________________
(११४५) फरुसवयण अभिधानराजेन्डः।
फरुसवयण प्रभृतीनां पञ्चानामन्यतमामालप्ताऽऽदिभिः प्रकारैरालपति, सखेद णीसह विमुक्कगत्तो, सा चालप्यमाना तूष्णीकाऽऽदिपदषटूं करोति,ततो भिक्षावा.
भारेण छिन्नो ससई व दीहं। लपति यदाचार्याऽऽदीनां प्रायश्चित्तमुक्तं तत्तासां प्रवर्ति
हीरो मिजं पासि रयावसाणे, नीप्रभृतीनां मन्तव्यम् । अथाभिषेका प्रवर्तिन्यादीनामन्यतरामालपति, सा च तूष्णीकाऽऽदिपदानि करोति, ततः स्थ.
अणेगसो तेण दम (वयं) पवरलो ॥ २६ ॥ विरे पालपति यदाचार्याऽऽदीनां प्रायश्चित्तमुक्तं तत् तासांद्र.
यत् रतावसाने मृतमिव भवति तदेवंविधं गुह्यं चिक्कणं एव्यम् । अत एवाह-स्थविरसदृशा अभिषेका भवति। श्र.
मलं क्षरत्-परिगलत् भार्या चात्मीयेच्यनेषु प्रात्मा चान्येवा. थ भिक्षुणी प्रवर्तिनीप्रभृतिकामालपति, साच तूष्णीकाऽऽदी.
गानि जुगुप्तनीयतया निगृहयन्ती मया दृष्टा, एतन्मे नि. नि करोति,ततः तुमके प्रालपति यदाचार्याऽऽदीनां प्रायश्चि
चेदं-निर्वेदकारणं हे सौम्ये!जानीहि ॥ तथा सखेदम् ('नीस. त्तमुक्तं तत्तासामपि यथाक्रमं शेयम् । अत एधाऽऽह-भिक्षुण्णी
टुं. प्रत्यर्थ विमुक्तगात्रः-शिथिलीकृताङ्गो भारेण छिन्नः-त्रुटितो तुल्लकसरशी । अथ स्थविरा प्रवर्तिनीप्रभृतिकामालपति,
भारवाहको यथा दीर्घ निःश्वसति तथा अहमपि रताव. ततःप्रवर्तिन्या तूष्णीकाऽऽदिपदपटूं कुर्वाणाया गुरुपश्चदश.
साने यदनेकश एवंविध श्रासम्-अभूवम, तदतीय हीतो-ल. जिता, तेन-
निदेन ( दम )संयमम् । पाठान्तरेण-व्रतं वा, . काऽदिकं षट्लघुकान्तम् । अभिषेकाया लघुपश्चदशकाऽऽदि.
प्रपन्नोऽहम् । गतं परुषवचनम् । वृ० ६ उ० । कं चतुर्गुरुकान्तम् । भिक्षुण्या गुरुदशकाऽऽदिकं चर्तुलघुका
तथा च निशीथसूत्रम्न्तम् । स्थविराया लघुदशकाऽऽदिकं मासगुरुकान्तं शु. ल्लिकाया गुरुपञ्चकाऽऽदिकं मासलघुकान्तं शेयम् । अथ तु.
जे भिक्खू लहुस्सगं फरुसं वयइ,वयंतं वा साइजइ ॥१७॥ लिकाप्रवर्तिनीप्रभृतिकामालपति, सा व तूष्णीकाऽऽदीनि
लहुस्स-षिदल्पं-स्तोकमिति । यावत् फरुसं णेहवन्जियं पदानि करोति, ततः प्रवर्तिन्या लघुपश्चदशकाऽऽदिकं चतुर्गु
यं असं साहुं वदति-भाषते इत्यर्थः । तं फरुसं । रुकान्तम् । अभिषेकाया गुरुदशकाऽऽदि चतुर्लघुकास्तम्। भि
चउविहं तंतुण्या लघुदशकाऽऽदिकं मासगुरुकान्तम् । स्थविराया गुरुपः
दव्ये खेत्ते काले, भावम्मि य लहुस्सगं भरे फरुसं । श्वकाऽऽदिकं मासलघुकान्तम् । क्षुल्लिकाया लघुपञ्चकादिक
एतमि णाणतं, वोच्छामि अहाणुपुबीए ॥ ३७॥ गुरुभित्रमासान्तं मन्तव्यम् । अपर एवाह-(गुरुलहुपणगाई एतेसि दव्यखेत्तकालाणं। दो इयर त्ति) इतरे स्थविराक्षुल्लके तयोईयोरपि यथाक्रमं गुरु.
