________________
पोसह
(११३८) पोसह
अभिधानराजेन्डः। क्रियां विना पौषधं कुर्वतां श्राद्धाऽऽदीनां गणय आदेशंन द. ति व्याख्यातं, ततः केवलदिवसपौषधाक्षराणि क सन्ती. दति, श्राद्धाऽऽदयस्वादेशं मार्गयित्वा पोषधाऽऽदिक्रियां कुर्व- ति प्रश्ने, उत्तरम्-उत्तराध्ययनसूत्रपञ्चमाध्ययने-"अगारिसा. म्तीति वृद्धपरम्पराऽस्तीति । ४६ प्र० । सेन०३ उल्ला। तथा माइअंगाई"एतगाथावृत्त्यनुसारेण प्रतिपूरार्णपौषधकरणं प्रा. पोषधदिने श्राद्धः प्रतिक्रमणं कृत्वा देवान् वन्दित्वा पश्चा- यिकं शेयमिति ।३३६ । प्रकापौषधिका पट्टपट्टिकालिखितप्रति. त्पौषधं करोति, तथा कृतपौषधः शुद्धयति न वेति प्रश्ने, मा वासेन पूजयति, न वेति प्रश्ने, उत्तरम्-पौषधिका कारणं उत्तरम्-पौषधं कालबेलायां कृत्वा प्रतिक्रमणं च कृत्वा | बिना पट्टाऽऽदिकं न पूजयतीति शेयमिति।३४०प्र०ासेन०३ उ. देवान् बन्दत इति विधिः, कालातिक्रमादिकारणवशानु जागा तथा-द्वादशवतपौषधवहने श्राद्धानांप्रारम्भवासरे कि. पूर्व देवान् वन्दित्वा पश्चात्पौषधं गृह्णातीति । १२५ प्र०। माचामाम्लं कार्यते,अथवा-एकाशनकं तथा भोजने चाऽऽर्दशा
सेन०३ उल्ला । तथा-पौषधवतां श्राद्धानां कर्पूराऽऽदिभिः काऽऽदिग्रहणं कल्पते,न वेति प्रश्न उत्तरम्-श्राद्धानां द्वादशव. । कल्पाऽदिपुस्तकपूजा पौषधवतीनां श्राद्धानां च हलिकान्यः। तपौषधवहने यथाशक्ति तपो विधेयं, तथाऽशाकभक्षणंतु
छनकाऽदिकरणं शुद्धधति, न वेति प्रश्ने,उत्तरम्-पौषधवती | कारणं विना न फल्पते इति । ३६८प्र० । सेन०३ उल्ला। मां पाद्धानां कर्पूरादिभिः कल्पादिपुस्तकपूजा न घटते.द्र । तथा-पौषधकारिणः श्राद्धाः कियती भुवं यावद्यान्तीति प्रव्यस्तवरूपत्वाद्, गुरुपारम्पर्येणाऽपि तथाऽहएत्वाञ्च, एवं श्ने, उत्तरम्-पौषधकारिणः श्राद्धा ईर्यासमित्यादिना ध. पौषधवतीनां श्राद्धानां गूहलिकन्यूछनकाऽऽद्याधिस्यापि शेय. मार्थ यथेष्टं व्रजन्ति , न चात्र भूभागनियम इति । ३६४.प्र. मिति । १७० प्र०। सेन०३ उला तथा पौषधपारणानन्तरं सेन० ३ उल्ला० । तथा-पौषधकं कर्तुकामस्योपवासं कर्तुका. श्रीसेघनेन पौषधस्य दूषणं लगति, न वेति प्रश्ने, उत्तरम्- मस्य च रात्रौ सुखभक्षिकाभक्षणं कल्पते, न वेति प्रश्ने, उ. पौषधस्य दूषणं न लगति, परं पद्धतिथिविराधना भवतीति तरम्-पौषधोपवासं कर्तुकामस्य श्राद्धस्य मुख्यवृष्या रात्री ॥२१६ प्र० । सेन० ३ उल्ला० । तथा देशावकाशिकं पौ.
सुखभक्षिकाभक्षणं न कल्पते, यस्य तु सर्वथा तद्विना न षधस्थाने क्रियते, तत्र कः क्रियाविधिः ? । तथा-देशावका.
चलति, स प्रथमरात्रिमहरद्वयं यावत्कदाचित्सुखभक्षिकां भ. शिकमध्ये पूजास्नात्राऽऽदिकं सामायिकं कर्तुं कल्पते, न वेति क्षयति, तथा पौषधस्योपवासस्य वा भक्तो न भवति, यदि प्रश्ने, उत्तरम्- देशावकाशिके "देसावगासिधे उवभोगपरि
तु तत्कालानन्तरं भक्षयति, तदा भङ्गो भवतीति । ४५३ प्र०। भोगं पच्चक्खामि"इत्यायेवाऽऽचारविधिस्तथा स्थचिन्तिता.
