________________
अभिधानराजेन्द्रः।
फग्गू
Shabar
AAA
फकारः
तीर्थस्थनद्याम् , याच। अजितजिनस्य स्वनामख्यातायां प्र. थमा ऽयिकायां च । स्त्री "फग्ग अजियस्त ।"ति।स। प्रव० । वसन्तसमये मिथ्यावाक्ये च । पुं० । वाच । फग्गुण-फाल्गुन-पुं० फल्गुश्चूर्ण भेदो नीयतेऽस्मिन् । नी-दुः। फाल्गुने मासे, फल-उनन्-गुक च स्वार्थे प्रशाऽऽधण । अर्जुने मध्यमपाएडवे.पाचा फालानी पौर्णमासी अत्र । मास अण् । वैत्रावधिके द्वादशे मासे,वर्षस्य हि चैत्राऽऽदित्यम । वाच । "फग्गुणे अम्भसंघडा" स्था०४ ठा०४ उ०।" सिसिरो
फग्गुणमाहो।" पाइ० ना• २०७ गाथा। प्रा०म० स०। फ-फ-पुं०१५.क-डः । पारदर्शमे, देवे, न्याये, ज्ञाने, नीरधौ, फग्गुणी-फान्गनी-स्त्री० फल-उनन्-गुरु-गौराऽऽदि-कीए । अर्के, माहेन्द्रे, जालके, अहेः फूत्कारे च। अयने, बीजे, | काकोऽम्बरिकायाम् , अश्विभ्यषधिके भगदेवताके एकादश, फले, निष्फले, ध्वनी, वक्रवर्मनि, लाभे, लोभे, विपर्यये, । अर्यमदेवताके द्वादशे नक्षत्रे च । वाचा"महा य दो फग्गु. मूर्ती, अयने, एका० । रूक्षकथने, झम्झावाते, वर्द्धके, जृम्भा- णीमो य ।” स्था०२ ठा०३ उ० । अनु । श्रावस्त्यां नगर्यो
अविष्कारे, फलभागे च । न०। वाच०। परोक्षे, हिते च। वास्तव्यस्य शालेतिकापितुर्ग्रहपतेः स्वनामण्यातायां भा. त्रि० । एका०।
र्यायाम् , ( तत्कयोपासकदशाया दशमे ऽध्ययने 'सालेश्या. फंद-स्पन्द-ईपरकम्पे, भ्वादि० श्रात्मक प्रक० सेट् इदित् । पिया' शब्दे दृश्या) फल-उनन् -गुक्च,स्वाथे प्रज्ञाऽऽद्यण , "पस्पयोः फः॥८।२।५३ ॥"रति प्राकृतसत्रेण स्पस्य
डीप् । अश्विन्यबधिके एकादशे, द्वादशे नक्षत्रे च । फल्गुनी. फः। फंदर । प्रा०२पाद । " इमे य घद्धा फंदंति, मम हत्थ.
भिर्युका पौर्णमासी अण् । चान्द्रफाल्गुनमासपौर्णमास्याम् , जमागया" अस्थितिधर्मतया गन्धरा दृश्यन्ते सुरक्षिता
वाच । सू० प्र० १० पाहु०६ पाहु०पाहु० ज०।०प्र०। अपि यान्तीरपर्थः। (४५ गाथा) उत्त० १४ अ०।
फग्गुमई-फल्गमती-स्त्री० । कस्याश्चिनटव्यां निवसतोरुरका फंदत-स्पन्दमान-त्रि०। षिचलति, स्था० ६ ठा० । " फंदते लकलिङ्गाभिधानयोभ्रानोश्चौर्यवृष्या जीवतोः स्वनामबिण मुखए ताहे।" स्पन्दमानोऽपि ततः पाशान्न मुच्यते।
ख्यातायां भगिन्याम , प्राचा० २ श्रु०१चू० २ ० १ उ । सूत्र १ श्रु०४ १०१ उ०।
