________________
( ११३२ ) अभिधानराजेन्द्रः |
पोरिसीपच्चक्खाणा
यावत्पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यम् । अपूपौरुषीति तु शाने तु भुञ्जानस्य भङ्ग एवेति । दिग्मो हस्तु यदा पूर्वामपि पश्चिमति जानाति तायामपि पौरुभ्यां भुजानस्य न भङ्गः । कथमपि मोद्दोपगमे तु पूर्वबदर्द्धभुक्तेनापि स्थातव्यम्, अन्यथा तु भङ्ग एवेति । तथा साधुवचनम् "उद्धारादिकं विभ्रमकारणं तत्
जनस्य न भो, भुञ्जनेन तु झाते अन्येन वा केनापि निवेदिते पूर्ववत् तथैव स्थातव्यम् । तथा कृतपदपीत्पास्यानस्य सहसा संजातदितया समुत्य मोरार्तध्यानयोः सर्वधा निराशः सर्वसमाधिः स एव प्रत्ययः कारणं, स एवाऽऽकारः प्रत्याख्यानापबाद सर्वस. अधिप्रत्ययाकारः । पौरुण्यामपूर्ण यामप्यकस्मात् शूलाऽऽदि. उपधायामुपायतपक्षमाचपयानि भुञ्जानस्व न प्रस्यास्यानभङ्ग इति भावः । वैद्याऽऽदिर्वा कृतपौरूषीप्र त्याच्यातोऽभ्यस्यानुरस्य समाधिनिमिया अवाम पिपौर के तमु यातुरस्य स माथी मरने चोत्पले सति तथेष भोजनत्यागा । सार्वपी प्रस्थान पौडी तस्य तदन्तर्गतत्वादिति । ०द्वारान स्थान चतुर्विधा हारमेव भवति, अन्यथाऽपि वेरव्यध्य " निसिपारिसिपुरिमेगा-लाइ लड्डाण दुतिचउद्दा।" इति भाष्यवचनात् द्विवि. पाउदा विविधाद्वारे चतुर्विधा ॥४॥ डी० ३ प्रका० । पोरिसीमंडल - पौरुषी मडल- १० पुरुषः पुरुषशरीरं 1 शकुः, चा, तस्मान्निष्पन्ना पौरुषी । " तत आगतः " ॥ ४ । ३ । ७४ ॥ इत्य चूर्विकृत्-" पुरिस सि संकूनं शत्रुः शरीरं वा तस्मानिष्पन्ना पौरुषी । पा । विशेषव्याख्यानम् ' पडिकमण ' शब्देऽस्मिन्नेव भागे पृष्ठे पतम् । पोरिसीय-पोषिक न० पुरुषः परिमाणामस्येति पौराधिकम् । पुरुषपरिमिते ० १ ० ६ ० पोरेबल-पौरपत्थन० पुरस्य पतिः पुरपति, तस्य कर्म पौरपायम्। सर्वेषामप्रेसरत्वे. जी. ३ प्रति०४ अधि० पुरोष सिंश्ये, विपा० १ ०१ ० स० । जं० । शा० जी०। प्रशा० । सर्वेषामात्मीयानां मध्ये प्रेसरखे, आ०म०१ ४० ॥ श्र० ॥ भ० | पोल पोल-म० शुचि ००२ द्वार पोलच - देशी-खटितभूमौ ३० ना० ६ वर्ग ६३ गाथा । पोलङ्कण - प्रोल्लएड न० प्रकर्षेण द्विनिर्वोशहने, शा० १
पुरुषः अत्र
२०४
४० १ अ० ।
