________________
पोसह
पोसह
अभिधानराजेन्छः। पोषधः । अष्टमीचतुर्दशीपौर्णमास्यमावास्यापर्वदिनानुष्ठेये व. पोषधोपवासः, अथवा-पोषधः अष्टम्यादिपर्वदिवसः उपेति तविशेषे, ध०२ अधि०। सूत्र0 शा० । स्था० । औ० ।। सह उपावृत्तदोषस्य सतो गुणैराहारपरिहाराऽऽदिरूपैर्वास अध० । तं०।दश। अनु। भ० स०। पञ्चा• । दशा। उपवासः।यथोक्तम्-"उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणैः विधिसूत्रम्
सह । उपवासः स विज्ञेयो, न शरीरविशोषणम् ॥१॥" इति । पोसहोववासे चउबिहे पन्नत्ते । तं जहा-आहारपोसहे,
ततः पोषधेषूपवासः पोषधोपचासः, आवश्यकवृत्ताविश्य
व्याख्यातत्वात् . तथाहि-"इह पोषधशब्दो रूल्या पर्वसु सरीरसकारपोसहे , बंभचेरपोसहे, अध्वाचारपोसहे (११)
वर्तते. पर्वाणि चाष्टम्यादितिथयः, पूरणात्पर्व धर्मोपचयहेतु. इह पौषधशब्दो रूल्या पर्वसु वर्तते, पर्वाणि चाष्टम्या
स्वादित्यर्थः. पोषधेषूपचसनं पोषधोपवास:-नियमविशेषाभि. दितिथयः, पररणात्पर्व, धर्मोपच यहेतुत्वादित्यर्थः , पौषधे उ. धानं चेदमिति।" इयं च व्युत्पत्तिरेव प्रवृत्तिस्त्वस्य शब्दस्यासबसनं पौषधोपवासः नियमविशेषाभिधानं चेदं पौषधांप- ऽऽहाराऽऽदिचतुष्कवर्जनेषु.समवायाजवृत्ती श्रीअभयदेवसूरिवास इति । अयं च पौषधोपवासश्चतुर्विधः प्रशप्तः । तद्य- भिरेवमेष व्याख्यानत्वात् । पौषधश्च आहारशरीरसत्कार२बा-आहारपौषधः, पाहारः प्रतीतस्तद्विषयस्तन्निमित्तं पौ. ब्रह्मचर्याऽ३व्यापार भेदाच्चतुर्वा, एककोऽपि, देशसर्वषध पाहारपौषधः, आहारनिमित्तं धर्मपूरणं पर्वेति भावना। भेदावद्विधेत्यष्टधा, तत्राऽऽहारपोषधो-देशती विवक्षितएवं शरीरसत्कारपौषधः, ब्रह्मचर्यपौषधः, अत्र चरणी- विकृतेरविकृतेराचाम्लस्य वा सकृदेव द्विरेव वा भोजनयं चर्यम् , "प्रचो यत्" ॥३।१।१७॥ इत्यस्मादधिकारा- मिति , सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्र. त्"गदमदचरयमश्चानुपसर्ग"॥३१॥१०॥ इति यत्। त्याण्यानं १, शरीरसत्कारपोषधो-देशतः शरीरसरकारस्यै. ब्रह्म-कुशलानुष्ठानम् । यथोक्तम्-"ब्रह्म वेदा ब्रह्म तपो, ब्रह्म कतरस्याकरणं, सर्वतस्तु सर्वस्याऽपि तस्याकरणं २, प्र. शानं च शाश्वतम् । " ब्रह्म च तश्चर्य चेति समासः, शेष ह्मचर्यपोषधोऽपि देशतो दिवैव रात्राधेव सरुदेव द्विरेव वा पूर्ववत् । तथा अव्यापारपौषधः । "एत्थ पुण भावत्यो । खीसेवां मुक्त्वा ब्रह्मचर्यकरणं , सर्वतस्तु अहोरात्रं यावत् मो-आहारपासहो दुविहो-देसे , सम्वे य । देसे अमुगा ब्रह्मचर्यपालनं ३ . कु (अ) व्यापारपोषधस्तु देशत एकविगती आयंबिलं वा पक्कसिं वा दो वा, सव्वे चउबिहो वि तरस्य कस्याऽपि कुव्यापारस्थाकरणं, सर्वतस्तु सर्वेषां आहारो अहोर पच्चक्खाओ, सरीरसकारपोसहो-रहा- कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणम् ४ । इस गुब्वडणवमागविलवणपुप्फगंधतंबोलाणं परथाभरणाण य च देशतः कुव्यापारनिषेधे सामायिकं करोति वा न था, स. पडिचागो य, सो वि देसे सम्धे य । देसे अमुगं सरीर. वंतस्तु कुव्यापारनिषेधे नियमात्करोति सामायिकम् , अक. सकारं करेमि, अमुगं न करेमि ति। सम्वे