________________
(१९३१) पोरिसी अन्निधानराजेन्दः ।
पोरिसीपच्चक्खाण इमं भणिभं होइ-सावणस्स पढमदिवसे दोहि पहिं पो
, आगारा छच्च पोरिसीए उ । रिसी हो अंगुलस्स. सत्तमेण भागेण किंचिप्पूणेण अहि.
सत्तेव य पुरिमड्ले, एगासणगाम्म अटेव ॥ १५६४।। या, एवं वितियदिवसे दो पयाई दो अ सत्तमभागा अंगु लस्स किंचिपूणा, एवं एयाए बुड्डीए ताव जाव साबण सत्तेगट्ठाणस्स उ, अटेवायविलम्मि आगारा । पुझिमाए दो पयाई चत्तारि य अंगुलाई घुड़ी जाया, एवं
पंचव अभत्तहे, छप्पाणे चरिमि चत्तारि ॥ १६००॥ इमाइ कम वुड्डीए ताव नेयव्वं जाव पोसमासपुसिमा । तत्थ चउप्पया पोरिसी, ततो परं माहपढमदिवसाउ प्रार
पंच चउरो अभिग्गहि, निधीए अट्ट नव य भागारा। म्भ हाणी पतेण चेव कमेण नायब्वाजाव आसाढपुस्लिमा।" अप्पाउरागा पंचउ,हवेति सेसेसु चत्तारि ।१६०१ श्राव। माह-इदमुक्तं सप्तभिर्दिवसैरालं वर्द्धते.तथा पक्षणाङ्गुलद्वयं
('आसां गाथानामर्थः 'पञ्चक्खाण 'शम्देऽस्मिन्नेव भागे वर्द्धते इत्युक्तं, तदयं विरोधः कुतो?, यदा पक्षणाङ्गुलद्व
१०४ पृष्ठे गतः।) षट् चेति पौरुष्यां तु,हच पौरुषी यं वर्द्धते तदा गुलं सप्तभिः सार्दिवसैर्वर्द्धने ? आचार्य
नाम-प्रत्याख्यानविशेषः, तस्यां षट् प्राकारा भवन्ति । स्वाह-सत्यमेतत् , किन्त्वनेनैव तत्पण्याप्यते-वरं किश्चिद. वृद्धायां पौरुष्यां पारितं मा भून्यूनायां प्रत्याख्यानभनभ
इह चेदं सूत्रम्यात् , न्यूनता च पौरुष्यामेवं भवति, यदि याऽसौ मातुमा- पोरिसिं पच्चक्खाति, उग्गते मरे चउब्धिहं पि श्राहारं रब्धा छाया, तस्यां यदि प्रदीर्घायां भुङ्क्ते तदा न्यूना पौर- असणं पाणं खाइमं साइमं अपत्थऽणाभोगेणं सहसागापी, अधिका च तदा भवति यदा सा छाया स्वल्पा |
रेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणणं सबसमा. भवतीति। अधुना येषु मासेष्वहोरात्राणि पतन्ति तान् मासान्
हिवत्तियागारेणं वोसिरह । प्रतिपादयन्नाद
अनाभोगसहसाकारसंगतिः पूर्ववत् , प्रच्छनकालाऽऽदीनां भासाढबहुलपरखे, भदवए कत्तिए य पोसे य । त्विदं स्वरूपम्-"पच्छमातो दिसा उरएण रेणुणा पवएण फग्गुणवइसाहेसु य, बोद्धव्वा प्रोपरत्ताओ ।। २८५ ॥ वा अराणपण वा अंतरिते सूरोण दीसति, पोरिसी पुरणप्राषाढस्य मासस्य बहुलपक्षे-कृष्णपक्षेऽहोरात्रं पतति,
त्ति कातुं पारितो, पच्छा णातं, ताहे ठाइतञ्षंण भग्गं, जति तथा भाद्रपदबहुलपक्षे कार्तिकबहुलपक्षे पौषबहुलपक्षे फा.
भुंजति तो भग्गं, एवं सम्वेहि वि, दिसामोहेण कस्सा पुरिगुनबहुलपत्ते वैशाखबहुलपक्षे चाहोरात्राणि पतन्ति । 'प्रो.
