________________
( ११३६ ) अभिधानराजेन्द्रः |
पोसह
तथा - श्राद्धाः पौषधमध्ये सान्ध्यप्रतिलेखनाः काजकोद्धरणं क दा कुर्वन्तीति प्रश्ने, उत्तरम् श्राद्राः पौषधमध्ये सान्ध्यप्रतिलेखनादेशौ मार्गयित्वा प्रोच्छनकं व रवणकं च प्रतिलि ख्य यद्येकाशनकं तदा परिधानांशुकं परावृत्य " पडिलेहा प डिजेदााओ" इत्यादेवाय च काकोदरचं कु वेन्तीति भावप्रमुखप्रन्येषु प्रोक्रमस्ति पापप्र तिषिय का निष्कास्य परिहापयन्तीति परम्परातीति । १४५ प्र० । सेन० ४ उल्ला० । अथ उणीयार संघकृतप्रश्नः, दुसरं च यथा वृद्धि कलपादिने पोषचकर वामः पूजाकरणे वेति प्रश्ने, उत्तरम् - मुख्यवृत्या पौषधकरणे महान् लाभः, कारणविशेषे तु यथा प्रस्तावो भवति तथा करणे लाभ एवास्ति यतो जिनशासने एकान्तवादात वास्तीति । १५१ प्र० । सेन० ४ उल्ला० । पोपटिया पौषधमतिमा स्त्री० चतुरी मासांश्चतुःप पर्वप्रतिमाऽनुष्ठानखण्डितं पौषधं पालयतीति । चतुर्थ्यामुपा सकप्रतिमायाम्, घ० २ अधि० प्रश्न० । इह यद्वर्जयत्यसैौ तदाहअप्प विदृष्यलेडियसेनाथारवाई बजेनि ।
सम्मं च पालण माहारादीसु एयपि ।। १६ ।। 'अति' पदावरचे पदसमुदायोपचारात् 'प्याड लेहियति दृश्यम् ततश्चाप्रत्युपेक्षित दुष्यत्युपक्षितासंस्तारकादि वर्जयति परिहरतिक्षितमनि क्षितं दुर्निया शयनं तदर्थः सं स्तारका कम्यादिखण्डम् अथवा रायसतिः सर्वा 'ङ्गीणशयनं वा, संस्तारकश्च ततो लघुतर इति । समाहारद्वन्द्वात् शय्यासंस्तारकम् । श्रादिशब्दादप्रमार्जित दुष्प्र मार्जितव्यासंस्तारकमप्रत्युपेक्षित दुष्प्रत्युपेक्षितयार प्रय भूमिमत्रमार्जित बुध्यमार्जितोचारप्रवणभूमि चेति । सपायथागमंच अनुपालनमनाराधनं भोजनाऽऽन्या ऽऽदिभिः। श्रद्दाराऽऽदिष्विति सप्तम्याः षष्ठ्यर्थत्वादाहारश शेरसत्कारह्मचर्या व्यापारपोषचानाम् एतस्मिनिति पोषचे
वर्जयतीति प्रकृतमिति तदेवमियं पोषचप्रतिमा प्रथा
त
न्तराऽभिप्रायेणाऽष्टम्यादिपर्वसु सम्पूर्ण पौषधाऽनुपालनारूपोत्कर्षतचतुर्मासनाथा भवति इति गाथाऽर्थः ॥ १६ ॥ पञ्चा० १० विव० ।
पोसहवय - पौषधव्रत- न० पौषध एव व्रतं पौषधव्रतम् । पौधोपवासे, घ० ।
आहारतनुसत्कारा-ब्रह्म सावध कर्मणाम् ।
स्थानः पर्वतद्विदुः पोष व्रतम् ॥ २६॥७०१ अधि० (अस्य व्याख्या 'पोसह' शब्देऽस्मिन्नेव भागे १९१३३ पृष्ठे गता ।) पोसह विधि - पोषधविधि- पुं० । पोषं पुष्टिं धर्मस्य दधातीति दीपस्तस्य विधिः । आहारशरीरसस्कारमा वर्षाव्यापारे
श्रतु० ।
Jain Education International
प्राच