अहोर। बंभचेर रण तु तत्फलेन बच्यते. सर्वतः पोषधवतं च चैत्यगृहे षा पोसहो देसे सव्ये य, देसे दिवा रत्ति वा एकसिं दो बा- साधुमूले वा गृहे वा पौषधशालायां वा त्यनमणिसुवर्णाबारे सि, सम्वे अहोरति बंभयारी भवति, अव्वाबारे पो. ऽऽद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहतप्रहरणःप्र. सहो दुविहो-देसे सव्वे य, देसे प्रमुगं वावारं न करेमि, तिपद्यते , तत्र च कृते पठति , पुस्तकं वाचयति , ध. सम्वे सयलवावारे हलसगडघरपरकमादीश्रोन करेति, पत्थ | मध्यानं ध्यायति, यथा एतान् साधुगुणान मन्दमाग्यो जो देसपोसह करेइ सामाइयं करेइ चा न वा, जो सब- न समर्थों धारयितुमिति आवश्यकचूर्णिभाषकप्राप्तिपोसहं करेइ सो नियमा कयसामाइश्रो. जदि न करेति तो वृष्याधुक्तो विधिः । योगशास्त्रवृत्तौ स्वयमधिकः । तथाहिनियमा बंचिजति, तं कहि, चेयघरे साहुमूले वा घरे वा “ ययाहारशरीरसत्कारब्रह्मवर्यपोषधयत्कुण्यापारपोषधमपोसहसालाए वा उम्मुक्कमणिसुवन्नो पदंतो पोत्थगंवा वायं. प्यम्यत्रानाभोगेनेत्याचाकारोचारणपूर्वकं प्रतिपद्यते, तदा तो धम्मज्झाणं झाया, जहा पए साहुगुणा अह असमत्थी सामायिकमपि सार्थक भवति, स्थलवास्पोषधप्रत्याख्यामंदभग्गो धारेउं विभासा।" श्राव०६अ।
नस्य, सूचमत्वाच्च सामायिकवतस्येति । तथा पोषधव. संपूर्णो विधिः पौषधस्य
ताऽपि सावद्यब्यापारो न कार्य पव, ततः सामायिकम.
कुस्तलाभाद् भ्रश्यतीति, यदि पुनः सामाचारीषिशेषात् आहारतनुसत्कारा-ब्रह्मसावटकर्मणाम् ।
सामायिकमिव विविधं त्रिविधेनेस्येवं पोषधं प्रतिपद्यते, त्यागः पर्वचतुष्टय्या, तद्विदुः पौषधवनम् ॥ ३९ ॥ सदा सामायिकार्यस्य पोषधेनैव गतत्वास सामायिकमस्य. पर्वचतुष्टयी-अष्टमीचतुईशीपूर्णिमामावास्यालक्षणा, त- तं फलबत् यदि परं पोषधसामायिकलक्षणं प्रसवयं प्रस्याम् , पाहारःप्रतीता, तनुसत्कार:-स्नानोवर्सनवर्ण कवि- तिपत्रं मयेत्यभिप्रायात्फलवदिति ।" पतेषां चाऽऽहाराऽऽदि. लेपनपुष्पगन्धविशिष्टवस्त्राऽऽदिः, अब्राह्म-मैथुनं, सावधकर्म- पदानां चतुणों देशसर्वविशेषितानामेकद्वयादिसंयोगजा अशी. कृषिवाणिज्याऽऽदि, पतेषां यस्त्यागस्तत्पौषधनतं विदुर्जिना तिर्भा भवन्ति । तथाहि-एककसंयोगाः प्रागुक्ता पवाटी। इत्यम्बयः। यतःसूत्रम्-"पोसहोषवासे बउबिहे पडते । तं विकसंयोगाः षट् एकैकस्मिश्च शिकयोगे-देसे देसे १ देसे जहा-माहारपोसहे, सरीरसकारपोसहे.भरपोसहे,अव्वा- सव्वे २ सव्धे देसे ३ सव्वे सब्वे ४ एवं चत्वारश्चत्वारो बारपोस(१२माष०६०)"ति। तत्र पोषं-पुष्टि प्रक्रमाद्धर्मः भना भवन्ति, सर्वे चतुर्विशतिः २४। त्रिकयोगाश्चत्वारो स्य परीति पोषधा, स एव व्रतं पोषधवतमित्यर्थः, पोषधो- भवन्ति, एकैम्मिश्च त्रिकयोगे देशसपेक्षया-देसे देसे पवास इत्यप्युच्यते, तथाहि-पोषध उक्ननिर्वचनोऽवश्यम- देसे १ देसे देसे सब्वे २ देखे सम्बे देसै ३ देसे सम्बे सम्बंध म्यादिपर्वदिनाऽनुष्ठेयो व्रतविशेषस्तेनोपवलनमू-अवस्थानं सधे देसे देसे ५ सब्वे देले सधे ६ सम्बे सम्बे देसे ७ सम्बे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org