सस्स कम्हि वि खत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं मरतं ' अहोरात्रं न च तैरहोरात्रैः पतद्भिरपि पौरुष्या
दिसं जाणति, एवं सो दिसामोहेण अइरुग्गई पि सूरं बडु न्यूनता वेदितव्या, अस्याऽर्थस्य ज्ञापनार्थमिदमुक्तम् ।
उस्सूरीभूतं ति मरणति, णाते ठाति, साधुणो भणंति-उ. एवं तावत्पौरुष्याः प्रमाणमुपगतं, या तु पुनश्वरम
ग्घाड पोहसी ताव सो पजिमितो, पारित्ता मिणति, भो
वा मिणइ, तेणं से भुंतस्स कहितं प. पूरितं ति, ताई पौरुषी सा कियत्प्रमाणा भवतीत्यतस्तत्स्वरूपप्रति. पादनायाऽऽह
ठाइदब्ध, समाधी णाम तेण य पोरिसी पच्चक्माता, भा
सुकारितं च दुक्खं जातं मरणस्स यां, ताहे तस्स पसमजेट्ठामूले आसा-ढसावणे छहि ऽङ्गुलेहि पडिलेहा ।
णणिमित्तं पाराविजति मोसह पा दिज्जति, पत्यंतरा गाते अद्वहि बीभवियम्मि य,तइए दस अट्ठहि चउत्थे ।२८६। तहेष विवेगी।"सप्तष व पुरिमा-पुरिमाई प्रथमप्रारवय ज्येष्ठासूले मासे तथाऽषाढवाषणे षडभिरस्गुलैोषणा कालावधिप्रत्याख्यानं गृह्यते, तत्र सप्त माकारा भवन्ति । ऽपि पौरपी न पूर्यते तापच्चरमपौरुषी भवति । (भट्ट बवं सूत्रम्-'सूरे उग्गते' इत्यादि, पडाकारा गतार्या, बिपीमतियम्मिसि) भाद्रपदे पाश्वयुजे कार्तिके चा- नवरं महत्तराकार सप्तमः, असायपि सोसरगुणप्रया. ऽस्मिन् द्वितीयत्रिकेऽभिरगुलविवचापि पौरुषी न पू
क्याने साकारे कृताधिकारे भौष व्याण्यात तिन प्रतयेते तापच्चरमपौरुषी भवति । (ताप दस सि) मा
क्यते । भाष६माघ। पचाल००। र्गशिरेपौषे माघे च एतस्मिन् तृतीये बिके दशभिरगु
"पोरिस पथक्वार"इत्यादिभाषश्यकषष्ठाभ्ययनर.६ नषिदचाऽपि पौरुषी न पूर्यते तापधरमपौवंषी भवति ।
एषमपि व्याख्याता(अट्ठति पडत्थे ति) फारगुने क्षेत्रे वैशाले व मस्मि- | पुरुषाप्रमाणमस्याः सा पौरुषी छाया, तत्प्रमिताकासोऽपि अतुर्थे विकेऽभिरश्गुलैर्याषा पूर्वते पौरुषी तापच्चरम- पौरुषी,महरइत्यर्थः। तां प्रत्याश्यातिभित्रब" कालाधनो. पौरुषी भवति ॥ मोघः।
रत्यम्तसंयोगे"॥२॥३१॥ इति द्वितीया। ततः पौरुषर्षी याषत पोरिसीपच्चक्खाण-पौरुषीप्रत्याख्यान-न । प्रथमपौरुष्यां प्रत्याख्यानं करोतीत्यर्थः । एषमभ्यत्रापि, कथं चतुर्षिधचतुर्विधाऽऽहारप्रत्याख्याने, तत्पस्यास्याने षड६ आकाराः।। मायाहारमशनादिकं व्युत्सृजतीति । अन्यत्रामाभोगाssप्रब०४द्वार।
पाकारेभ्यस्तत्रानाभोगसहसाकारौ पूवैषदम्यत्र प्रभावकार नमु (का) कारपोरिसीए, पुरिमझेगासणेगठाणे य। । लात् दिएमोहात् साधुवचनात्, सर्वसमाधिप्रत्ययाकाराभायंबिल ऽभत्तढे, चरमेय अभिग्गहेविगहे।। १५६७॥
बाप्रच्छन्नता च कालस्य घनतरचनाघनपटलेन बिस्फु.
रद्रजसा गुरुतरगिरिणा चाम्तरितस्वात विषाकरोनश्यदो छच्च सत्त प्रह, सतह य पंच छच पाणम्मि। .
ते, तत्र पौवर्षी पूर्ण झाषा भुखानस्यापर्णायामपि पौरपर पंच भद्ध नवयं, पत्तेयं पिंडए नवए ।। १५६८॥ । व्यां न भावास्था तु अर्बभुक्तनाऽपि तथैव स्थातम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org