(तत्कथा द्रव्य शय्योदाहरणावसरे 'सिजा' शब्दे वक्ष्यते ) फंदण-स्पन्दन-न० 1 किञ्चिश्चलने, शा०१ श्रु०३ अ.।। फग्गमित्त-फल्गमित्र-पुं। पार्यपुष्पगिरेः शिष्ये प्राचार्यध. फंदिय-स्पन्दिन-त्रि० । ईषच्चालिते, जं०१ वक्ष० । वीणा- नगिरेगुरौ गौतमसगोत्रे स्वनामख्याते स्थविरे , "थेरस्त मधिकृत्य-"फंदियाए" स्पन्दिताया नखाग्रेण स्वरविशे- ण अजपूसागारस्स
णं अजपूसगिरिस्स कोसियगुत्तस्स अजफग्गुमित्ते थेरे षोत्पादनार्थमीषच्चालितायाः। जी०३ प्रति०४ अधिo. अतेवासी गोयमस गुत्ते।" कल्प. २अधि. ८क्षण । "वं. "चुलुचुलिअं फंदिनं फुरिनं।" पाइ० ना० १६० गाथा।
दामि फग्गुमित्तं, गोयम धणगिरि च पासिटुं । " कल्प०२ फंफसअ-देशी-लताभेदे, दे० ना० ६ वर्ग० ८३ गाथा ।
अधि०८ क्षण। फंस-स्पृश-स्पर्श, तुदा०-१र०-सक० । अनिट् । “ स्पृशः
फग्गुरक्खिय-फल्गुरक्षित-पुं०। दशपुरनगरस्थसोमदेवद्विजात् फास-फंस-फरिस-छिप-छिद्दालुक्खालिहाः" ॥८।४।
रुद्रसोमायां भार्यायामुत्पन्ने प्रार्यरक्षितस्याऽऽचार्य्यस्यानुजे २८२ ॥ इति प्राकृतसूत्रेण स्पृशतेरेते सप्ताऽऽदेशाः।
स्वनामख्याते श्रमणे, (तत्कथा 'मजक्विय' शब्द प्रथम. 'फासह । फंसह । फरिस। प्रा०४पाद।"फरिसो फंसो"
भागे २१२ पृष्ठे गता) “माया य रहसोमा. पिया य ना पाइ० ना०२४० गाथा।
मेण सोमदेव त्ति । भाया य फग्गुरक्खिय, तोसलिपुत्ता य विसंवद-विरोधे, "विसंबदेर्विग्रह-विनोट्ट-फंसाः" ॥१४॥ आयरिया ॥ ७७५ ॥" आव० १ अ । दर्श। विशे• पा. १२६ इति प्राकृत सूत्रेण विसंपूर्वस्य बदेः फंस प्रादेशः।
म.। स्था० । प्रा० चू। प्रा०४पाद।
फगुसिरि-फल्गुश्री-पुं• ! अस्यामवसर्पिण्या दुषमायामन्ते फंसण -देशी-युक्तमलिनयोः, दे० ना०६ धर्ग०८७ गाथा। भविष्यस्य चरमयुगप्रधानस्य दुःप्रसहाचार्यस्य गच्छस्य ख. फंसली-देशी-नवमालिकायाम् , दे० ना० ६ वर्ग ८२ गाथा।।
नामख्याते श्रमणे, तादृश्यां स्वनामख्यातायां श्रमण्याम्, ति०। फकई-भगवती-स्त्री० । भगोपेतायाम् " चूलिका-पैशा
" दुप्पसही अणगारो, नामेण अपच्छिमो पधयणस्त। विके तृतीय-तुर्ययोरायद्वितीयो" ।।४। ३२५ ॥ इति
फग्गुसिरी नामेणं,साधिय समयाण पच्छिभया"॥ ३९॥ति.। प्राकृतसूत्रेण पैशाच्या फः। प्रा०४ पाद ।।
जिनदत्तधायकस्य स्वनामण्यातायां श्राविकायाम् , स्त्री. । फग्गु-फन्गु-त्रि० । फल गुरु च । रम्ये. सारे,निरर्थके,वाच।।
"तं पिणं जिण दत्तफग्गुसिरीनाम सावगमिहुणं । "
महा०४०। निस्सारे, मा०म०१०। मल्पे च । प्राचा०१ श्रु. ३ अ. ३ उ० । धुलिरूपे चूर्णभेने काकोद) एम्बरिकायाम, गया। फग्ग-देशी-बसन्तोत्सबे, देना.६ वर्ग२ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org