष्ट शैक्ष इत्याविभणन. चतुर्लघुकाऽऽदिकं मूलान्तम्। निसृष्टस्य चतुर्गुरुका दिकममिव परुषवचनं मन्तव्यम् ।
नवस्थाप्यान्तं द्रष्टव्यम् । एवमाचार्येणैव भिक्षोरालप्ताऽऽदिषु अथाऽऽलप्ताऽऽविपदेषु परुषं मषतीति
पवेषुलघुभिन्नमासादारण्धं मूलान्तम् । स्थविरस्य गुरुविंशतियदुक्कं तस्य व्याख्यानमाह
रात्रिन्दिवादारब्धं छेदान्तम् । शुल्लकस्य लघुर्विशतिरात्रिन्दि.
पादारब्धं षद्गुरुकान्तं प्रायश्चित्तं प्रतिपत्तव्यम् । एवं तावदातुसिणीए हुंकारे, किं ति व किं वडगरं करेसि ति।
चार्यस्याऽऽचार्यादिभिः पञ्चभिः पदैः समं चारणिका दर्शिता। किंणिव्वृत्ति ण देसी, केवतियं वावि रडसि सि४ि६||
साम्प्रतमुपाध्यायाऽऽदीनां चतुर्णामप्याचार्याssप्राचार्याऽऽदिभिरालप्तो-व्याहतो व्यापादितः पृष्टो निस्यो
दिपदपञ्चकेन चारणिकां दर्शयतिया तूष्णीको भवति, कारं वा करोति, किमिति वा भणति,
पायरियादभिसे गो, एकगहीणो तहिक्किणा भिक्खू । किंवा बटकर करोषीति बबीति, किं निवृत्ति न दवासीति
थेरो तु तहेकेणं, थेरा खुडो वि एक्केणं ।। ५१ ॥ छूने, कियद्वा रटिष्यसीति भणति । एते सर्वेऽपि परुषवचन
प्राचार्यादभिषेक-उपाध्याय भालापकाऽदिपदानि कुर्वाणप्रकाराः। . अयेतेष्वेव प्रायश्चित्तमाह
श्वारणिकायामेकेन प्रायश्चित्तपदेन हीनो भवति । तद्यथा
उपाध्याय प्राचार्यमालपति-क्षमाश्रमणाः कथं वर्तन्ते ?. इ. मासो लहुमो गुरुगो, चउरो मासा हवंति लहु गुरुगा।
त्यादि । पधमालप्ते तूष्णीक प्रास्ते भिन्नमासो गुरुकम् । हुङ्कार छम्मासा लहु गुरुगा, छेदो मूलं वह दुगं च ।। ४७॥
करोति मासलघुकाऽऽदिकं मूलान्तम् , निसृष्टस्य वा । एवं लघुको मासो गुरुको मासश्चत्वारो मासा गुरवः षण्मासा तेनैव चारणिकाक्रमेण तावन्नेयं यावदुपाध्यायनाचोयस्य लघधः षण्मासा गुरषः छेदो मूलं, तथा द्विकमनवस्थाप्यं पा. निसृष्टस्य किमेतदारटसीति त्रुवारपस्थानवस्थाप्यम् । अर्थाराश्चिकं चेति।
पाध्याय उपाध्यायमालपति तत पालताऽऽदिषु पञ्चसु एतदेव प्रायश्चित्तं चारणिकया गाथायेन दर्शयति- पदेषु तूष्णीकताऽऽदिभिः षभिः पदैः प्रत्येकं चार्यमाणैपायरिएणाऽऽलित्तो, पायरियो चेत्र तुसिणिो लहुओ।
लघुभिन्नमासादारब्धं मूले तिष्ठति । एवमुपाध्यायेनैव भि.
