________________
फड
9
फड - देशी- अद्विसर्वाङ्गफण्योः दे० ना० ६ वर्ग ८६ गाथा । फट- पुं० । स्फुट विकाशे । अच् । सर्पाणां फणायाम्, वाच० ।
उपा० २ श्र० । भ० । ज्ञा० ।
स्फट-परिहासे, चुरा उभ० सक० सेद् दित्स्फण्ड यति । अपस्फण्डत् । वाच० ।
,
39
-
,
।
।
।"
"
फडण - स्फटन-न० | विशोधने नि० चू० ३ उ० ।" भोश्रो फडा फत्थे । पाइ० ना० १५१ गाथा । फडाडोव स्फटाटोप पुं० फखाऽऽडम्बरे, "फडा डोक र।" उपा० २ ० संरम्भे म० १०० हा फडिय स्फटिक पुं० । स्फटिरिव कायति पायें कन् । स्वनामख्याते स्वच्छे मयौ, वाच० । स्फटिकनिभे वस्त्रे च । "फडिगपाहाणा ।" स्फटिका अच्छा इत्यर्थः । स्फटिकनिभं वस्त्रम् । नि०यू०७७० | स्वायें अय् स्फाटिकमप्यत्र वाच० फडीय स्फटीक पुं० [फडिय' शब्दार्थे नि० चू० ७ ० । पड़ स्पर्द्ध पुं० समुदाये, आ० ० १ अ संघा पराभिभवेच्छायाम्, वाच० । फड्डग-स्पर्द्धक-न॰ । स्पर्द्धः, संघर्षः, समुदायः, पिण्डह तरम् [स्पर्ट पर स्पर्द्धकम्। समुदाये, भा० ० ० तस्थ पव्वश्यगा फडुगेहिं पंति । " श्र० म० १ श्र० । स्प सोत्तरवृद्धया वर्गणा अत्रेति स्पर्द्धकम्। "लम् इतिवचनादधिकरणे घः । वर्गणासमुदाये, क० प्र०१ प्रक० कर्म । श्रथ स्पर्द्धक इति कः शब्दार्थः । उच्यते- एकोत्तरवी. भागवृद्धा परस्परं स्पर्द्धन्ते वर्मणा पत्र तत्कर्म० कर्म अथ किमिदं स्पमिति, उच्यते तदनन्तानन्तैः पर माभिर्निष्पन्नान् स्कन्धान् जीवः कर्म्मतया गृह्णाति तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः - परमायुस्तस्याऽपि रसः, केवलिया छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसविभागान् प्रतीति, अपर एकाधिकान् अन्यस्तु चिका न एवमेकोसरा वृदधातात्रेयं पादयः परमायुः सिद्धा नम्यमानामध्येभ्योऽधिकान् रसभावान् प्रयच्छ ति। तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणा इत्युच्यते श्रन्येषां त्वेकाधि करसभावयु जो समुदायो द्वितीया वर्गणा इयधिकरभागयुक्तानां समुदाय दुतीया व नया दिशा एकैकरसा विभागवृद्धानां परमाणूनां समुदायरू पा वर्गणा: सिद्धानामनन्तभागकल्पाः अभव्येभ्यो ऽनन्तगुणा वाच्याः, एतासां च समुदायः स्पर्द्धकनुष्यते इस ऊर्द्धमे कोरया निरन्तरं वृथा मनोरोन लभ्यते कि तु सर्वजीयानन्तरेव रसमागैस्ततस्तेनैव क्रमेण ततः प्रभूति द्वितीयं स्पर्द्धकमारभ्यते, एवमेव च तृतीयम् ए वं तावद्वाच्यं यावदनन्तानि स्पर्द्धकानि तेभ्य एव चेदानों प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणाहीन. राः कृत्वा पूर्ववत् पर्द्धकानि करोति न वैभूतानि कायनापि पूर्व कृतानि ततोऽपूर्व इत्युच्यन्ते पं० सं० १ द्वार । आ० चू० । गवाक्षजालाऽऽदिद्वार विनिर्गतप्रदीपप्रभाया वावधिज्ञानप्रभायाः प्रतिनियते विच्छे दविशेषे, तथा चाऽऽ६ जिनभद्रगणिक्षमाश्रमणः स्वोप भाष्यटीकायाम् स्पर्द्धकोऽयमचधिविच्छेद विशेषः "इ
