________________
(१९३०) पोरिसी अभिधानराजेन्डः।
पोरिसी अपि जघन्यमिदमेव मानम्, केवलं कर्कसक्कान्तिरजम्यां दिनशतेन भागे हृते प्रतिदिन मेकषष्टिभागो वृद्धी हानी या मन्तव्यम् । उत्कृएं तु मानमस्या अर्धपञ्चममहर्ता नव घटि- । पौरुष्या लभ्यत इति स एवाऽर्थः, प्रस्याप्य कस्यैकषष्टिका दिवससम्बन्धिन्याः कर्कसक्रान्ती, रात्रिसम्बन्धिन्याः | भागस्य मुहूर्सद्वाविंशशततमभागरूपत्वादिति । विशे। स्तु मकरसक्रान्ताविति ॥ २०७० ॥
तत्र पीरुध्येव न ज्ञायते किं प्रमाणा', अतस्तत्प्रतिजघन्यायाः पौरुष्या उत्कृष्टायाश्च प्रारभ्य प्रतिदिनं किं
पादनायाऽऽहस्विद् वर्द्धते, किं वा हीयते ?. इत्याशक्याऽऽह
पोरिसिपमाणकालो, निच्छयववहारो जिक्खायो। बुड्डी वावीसुत्तर-सयभागो पइदिणं मुहुत्तस्स ।
निच्छयभो करणजुनो, ववहारमतो परं बोन्छ ॥२८॥ एवं हाणी वि मया, अयणंदिणभागो नेया॥२०७१।। पौरुध्याः प्रमाणकालो विविधः; निश्चयतो व्यवहारतश्च इह जघन्यपौरुष्याः प्रतिदिनं वृद्धिर्भवति । कियती, इ.
सातव्यः, तत्र निश्चयतो-निश्चयन्दयाऽभिप्रायेण करणयुत्याह- मुहूर्तस्य द्वाविंशत्युत्तरशततमो भागः, उत्कृष्टपौर
को गणितम्यायात् , अतः परं व्यावहारिको व्यवहारनप्यास्तु प्रतिदिनं हानिर्भवति, साऽपि चैवमेव मता, मुहू
यमतेन वक्ष्ये। तस्य द्वाविंशत्युत्तरशततमो भाग इत्यर्थः । इयं च पौरुष्या
तत्र निश्चयपौरुषीप्रमाणकालप्रतिपादनायाऽऽहवृद्धिीनिश्चोत्तरायण-दक्षिणायन-दिनभागतो शेया । इद. अयणाई य दिणगणे, अवगुणेगडिभाइए लद्धं । मत्र हृदयम्-पभिर्मासैस्तावदुत्तरायणं दक्षिणायनदिन- उत्तरदाहिणमाई, पोरिसि पयसुझपक्खेवा ।। २०२॥ भागतो शेयं भवति, एवं दक्षिणायनमपि । तत्रीत्तरायणे
दक्षिणायने उत्तरायण दिनानि, उत्तरायणे दक्षिणायनप्रतिदिनं चतुर्भिः पानीयपलैर्वर्द्धमानानां दिवसानामुत्कृष्ट
दिनानि मीलयित्वा गण्यन्ते , स राशिरष्टभिर्गुण्यते, एदिवसे षड् मुहूर्ता वर्द्धन्ते, रात्रीणां स्वनयैव हान्या ही
कषष्ट्या भागो हियते, लब्धेऽजलानि, द्वादशाङ्गलेः पादः यमानानां सहीनायां रात्रौ षड् मुहूर्ता हीयन्ते । एवं द.
यावता भवति (उत्तर ति)मकरदिने ४ पादाः। (दाहिण त्ति क्षिणायने ऽपि, नवरं रात्रेः घड् मुहूर्त्ता वर्द्धन्ते, दिवसस्य
कर्कदिने २ पादौ, शेषेषु पदशुद्धिप्रक्षेपौ। तुहीयन्त इति व्यत्ययोऽवगन्तव्यः। ततश्चैवं सति षह भिः षड्भिर्मासैदिन-रजन्योर्यथायोगं षड् मुहूर्ता वर्धन्ते ,
व्यवहारसोऽधुना पौरुषीप्रमाणकालप्रतिपादनायाऽऽहहीयन्ते च । मासेन त्वेकस्य मुहूर्तस्य वृद्धि-हानी । सूर्य
आसाढे मासे दुपया, पोसे मासे चउपया। संवत्सरस्तु षट्पष्टयधिकैस्त्रिभिर्दिनशतैर्भवति । ततश्चकैक. चित्तासोएसु मासेसु, तिपपा हवइ पोरिसी ॥ २८३ ॥ मयनं व्यर्शत्यधिक दिनशतेनाऽतिक्रामति । मासे तु सूर्य. आषादे माले पौर्णमास्यां द्विपदा पौरुषी भवति, पदं च सम्बन्धिान सार्धत्रिशहिनानि भवन्ति, यश्च मासे मुहूर्तो द्वादशाङ्गलं ग्राह्य, पौषे मासे पौर्णमास्यां चतुष्पदा पौरुषी वर्धते तस्यैतैः सार्धत्रिशदिवसैर्भागो हियते, मुहूर्तस्तु द्विघ. भवति, तथा चैत्राश्वयुजपौर्णमास्यां त्रिपदा पौरुषी भवति । टिकामानी भवति, अत एकैकस्पा अपि घटिकाया एक- अधुना कियती वृद्धिः कियत्सु दिनेषु कियती वा हानिरि. षष्टिभागाः कल्प्यन्ते । ततो घटिकाद्वय एकषष्टिभागानां
त्येतत्प्रतिपादयन्नाहद्वार्षिशं शतं भवति । सार्धशिद्दिनमाने च मासे रात्रि
अंगुणं सत्तरत्तणं, पक्खेणं तु दुभंगुलं । दिनपौरुषीणामपि प्रत्येक गर्विशं शतं भवति । अत पते.