पोलमराय - प्रोलमराज - पुं०। काहतीये नृपभेदे, ती०४६कल्प । पोलास - पोलास - न० । श्वताभ्यां नगयो स्वनामख्याते उ. घणे स्था० ७ ठा०|" पोलासं उज्जाणं, तत्थ अनासादा नाम आयरिया । " उत्त० ४ ४० प्रा० खू० । कल्प० । पोलासपुर - पोलासपुर - न० 1 पुरमेदे यत्र सद्दालपुत्र आसीत्। "पोलासपुरं खाम यरं सहसंबवणे उज्जाये जियलतू राया, पासपुरे ययकारे
1
Jain Education International
पोसह
आ० म० १ अ० । उपा० आ० चू०| स्था० । अन्त० । पोलासाठ-पोलासाठ- न० । श्वेताम्बिकायां नगर्यो पोलासोधाने स्वनामच्या येाऽऽपादादयो व्यक्तिका निवा जाताः । विशे० । पोलिन - देशी सैनिके, दे० ना० ६ वर्ग ६२ गाथा | पोलिंदी - पोलिन्दी - स्त्री० | पुलिन्दसम्बन्धिम्या शाम्या हि पेमेंदे, प्रश्न० १ आधद्वार ।
पोलिया पोखिकाखी० बहुभिस्थितैर्निष्यादितायाम्, भ
चा० १ ० १ अ० ५ उ० । श्राष० ।
पोल-पोल त्रि० । रिक्शे, तं० । " पोझे य मुट्ठी जह से असारे, अतिए कायदे व राद्रायणी बेगम ग्ध होइ य जाणएसु ॥ ४२ ॥ " उत्त० २० अ० । तं
"
पोलगपुष्टि पोखकमुष्टि- श्री० [रिकी रिमुट्टी
[[चिव बालाओ" (शिव) रि
-
मुष्टिवत् बाललोभनीया अभ्यक्तजनको भनयोग्याः, वल्कलबीतापवत् । तं ।
पोसपी० भावे ममत्ययः पोषये प्रबं० द्वार दतिया पतीति तेनानेन पुष्यतइति पोषः आत्मानं वा तेन पोषयतीति पोषः। गीपदे नि प्यू० ६ उ० ।
नेति ।
पोस पुं० पुस उत्सर्गे सति पुरीषमुदति अपानदेशे, जी० ३ प्रति०४ अधि० । पौष-पुं० पुष्यनपूर्णिमाके मासमे
०२०८
सम० । झा० म० । “ हेमंतो पोल-मग्गलिरो । " पा० वा० २०७ गाथा ।
पोत पोषान्न० ६ ० गीपदस्य योगे) अधरने प्रान्ते, नि० चू० ६ उ० ।
. पोसण - पोषण- न । भरणे, सूत्र० १ ० ३ ० २ उ० । प्रतिजागरण करणे, सू० १० २०१० अर्थदाना दिना सम्माने आचा० १ ० २ ० १ ० । यवलाऽऽदिदा मतः पुष्टीकरणे, प्रश्न० २ श्र० द्वार । पोमन ० स इसमें इति धातोरनटि पोसनम् । अपाने, जं० ३ वक्ष० ।
पोमय पोषकत्र रक्षके, पचपादिपोषके प्रश्न०२० द्वार। ये तितिरकुकुटमयूरान् पोषयन्ति । ६०२ उ० । स्था० । पं० ० ।
पोसक पुं० पायो, ०४० t पोसवस्य- पोषवस्त्र न० । कामं पुष्यतीति पोषं कामोत्पादकारि शोभनामित्यर्थः । तच्च तद् प च । मनोहरवस्त्रे, "अभय पोखवत्थं परिहिंति" तद्भीमनवतं तेन अभिक्खणं शिथिलाऽऽदिष्यपदेशेन परिदधति स्थानियमावेदयत्य शिथिलीकृत्य पुनर्निि साधुप्रतारणार्थे परिधानं ( स्त्रियः ) सूत्र० १ ० ४ ० १ ०
पोम पोषच पोषं पुष्टिं प्रमा धर्मस्य परो करोतीति
-
For Private & Personal Use Only
।
www.jainelibrary.org