"
1
1
Jain Education International
(१९४२) अभिधानराजेन्द्रः |
,
तु
म
ति | नं अपवरकाऽऽदिजालकान्तरस्थप्रदीपप्रभानिर्गमस्था
नानीवाधिज्ञानावरणक्षयोपशम अन्यायधिशाननस्थानानीह फडकान्युच्यन्ते । विशे० आ०म० । फडगफडपवेस-एक स्पर्धमवेश त्रि० स्पर्धके प्र विशत्न पुनः सर्वेऽप्येकत्र पिण्डीभूयेति भाषा ० १३०
फरसुराम
२ प्रक० ।
फङ्कगणिदेस स्पर्द्धकनिर्देश पुं० [स्पर्द्धकप्ररूपणायाम् ०
,
प्र०२ प्रक० ।
फट्टगवई - स्पर्द्धकपति-पुं०
चौराखां मूलप
नामन्यासां पल्लीनां पत्यौ, मूलपलीं मुक्त्वा या अन्याः पल्ल्य स्तासामधिपतयखपरावर्तिनःस्पतय उच्यन्ते । वृ० १ ० ३ प्रक० ।
फट्टगावहि सर्द्धकावधि पुं० । अपवरकजालकान्तरस्थत्रदीपप्रभो अवधिज्ञानभेदे, " जालंतरत्थदीव-प्पडोवमे फ गावही ढाह नित्तो विमलो मंदो, मलीमसो मीसरूवो य ॥ १ ॥ " नि०० १० । (तद्वक्तव्यता 'ओहि ' शब्दे तृतीयभागे १४४ पृष्ठे गता ) फड्डाल - स्पर्द्धपतु भि०
46
श्राविल्लोल्लाल - वन्त-मन्ते-र मणा मतोः " ॥ ८ । २ । १५६ ॥ इति प्राकृतसूत्रेण मतोः स्थाने श्रालाऽऽदेशः। संघर्षवति, प्रा० २ पाद । फणफण-पुं० । स्त्री० 1 फण-अच् । दर्व्याकारे संकोचवि काशयति सर्वमस्तके बाद सत्यप
"
33
19
डागा । 'श्राव० ४ श्र० । " भोश्रो फडा फणत्थे । पाइ० ना० १५१ गाथा । गतौ, अनायासेनोत्पत्तौ धा० । वाच० । फल-फणन न० क्काथने, सूत्र० १० ४ ० २० । फणस - पनस-पुं० । पन्- असच् । घ- परिक्षा - पनस - पारिभद्रे फः ॥ ८ । १ । २३२ ।। इति सूत्रेण फः । प्रा० १ पाद । कण्टकिफले, वाच० । बहुबीजके वृक्षभेदे, जी० १ प्रति० । प्रशा० रा० ।
" पाटि परुष परि०
33
फणि (न्) - फणिन् पुं० । फणाऽस्त्यस्य इति । सर्पे, फ णवदादयोऽप्यत्र । वाच० । चिट्ठर फणी" प्रा०१ पाद। स्था०। तद्रूपे लाने च । प्रव० २६ द्वार। " उरश्रो श्रद्दी भुअंगो, भुगमो फणी भुयो ।” पाइ०ना० २६ गाथा । फणिकेउ फणिकेतु-पुं० । नागराजे, टिंपुरीवर्णकमधिकृत्यदक्ष जयति बेल्लणपायों, भावुक तप क णिकेतुः । " ती० ४२ कल्प |
फणिह फसिह पुं० [कते ०२ अधि० "संडासच कवि (लि) " कथि केशसंयमनाथ कतम् सू० १ श्रु० ४ ० २ उ० ।
For Private & Personal Use Only
फगुजय-फोन
वनस्पतिकाय मेदे महा०१ फर- देशी फलके, ००६२ गाथा | फरसुराम-परशु (शु)आराम-पुं० परशुधारी रामः । शाक० । जमदग्निपुत्रे स्वनामख्याते ब्राह्मणे, येन सप्तकृत्वः क्षत्रिया व्या पादिताः । (तत्कथा' जमदग्गि, ' शब्दे चतुर्थभागे १४०१ पृष्ठे गता ) " पर्शुरामः सप्तकृत्वः, क्षितिं निःक्षत्रियां व्यधात् ।” आ०क० १ अ० रा० ।
-
www.jainelibrary.org