________________
पोसह
अस्यातिचाराः
तयातरं च णं पोसहोववासस्स समयोवासएवं पंच अइयारा जाणिवण्या न समायरियच्या तं जहा अप्प डले हिदुप्य डिले हिय सिज्जासंचारे १ अप्यमजियदु
जयसिज संथारे २. अप्पाडले हि यदुपडिले हिपावभूमी अप्यमभिवदुप्पम जिवठचारपा ३, सवणभूमी ४ । पोसहोववासस्स सम्मं श्रणुपालख्या । उपा० १ ० ।
( एषां पदानां व्याख्या स्वस्वस्थाने ) प्रव० । श्रत्र हीर विजयसूरिं प्रति प्रश्नाः - पीपस्यो ना
1
दे गुरुगुणगानं कुर्वन्तीति कास्ति ? अत्र शास्त्रोका रीतिरिति बोध्यम् । १० प्र० । ही० ३ प्रका० । श्राद्धस्य गृहे पौषधोच्चार तथा श्री गुरुमुखेन पौषधमुच्चारयति सदा गमनाऽऽगमने श्रालोचयति न वेति, अत्र यदि स्वयं पौबधकरणानन्तरं गमनागमने कृते भवस्तदा गुरुमुखेन पोषकराऽवसरे ते बालोचयति नान्यथेति । प्र० । ४० ३ प्रकार । तथा पोषधे शकलातसंस्तारिकं व्यापारयितुं कल्पते, न येति तथा तंबोलीतुं कल्पते न वेति है, तथा जमनापकरणानि कथं ते पतस्तत्र मुल्कूल नी वस्तु कल्पते न वेति । अत्र शकलातसंस्तारिक पौषधम ये व्यापारथितुं कपाल काटिका 55दि कःकार पौषधमध्ये भाषितुं कल्पते तथा मुस्कलानी तोपकरणानां शुद्धद्यमानतानिषेधो ज्ञातो नास्तीति ॥ ११ ८० । ही०४ प्रका० । पौषधे उच्चारिते सामायिकोच्चारणम्पौषधे उच्चारित कः सावद्यव्यापारः स्थितो वर्तते यदर्थे सामायिक तथा पौधे देशाकाशिकी. सामायिकेच्या तत्र किं प्रयोजनम् है, इति। अत्र पौषधकरणा मन्तरं यत्सामायिकमुचाते त इजापतितनयाऽऽरांधानार्थे यत्पुनर्देशावकाशिन क्रियते तत् पौषधि निरवद्यतया गमनादौ प्र तेन सत्करणे किं प्रयोजनमिति, सामायिकमध्ये देशाव काशिककर तु सामायिके द्विघटिकामाने पारितेापेत तः परं विरतिकरणार्थम् । इति ॥ २३ प्र० । द्वी० ४ प्रका० । पौषधिकस्य मस्तकबन्धाऽऽदि पीपधिक आ मस्तक बन्चयित्वा देवमध्ये गत्वा देववन्दनं करोति न वेति ?, अत्र पौषधिकश्राद्धस्य मुख्यवृत्त्या मस्तकब धनाधिकारो नास्ति, कारणे पुनः " फालीओ " इति प्रसिद्धच बधनं देवमध्ये देवयन्दनादिविकि यमाणार्या छोटितं विषय विशेष हातो ना. स्तीति ॥ ३३ प्र० | डी० ४ प्रका० तथा अन्यतीर्थीयः कश्चियदि चारयति तदा किं नन्दि बिना प्युच्चार्य ति उत नन्दिसहितमेवेति श्रत्र अन्यतीर्थीयः कश्चिर्यव्रत मुच्चारयति तदा नन्दि विनापि उच्चाय मेषः कोऽपि ज्ञातो नास्तीति ॥ ३६ प्र० । तथा पौषधिका द्धो यथाहारं गृह्णाति तदा तस्य जेमनानन्तरं चैत्यवन्दनाकरणमन्तरा पानीयं पातुं शुद्ध्यति, न वा?, तथा स्वाभा विकउपधानवाहकाद्वाराऽऽहक पौषधिकः सन्ध्यासमय
२८५
Jain Education International
( ११३७)
व्यभिधानराजेन्दः ।
--
पोसह