मिजनार्थं कारिता प्रगुणिता व निरवद्यत्येन यथावसरं साधूनामप्युपाश्रयत्वेन प्रदेया, तद्दानस्य महाफलम् । यतः" जो देव उवलयं जह-वराण तवणिश्रमजोगजुत्तां । तेणं दिरणा वत्थ-नपत्तलयणासणविगप्पा ॥ घ०२ अधि० ।
आ०म० ।
पोसहिय- पौषधिक पुं० कृतोपपासाऽऽदी आपके डा० १ श्रु० १ ० ।
पोसहवास - पौषधोपवास-पुं० । पोषं पुष्टि कुशलधर्माण ध पदादारत्यागादिकमनुष्ठानं तत्पौषधम् अथवा-पौषयं पर्यदिन म्यादि तत्रोपवास उार्थ पौषधोपचा
इति तेनोपसम्-स्थानहोरात्रं यावदिति पोषधोप वास इति । स० ११ सम० । स्था० । पर्वदिनोपवसने, भ०
०५०। आद्वारा 55दित्यागपषधरूपे उपवासे, कल्प [१] [अ०] [६] पक्षा० (चातुर्विध्यमस्य पीस' शब्दे भागे ११३३ पृठे क्रम पोसहवासरिय-पौषधोपनासनिरत-पुं० श्री० पौषधो पवासासक्ते, स० ११ सम० । पोसाऽसाद पौषाऽऽपाद पुं० पौषापादमास "पो. खासा मासे सर उफ्फोसे अद्वारसमुदिवसे भवद, सह उक्को से श्रद्वारसमुडुत्ता राती भवइ । " स १८ सम० ।
पोसिस देशी-दुः पोसित - त्रि० । पुष्टि नीते, उत्त० २७ श्र० ।
प्रोषित - त्रि० । प्रवासं गते, आचा० १ ० १ ० १ उ० । पोसी- पौषी-स्त्री० । पुष्येण नक्षत्रेण युक्ता पूर्णिमा पौषी, पौबे भवा वा पौषी । पौषमासंभाविन्यां पौर्णमास्याम्, अमायां च । चं० प्र० १० पाहु० । जं० । सू०प्र० । पोह-मोद-पुं० हस्ति गुल्फे दे०
पोहण - देशी- लघुमरस्ये, दे० ना० ६ वर्ग ६२ गाथा । पोइसियत पृथक्विकसूत्र म० पृथक्यसूत्रेषु बहुवच नान्तसूत्रेषु भ० ५० ४ ७० ।
प्रयावदी प्रजापति -पुं० । "वाऽधोरो लुक” ॥ ८|४| ३६८ ॥ - तिरग्य प्रह्मणि सो
-
०० ६६१ गाथा
सिक्खु
जगभ तेहि सारिक्खु ॥ १ ॥ " प्रा० ४ पाद । यदि स घटयति प्रजा पति: कुत्राऽपि लिखित्वा शिक्षाम् । यत्राऽपि तत्राऽप्यत्र जगति भय तस्याः सादृश्यम् । ( सूत्र ४०४ ) प्रा० ४ पाद । प्रस्सदृश घा० प्रेक्षणे, "दृशेः प्रस्सः ॥ ८६ । ४ । ३८३ ॥ इतो प्रस्त' आदेश 'प्रस्सदि । पश्पति
प्रा० ४ पाद ।
प्राउ 'शब्दार्थे प्रा० ४ पाद
।
"
। ।
माहम्ब-प्रायम् भव्य पोसहसाला-पोषाला स्त्री० [पौषधं पर्वदिनाऽनुष्ठानम् प्राइव-प्रायम् अन्य 'प्रात' शब्दायें प्रा० ४ पाद - । उपवासाऽऽदि, तस्य शाला गृहविशेषः पौषधशाला । झा०] १ श्र० १० । पौषधाऽऽदिग्रहणार्थे साधारणस्थाने, घ० । तथा पौधशालायां श्राद्धाऽऽदीनां पौषधाऽऽदिग्रहणार्थ साधारणस्थानस्य निरवद्यधर्मिंजनाऽऽकीर्ण स्थानविधापनं सावध
66 प्रायसः प्राउ-प्राइव प्राउ - प्रायस् - अव्य० | बाहुल्ये, प्राहस्व परिगस्वाः ॥ ८ । ४ । ४१४ ॥ अपभ्रंशे प्रायस इत्येतस्य प्राउ प्राइव प्राइम्ब परिणम्ब इत्येते चत्वार आदेशा भवन्ति ॥
For Private & Personal Use Only
www.jainelibrary.org