बर हायए वावि, मासेणं चउरंगुलं ॥ २८४ ।। नद्वाविंशेन शतेन मातंगदाटकै कषष्टिभागानां द्वाधिश. स्य शतस्य भागेत एकैको द्वार्षिशशततमो घटिकैकष.
भाषाहपौर्णमास्या मारभ्यागुलं सप्तरात्रेण पर्वते. प. हिभागः समागच्छति । स च प्रतिदिनमेकैकस्या विम-रा. क्षेण तु मालवयं षर्धते, तथा मालेनाङ्गलचतुष्टयं बर्बते. त्रिपारच्या यथायोगं वर्धते, हीयते चेति। अतः साधूकम्। इयं च वृद्धिमत्तरोत्तरं तावनेया यावत्पौष मासपौर्णमास्यां 'बुही चावीसुसर' इत्यादि ॥ २०७१॥
पक्षचतुष्टयेन पौरुषी जायते, हानिरपि पौर्णमास्याः परत ए. प्रथया-प्रकारान्तरेणाऽप्यस्याऽर्थस्याऽधयोधार्थमा
षमेव च द्रष्टव्या, यदुतागुलं सप्तरात्रेणापहियते, पणा.
बालद्वयं, मासेनालचतुष्टयम् एवमियंहानिरुत्तरोत्तरता. उकांस-जहमाण, जदंतरालमिह पोरिसीणं तं ।
बोया यावदाषाढपौर्णमास्यां द्विपदा पौरुषी जायेत । स्था. तसीयसयविभत्तं, वुद्धि हाणि च जाणाहि ।।२०७२।।
पना चेय-"प्रासाढपुझिमाए पद २ पोकली, सायणपुतिमा. उत्कृष्टा नवघटिकाप्रमाणा पौरुषी, जघन्या तु षब्धटिका. ए पद २ अंगुल ४. भद्दषयपुसिमाए पद ५ अंगुल ८, पालोप्रमाणत्युक्तमेव । एतयोश्च जघन्योस्कृष्टयोः पौरुष्योर्य घ. यमिमाए पद ३, कत्तियपुन्निमाए पद३ अंगुल ४, मटिका प्रयलक्षणमन्तरालं तदयनगतध्यशीतिशतविभक्तं प्र. ग्गसिरपुमिमाए पद ३ अंगुल ८, पोसपुसिमाए पद ४, पसि. तिदिनं पौरुण्या वृद्धि हानि च जानीहि । वमुक्तं भवति- अंजाब वुडी हो । माहपुरिणमाए पद ३ अंगुल ८, फग्गुपद व्यशीतेन दिनशतेन तिनी घटिका चर्धन्ते हीयन्ते णपुरिणमाए पद ३ अंगुल ४, चेत्तपुरिणमाए पद ३. वरबा पौरुष्याः, ती प्रतिदिनं तस्याः किं वर्धते हीयते वा?, साहपुनिमाए पद २, अंगुल ८, जेट्टयुनिमाए पद २ अंगृल, इत्यस्य जिज्ञासायां घटिकात्रयस्य यशीतेन भागो हियते, | आसाढपुशिमाए पद २ इत्तियं जाव हाणी । भावस्थो इमोतत एकैका घटिकै कषष्टिभिर्भागैः क्रियते, ततळ्यशीत्या सावणस्स पढमदिवसाओ आरब्भ बुढी जदा भवति तदा धिकं शतमेकपशिभागानां भवति, तस्य च ध्यशीतेनैव दिवसे दिवसे अंगुलस्स सत्तमो भागो किंचिप्पूणो वहर,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org