________________
( ११४३ )
अभिधानराजेन्द्रः ।
फरिस
फरिस स्पर्श-पुं० [करिसी फंसी "पाना०
२४० गाथा ।
स्पृश - घा० 1 स्पर्शे, प्रा० ४ पाद |
फस पर
4
"
या ।
स पारिभद्रे कः || १२३२ ॥ इति प्राकृतसूत्रेण पस्य फः प्रा० १ पाद । निष्ठुरवचने, वाघ० । जी० ३ प्रति० १ अ धि० २ उ० । प्रश्न० । औ० मर्मोद्घाटनपरे वाक्ये, आचा० २ श्रु०१ चू०४ श्र० १ उ० । परुषं वचः परचेतोविकारीति । सूत्र० १४० १४ श्र० । पीडाकारिवचने च । “या वि किंचि फस वरजा ।" सूत्र ०१ श्रु०१४ प्र० । कर्मसंश्लेषाद् यावानिर्ममत्वादल्पसचैरनुष्ठेयात्कर्कशमन्तप्रान्ता ऽऽहारोपयोगाद्वा पद चम् । संयमे, सूत्र० १ ० १४ अ० " ओर तहीयं फरुसं बि. या । " सूत्र० १ ० १४ उ० । तीछे, " फरुला उदीरिश्राचा० २ ० ४ ० । कठोरे, उत्त० १ ० । "कढिला य कक्कसा निट्-ठुरा खरा खप्पुरा फरुला ।” पाइ ना० ७४ गाथा । परुषं कर्कशमिति । प्रश्न० १ ० द्वार । सूत्र ० | उत्त | ज्ञा० । “पुठ्ठे फरुलेहि माहखे ।" परुषैर्दण्डकाSS. दिभिः वाभिर्वा । सूत्र० १०२ अ० २ उ० 1 दुष्टे, "फरुसादुतिवियाई । " परुषाणि कर्कशानि दुष्टानि वा । आचा० १ ० १ ० १ उ० । अनार्ये पीडाकारिणि, सूत्र ० १ श्रु० २ श्र० १ उ० । " फरुसियं खो वदेति । " परुषतां क कशतां पीडाकारितामिति । श्राचा० १ श्रु० ३ ० १ उ० । चित्रवर्णे च । त्रि० । नीलीभिष्टयाम्, वाच० । फरसग परुषक पुंकुम्भकारेफर' शब्देन समयस ज्या कुम्भकारोऽभिधीयते । विशे० । बृ० ४ उ० नि० चू० । (तद्वक्तव्यता 'श्रीणद्धि' शब्दे चतुर्थभागे २४१२ पृष्ठे गता ) फरसच परुषत्व १० निष्ठुरभाषितायाम् व्य १ फरसधरिसणा - परुषधर्षणा स्त्री० । निष्ठुरवचननिर्भर्त्सने, श्री० प्रश्न० ।
फरुस मासि ( ख ) - परुषभाषिण - पुं० । निष्ठुरभाषिणि, व्य०
१ उ० ।
उपपादप-परिध परिक्षा पन
फरसवपय-परुषवचन- २० जन्मतः दुरी त्यादिनिष्ठ रचनात्मके वचनमे स्था० ६ ० | प्रब० ० फसवं नि० ० १० तब फरुवा मासा, गुरुभू प्रोपाथी ।
सचा विसान बचच्या, जयो पापस्स आगमो ॥ १ ॥ तथैव परुषा भाषा निष्ठुरा - भावस्नेहरद्विता, गुरुभूतोपघातिनी- महाभूतोपघातवती, यथा कश्चित्कस्यचित् कुलपु· प्रत्वेन प्रतीतस्तदा तं दासमित्यभिद्धतः, सर्वथा सत्या - पिसा बाह्यार्थ तथाभावमङ्गीकृत्य न वक्तव्या यतो यस्या भाषायाः सकाशात् पापस्याऽऽगमः- अकुशलबन्धो भवतीति सूत्रार्थः । दश० ७ श्र० ।
अथ परुषवचनमाह
Jain Education International
दुहिं च फसवणं, लोइय लोउत्तरं समासेणं । लोउतरियं उप्पं लोइय बोरुडेमिमं वायं । ४० ॥ द्विविधं वचनं समासतो भवति सोफि रिकं च । तत्र लोकोत्तरिकं स्थाप्यं, पश्चाद्भविष्यत इत्यर्थः । लौकिकं तु वचनमिदानीमेव बच्चे समेा भवति ।