तिनकेनानुकमेव करोतीति त्र पौषधिदस्या दारणानन्तरं चैत्यन्दनायां फतायामेव पानीयं पातुं शुज्यति नान्यथा यतः पौषधमध्ये आस्पाऽपि बड़ी फि प्यारातिर्यतिवदेव वर्तते, तथा श्राहारग्राहक पौषधिकः स न्ध्यासमये प्रतिलेखनायां मुखबत्रिकां प्रतिलिष्य परिधानां शुकं परिवृत्य- "पडिला पडिलेहावो" इत्यादेश मार्गयित्वा तत्वं च विधाय उपथि मुख प्रतिलिप स्वाध्याये तस्कृत्यं मुखपदीं कृत्वा वन्दनकद्वयं दध्वा प्रत्याख्यानं कृत्वा० उपधि दिसा उपधि पडिले हुं" इत्यादेशद्विकं क्षमाश्रमण डिकेन मार्गयतीति सामाचारी वर्तते, उपधानपौषधिकस्यायं वि शेषास्थानीयपानानन्तरं गुरुपार्श्वे स्थापना ऽऽचार्थपा वा मुखवस्त्रिकां प्रतिलिख्य वन्दनकद्वयं दत्त्वा च प्रत्याख्यानं करोति न पुनः प्रतिलेखनासमये वन्दनंकदानप्रत्याख्याने करोति श्रन्यदन्तरं तु ज्ञातं नास्तीति ॥ ३७ प्र० । तथा रात्रिपौषधिः प्रवरभूम्योः कति मण्डलकानि करोतीति रात्रिपौषधिः पराभू ग्योतुर्विशतिमण्डलानि करोति द्वादश मध्ये द्वादश विश्व, "बारस बारस तिनि ।" इति वचनादिति ॥ ३८ प्र० । तथा यः करोति स वरानन्तरं पानीयं पिवति न वेति ?, अत्र यः सन्ध्यायां रात्रिपोषधं करोति तस्याहारीचा सर्व पोवार्यते, न देशन लेन दिवसभवतु मा वा परंपषधकरणानन्तरं स पानीयं न पिवतीति ॥ ३६ प्र० । तथा-त्रिविधाऽऽद्दा रामकृति के काशनका रानकेषु कृतेषु कम पनि निर्विकृविधा ssद्वारप्रत्याख्यानेषु एकान्तेन श्रार्द्रशाकभक्षणनिषेधो ज्ञातो नास्ति, संवरार्थे न गृह्णाति तदा वरमिति ॥ ४० प्र० । तथा दिवसपधिक सन्ध्यासमयप्रतिलेखनत्रिपौषधं करोति तदा किं प्रतिलेखनादेशान् पुनरपि मार्ग यति है, उस प्रामातैिरेव तैः शुद्धनीति प्रतिलेखना देशाः पुनर्माता बि४९० हो०४ प्रका० पोषये पारयम्पौषध सामायिकयोर्ग्रहणानन्तरं तयोः पारणकाले प्राप्ते ग्राहकशरीरे क्लामनायां किं विधेयमिति है अब पोषसमाधिः यदि ग्राहकस्य शरीरे कामना भवति, तदा समीपस्था श्रन्यवेलायां प्राप्तायां पारणविधि श्रावयन्ति, यावच्च न श्रा वितस्तावत् महती विराधनां कर्तुं न ददतीति संभाव्यते इति ।। ४३ प्र० । द्दी० ४ प्रका० ।
J
तथापीषारपडे" इति पदमाहारपोष एव वर्तते नतु शरीरसत्कारादिपौषधेषु तेन स्वयं स्वशरीरे वैयावृत्यविलेपनाssदेः करणं कारापणं व कल्पते, न वेति प्रश्ने, उत्तरम् - पौषधिकानां कारणमन्तरेण स्वयं विलेपना55दि कर्तुं कारयितुं च न करते यद्यन्या कलिया क रोति तदा कल्पतेऽपीति । ७० प्र० । सेन०२ उल्ला० । तथा - पौत्रप्राहिण्य आर्यिका गुरोः पुरो गूहलिकां कुर्वन्ति, न वा द्रव्यस्तवत्वादिति प्रश्ने, उत्तरम् - द्रव्यस्तवस्वान्न शुद्ध्यतीति । १६३ प्र० । सेन०२ उल्ला० । तथा गणीनां पुरः श्राद्धाः श्राड्यश्व पौषधदेशं मार्गयन्ति तदा गणय आदेशं ददति न वेति प्रश्ने, उत्तरम् - उपधानाऽऽदिविशेष•
For Private & Personal Use Only
www.jainelibrary.org