क्षोरालप्ताऽऽदिषु पदेषु तूणीकताऽऽदिभिरेव पदैर्गुरुविंशरडसि त्ति छग्गुरुं तं, वाहित्तू गुरुगाऽऽदिछेदंतं ॥४॥
तिरात्रिन्दिवादारब्धं, छेदान्तम ॥ स्थविरस्य लघुविंशतिरा. लडुगाई वावारिते', मूलंतं गुरुगाई पुच्छिए णवमं । त्रिदिवादारब्धं षदगुरुकान्तम् । क्षुल्लकस्य पश्चदशरात्रिन्दिवा. णीसटे छसु पदेसु, छलहुगाऽऽदि तु चरिमंतं ।। ४६ ।। । दारब्धं षट्लघुकान्तं द्रष्टव्यम् । यदा तु भिक्षुराचार्याऽऽदीनाप्राचार्येणाऽऽलप्त प्राचार्य एव तूष्णीको भवति मासा लपति तत उपाध्यायाऽऽदेरेकेन पदेन (न) हीनो भवति,सर्व. लघु । अथवा-हुकाराऽऽदिकं रटसीति पर्यन्तं करोति तदा | चारणिकाप्रयोगेण लघुकं-पश्चदशरात्रिन्दिवादारब्धं प्रायश्चि. षड्गुरुकाम्तम् । तद्यथा-हुङ्कारं करोति मासगुरुकमिति ।। तं मूले तिष्ठतीत्यर्थः ॥ यदा तु स्थविर प्रालपति तदा भिक्षो. भाषते न मस्तकेन वन्दे इति प्रवीति चतुर्लधु । किं घटकर रेकेन पदेन हीनो भवति, सर्वचारणिकाप्रयोगेण गुरुकरोषीति युवाणस्य चतुर्गुरु । किं निवृत्ति न ददासि इति राशिन्दिवादारब्धं छेदे तिष्ठतीत्यर्थः ॥ यदा तु क्षुल्लक श्राभाषमाणस्य षड् लघु। कियन्तं घा कालं रटसीति त्रुवतः षट्। चार्याऽऽदीनालपति तदा सोऽप्ये केन पदेन हीनो भवति । त. गुरु । व्याहतस्य तूष्णीकताऽऽदिषुमासगुरुकादारब्धं छेदान्तं यथा-चुल्लक आचार्यमालपति यद्याचार्यः तूष्णीकाऽऽदीनि शेयम् ॥ व्यापारितस्य चतुर्लघुकादारब्धं मूलान्तम् । पृष्ठस्य पदानि करोति सत आसप्ताऽदिषु पञ्चसु पदेषु लघुविंशतिचतुर्गुरुकादारब्धं नवममनबस्थाय्यम् । निसृष्टस्य इदं गृहाण रात्रिन्दिवादारब्धं षट्गुरुके तिष्ठति । एवं दुल्लकेनैवोपाध्याभुरुच्च द्रव्यायुक्तस्य षट्स्वपि तूष्णीका दिपदेषु षट् लघुका. यस्याऽऽलप्ताऽऽदिषु पदेषु तूणीकताऽऽदिभिः पद्भिः पदैः दारब्धं चरम-पाराश्चिकं तदन्तं सातव्यम् । एवमाचार्येणा35. प्रत्येकं चार्यमाणैर्गुरुपञ्चदशकादारब्धं षट्लघुकान्तम्। भिक्षो. चार्यस्याऽऽलप्ताऽदिपदेषु शोधिरुला।
लघुपञ्चदशकादारब्धं चतुर्गुरुकान्तम् । स्थविरस्य गुरुदशअथ वाऽऽचार्येणैवाऽऽलतादीनाम् उपाध्यायप्रभृती
कादारब्धं चतुर्लघुकान्तम् । तुल्लकस्य लघुदशकादारब्धं मा. नां शोधि दर्शयितुमाह
सगुरुकान्तं प्रायश्चित्तं भवति । एवं सर्वचारिकाप्रयोगण सएवमुवज्झाएणं, भिक्खू थेरेण खइएणं च।
घुदशकादारग्धं षरगुरुके तिष्ठतीति । एवं तावनिर्जन्याना. भालत्ताइपरहिं , इकिकपयं तु हारिजा ॥ ५॥ मुक्तम्। पषम्-भाचार्यषत् उपाध्यायेन भिक्षुणा स्थविरेण शुलकेन
___अथ निर्घन्धीनामतिदिशनाहव सममालप्ताऽऽविपदैः प्रत्येकं तूष्णीकताऽऽदिप्रकारष
भिक्खुसरिसी तु गणिणी,थेरसरिच्छी त होइ अभिसेगा। दे यथाक्रमम् एकैकं प्रायश्चित्तपदं हासयेत् । तद्यथा-प्रा. भिक्खुणि खुइसरिच्छी,गुरुलहपसगाइ दो इयरा ॥५२॥ चार्या उपाध्यायमनुरूपेणाऽभिलापेनालपति ततो यापा. बह निर्ग्रन्थीवर्गेऽपि पञ्च पदानि । तपथा-प्रवर्तिनी. अभि. ध्याय: तूष्णीक मास्ते तदा गुरुभिन्नमासाहुकार करीति षेका, भिक्षुणी,स्थविरा, सुखिका च । तथाऽत्र गणिनी प्रथा भासलघु एवं यापत्किमेतावमात्रमारटसीति भणतः षट्- र्शिनी, सा भिसरशी मन्तव्या। फिमुक्तं भवति ?-प्रवर्तिमी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org