सेन०३ उल्ला श्रथ गणिज्ञानसागरकृतप्रश्नस्तदुत्तरं च य. नुसारेण पूजास्नात्राऽऽदिकं सामायिकं च क्रियते, न कश्चिदे. था-अन्यग्रामादागत्य पौषधं लात्वा पुनस्तत्र याति, न वेति कान्त इति । २२१ प्र० । सेन. ३ उल्ला । तथा-पौषधे
प्रश्ने, उत्तरम्-पौषधविधिना याति,तदा निषेधो ज्ञातो ना. पारिते सामायिकपारणमुखवत्रिकायां प्रतिलिण्यमानायां स्तीति । ४८५ प्र० सेन०३ उल्ला० । तथैकप्रहरदिवसघटना. पञ्चेन्द्रियछिन्दने जाते सति पौषधपारणे मुखवस्त्रिका पुनः दनु पौषधग्रहणं शुद्ध्यति, न वेति प्रश्ने, उत्तरम्-प्रहरदिप्रतिले निता विलोक्यते, न वेति प्रश्ने, उत्तरम्-पौषधः पुनः वसाननु पोषधग्रहणं न शुद्धयतीति परम्पराऽस्तीति । ४६४ पारितो विलोक्यते इति । २४२ प्र० । सेन. ३ उल्ला तथा- प्रासेन ३ उल्ला। अथ देवगिरिसंघकृतप्रश्नः तदुत्तरं “ उम्मुकभूसणगो" इत्यक्षरानुसारेण पौषधमध्ये श्राद्धा च । यथा-ये श्राद्धा दैवसिकपौषधं गृहीत्वा पश्चात्संध्यायां मामाभरणमोचनमुक्तमस्ति,सांप्रतं तु ते परिदधति,तत्कथमिः भाववृतौ यदा रात्रिपौषधं गृह्णन्ति तदा पौषधसामायिककति प्रश्ने, उत्तरम्-उत्सर्गमार्गेण यदि सर्वतः पौषधं प्रतिपः रणानन्तरं" सज्झाय करूँ, बहुवेल करस्यु, उपधि पडिले हुँ"इ. यते तदा तन्मोचनमेव युक्तं, विभूषालोमाऽऽदिनिमित्तत्वेन स्यादेशान् मायन्ति, किंवा "सज्झाय करु" इत्यनेन सरतीति सामायिके तयोरपि निषिद्धत्वादिति वचनात् यदि देशतः क. प्रश्ने, उत्तरम्-'सज्झाय करूँ"। इत्यादेशमार्गणेन सरति,बहुवे. रोति तदा तत्परिधानमपि भवतीति । ३६५ प्र० । सेन. ३ लादेशमार्गणनियमस्तु ज्ञातो नास्ति, यतः स प्रातर्मार्गितोउल्ला०तथा-"मज्झरहाओ परोजाय दिवसस्स अंतो मुहुः उस्तीति बोध्यम् । ६० प्र० सेन०४ उल्ला० । तथोजयिनीसं. तो ताप घिप्पह" इति सामाचारीमध्ये विद्यते,तेन तृतीयया- घकृतप्रश्नः तदुत्तरं च-यथा कश्चित्पौषधिकधावको गु. मादक मध्याह्नात्परतः रात्रिपौषधः कर्तुं करोशिश गोरर्थपौरुषीचैत्यवन्दन वेलायामुपसर्गहरस्तोत्रं कथयति, न श्ने,उत्तरम्-मध्याह्वात्परतः गैष शुद्धः परं सांप्र. थति प्रश्ने, उत्तरम्-पौषधिकथाद्धो गुर्वग्रेऽर्थपोरुषीचैत्यय. तीनप्रवृत्त्या प्रतिलेखनात मग कायते, कि तु परत इति न्दने उपसर्गहरस्तोत्रं कथयतीति निषेधो ज्ञातो नास्ति, वृ। ३.२ प्र० । सेन०३उल्ला० । तथा-घटिकाद्वयाऽऽदिशपरा. द्धपरम्परया प्रवृत्तिरपि दृश्यते इति ८५ प्र० । सेन० ४ त्रिसमये पौषधं करोति कश्चित्, कश्चिच्च वस्त्राङ्गप्रतिले. उल्ला० । तथा-पौषधमध्ये सामायिकमध्ये चर्चालापकहु. खनां कृत्वा तत्करोति, तयोर्मध्ये कः शास्त्रोक्तविधिरिति प्र. डिका वाच्यते , न वेति प्रश्ने , उत्तरम्--सा मनसि श्ने, उसरम्-पश्चात्यरात्री पौषधकाले पौषधविधानमिति
वाच्यते , न तु बाढस्वरेण, सिद्धान्तालापकगर्मितत्वादिति मौलो विधिःकालातिक्रमे तद्विधानं वापवादिकमिति ।३१२ ।१.१ प्र० सेन०४ उल्ला। तथा-पोषधे सामायिक च श. प्रासेन. ३ उल्ला०ा तथा पौषधिकस्य भोजनाक्षराणिक तहस्ताद बहिर्गमने ईर्यापथिकी प्रतिक्रम्य गमनागमनाss. सन्तीति प्रश्ने, उत्तरम्-पौषधिकस्य भोजनाक्षराणि पञ्चा. लोचन क्रियते,नवेति प्रश्ने, उत्तरम्-पौषधमध्ये शतहस्ताद्ध. शकणों, भाजप्रतिक्रमणसूत्रचूण्यादौ व्यकानि सन्ती. हिर्गमनानन्तरमीर्यापथिकी प्रतिक्रम्य गमनागमनाऽऽलोच ति। ३३७ प्र० । सेन०३ उल्ला। तथा सिद्धान्ते "पडिपुराणं नविधिदृश्यते, सामाचार्यामपि कथितमस्ति, सामायिकेतुश. पोस पालेमाणे" इति पाठः, टीकायां प्रतिपूर्ण महोरात्रमिः तहस्तावहिर्गमनमेव नोक्तमिति।११३ प्र० । सेन० ४ उल्ला० ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only