जहासंखं इमं वक्खाणंपञ्चकाऽऽदिकं लघुपश्चकाऽऽदिकं च प्रायश्चित्तं भवति। इह दवम्मि वत्यपत्ता-ऽऽदिएसु खेत्ते संथारवसधिमादीसु । परुषग्रहणेन निष्ठुरकर्कशे अपि सूचिते।
काले तीतमणागत, भावे भेदा इमे होंति ॥ ३८॥ ततस्तयोः प्रायश्चित्तं दर्शयितुं परुषस्य च प्रकारान्तरेण शोधिमभिधातुमाह
आदिगहणणं डगलगसूइपिप्पलगाऽऽदो वि घेप्पंति ।
"दव्वे वत्थपत्तादिएK ति" अस्य व्याख्यालहुओ उ लहुस्सगम्मी, गुरुगो आगाढफरुसवयमाणो।
वत्थाऽऽदिमपस्संतो, भणाति को णु सुवती महं तेणं । निठुरककसवयणे, गुरुगा य ततो को जंवा ॥५३॥
खेत्ते को मं द्वाए, चिट्ठति मा वा इहं ठाहि ॥ ३६ ।। लघुस्वके स्तोके परुषवचने सामान्यतोऽभिधीयमाने मासलघु, आगाढपरुषं बदतो मासगुरु , निष्ठुरवचने क
वत्थपत्तसूइगाऽऽदि अप्पणो वया अपस्संतोएवं भणातिकेशवचने च चत्वारो गुरुकाः, यश्च ते परुषभणिताः प्रद्वे
महं अस्थिति काउं इमस्लाभावेण को णिई लभति, इमस्स षतः करिष्यन्ति तनिष्पन्नं प्रायश्चित्तम् ।
भावेण वा महं तेणं हडं, एवं दव्यश्री लहुस्सयं फरुसं अथ किमिदं निष्ठुरं किं वा कर्कशमित्याशङ्कायकाशं वि
भासति खित्तमो लहुस्सयं फरसं-तस्स संथारभूमीए कि लोक्याऽऽह
चि ठियं पासित्ता भणति-को ममं संथारगभूमीए ठाति
अप्पं जाणमाणो?, अधवा मामसंथारगभूमीए ठाहि। निव्वेद पुच्छितम्मी, उम्भामइल त्ति निठुरं सव्वं ।
(३८गा०) "काले तीतमणागति" अस्य व्याण्या । गाहामेहुणसंसह क-कसाइ णिव्वेद साहेति ॥ ५४॥
गंतव्यस्स न कालो, सुहसुत्ता केण बोहिता अम्हे । कयाऽपि महेलया कोऽपि साधुः पृष्टः-केन निदेन त्वं प्रवजितः। स प्राह-मदीया भोजिका उद्भामिका दुःशी
हीणाहिएँ कालं वा, केण कयमिणं हवति गंतव्वं ।।४०॥ ला अतोऽहं प्रवजितः। एवमादिकं सर्वमपि निष्ठुरमुच्यते ।
ते साहुणो पगे गंतुमणा, ततो उट्राधिज्जतो भणति-गंत. तथा मैथुने संसृष्टं विलीनभावं दृष्ट्वा प्रवजितोऽहम् । एवं
ब्बस्स ण कालो अज्जवि, सुहसुत्ता केण वेरिएरण अधोण निर्वेदं यत्कथयति तदेवमादीनि तानि कर्कशानि ।
पहियोहिया अम्हे ?, अधवा-हीणं अधियं वा कालं केण इदमेव व्याचष्ट
कयमिणं ?, तं च इमं भवति काले हीणातिरित्तं गंतव्वं । मयं व जे होइ रयावसाणे,
गाहा
ओसहपडिलेहपरिणा-पायोसियसुवणभिक्खसज्झाए । तं चिक्कणं गुज्झ मलं छरंतं ।
हीणातिरित्तकरणे, एमादी वादितो फरुसं ।। ४१ ।। अंगेसु अंगाइँ णिगृहयंती,
गिलाणस्स भोसहट्टाए गंतब्बे हीणातिरित्तं, श्रद्दधा-श्रा. णिवेयमेयं मम जाण सोम्मे ! ॥ ५५॥ | यरिया पसणाऽऽदिणिमित्ते गिलाणासहोवनोगे वा पच्चू. २८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org