फरुसवयण
I
अमरता, बाइस्स कुटुंबियस्स विग घ्या । शासि च फसवणं श्रामिसपुच्छा समुप्पां ॥४१॥ व्यावस्थ, कुटुम्बिनोविच घृता' दुहितरी अम्य समर क्ले. परस्परं सख्यौ इत्यर्थः । तयोश्च परुषवचनमामिपृच्छया समुत्पन्नम् ।
कथमिति वच्यतेकेणाऽऽणीतं पिसियं, फरुसं पुख पुच्छिया भणति वाही । किं तु तु पिचार, आगीचं उत्तरं पोच्छे । ४२ ।। ध्याचहिया पुलमानीतं ततः कुटुम्बडिया सा भाई पिशितमानी तो ध्याता
पृष्टा सती परुषवचनं भणति - किं खु त्वदीबेन पित्रा प्रा भीतम्। कुदिता भणति - किं महीपताव्यापी न पुङ्गलमानयेत् । एवं लौकिकं परुषवचनम् । अथोत्तरं लोको सरिकं वक्ष्ये ।
•
प्रतिज्ञातमेवाऽऽह - फरुसम्पि चंडरुद्दा, अवतिलाभे य सेह उत्तरिए । चालते वाडित्ते, वावारिऍ पुच्छिएँ खिसि ।। ४३ ॥ परुषवचने चण्डरुद्र उदाहरणम् अवन्त्यां नगर्या शैक्षस्य लाभस्तस्य संजातम् । इति तदुदाहरणस्यैव सूत्रकृता पत लोकसरि परुषवचनम् एतेषु स्थानेत्यद्यते (आ लत्ते इत्यादि ) श्राप्तो नाम अयं किं तब वर्तते ?, इत्येवमाभाषितः। व्याहृतः इत पहीत्येवमाकारितः। व्यापारित:-इदमिदं च कुर्बिति नियुक्तः पृष्ट-किं किंवा न कृतमित्या दि पर्यनुयुक्त पिवेत्येवमादिष्टः पतेषु पञ्चसु स्थानेषु परुषवचनं संभवति इतिनियुकिगाथासमासार्थः ।
श्रथैनां विवरीषुश्चण्डरुद्रदृष्टान्तं तावदाहभोसर सवयंसो, इन्भतो त्यभूसियसरी दोसयम चंदरु एस पर्वचेति अम्हे ति ॥ ४४ ॥ भूति भायय आणते, दिसतो दिवं गता मिता । बत्तोसरणे पंथ, पेहावय दंडगाऽऽउट्टो || ४५ |
-
-
विम्यां नगर्यो रथयात्रोत्सवे 'सोसरये बहूनां साधूनाम् एकत्र मीलकः समजनि, तत्र सयपस्यो भूषित शरीर इभ्यसुतः साधूनामन्ति के समायातो भणति मां प्रवाज यत । ततः साधवः चिन्तयन्ति एष प्रपञ्चयति- विप्रतारयत्य • स्मानिति । तैश्वण्डरुद्राऽऽचार्यस्य दर्शनं कृतं. घृष्यतां कलिना कलिरिति कृत्वा । ततश्चण्डरुद्रस्योपस्थितः - प्रवाजयत मा. मिति । ततस्तेनोक्रम् भूर्ति क्षीरमानय ततस्तेन भूतापानी तायां लोचं कृत्वा दीक्षितस्ततस्तदीयानि मित्राणि क्रन्दित्वा प्र भूतं रुदित्वा स्वस्थानं गतानि । वृत्ते च समवसरणे चण्डरुद्रण शैक्षो भणितः पन्थानं प्रत्युपेक्षस्व येन प्रभाते बजानः, ततः प्रत्युपेक्षिते पथि प्रभाते पुरतः पृष्ठतरड (बचत) मजति स ची गच्छन् स्थाणावास्फिटित स्तब्ध
रुद्रो कष्ट इति भवन् शिरसि दण्डकेन ताडयति । शैक्षो मिथ्या दुष्कृतं करोति, भणति च सम्यगायुक्तो गमिष्यामि । ततश्चण्डरुद्रस्तदीयोपशमेन श्रवृत्तश्चिन्तयतिः अहो अस्याभिनवदीक्षितस्यापि कियान् रामप्रकर्षो नम
For Private & Personal Use Only
www.jainelibrary.org