________________
पोग्गसपरियह भभिधानराजेन्डः।
पोग्गलपरियट्ट णशरीरलक्षणपदार्थसप्तकभावेन यथास्व परिलमय्य मुञ्चति एवेति । कालतस्तु यदोत्सर्पिण्यवसर्पिणीसमयेषु सैध्यपि स तावत्प्रमाणःकालो द्रव्यतो पादरः पुद्रलपरावर्ती भवती क्रमेणोरकमेण चानस्तानम्तैर्भवैरेको जन्तु मृतो भवति तदा ति तात्पर्यम् । इत्यभिहितो बादरो द्रव्यपुद्रलपरावर्तः । इदानीं बादरकालपुद्गलपरावतों भवति, केषलं येषु समयेष्वेकदा सूक्ष्मद्रव्यपुद्रलपरावर्तमाह-(सुहुमो सगन्नयर त्ति) सूक्ष्मो मृतोऽन्यदाऽपि यदि तेम्वेव समयेषु म्रियते तदा ते न द्रव्यपुद्रलपरावर्ती भवतीति सम्बन्धः कथमित्याह-सप्तका. गरायन्ते , यदा पुनरेकद्वितीयाऽऽदिसमयक्रममुझक्यापि न्यतरस्मात्-सप्तकाम्यतरेण, विभक्तिव्यत्ययश्च प्राकृतत्वा. अपूर्येषु समयेषु म्रियते तदा ते व्यवहिता अपि समया त् । इदमत्र हृदयम्-सप्तानामौदारिकवैक्रियतैजसभाषाप्रा | गण्यन्त इति । भावतः पुदलपरावर्त उच्यते-अनुभागव. णापानमनःकार्मणमध्यादन्यतरेण पुनरेकेन केनचिदादारिका ग्धाध्यवसायस्थानानि मन्दप्रवृद्धप्रवृद्धतराऽऽदिभेदेनाऽसं. दिना पूर्वप्रदर्शितप्रकारेण सकललोकवर्तिपुद्गलानां स्पर्शने ख्येयानि वर्तन्ते.एतेषणं चासंख्येयत्वप्रमाणमुत्तरत्र ययामः। औदारिकाऽऽदिशरीरतया गृहीत्वा मोचने सूक्ष्मद्रव्यपुगलप. ततो यदैकै कस्मिन्ननुभागबन्धाध्यवसायस्थाने क्रमेणोत्क्र. रावतों भवति । विवक्षितभेदाविशेषैः षभिभेदैः परिणमिता मेण च प्रियमाणन जन्तुनाऽसंख्ययलोकाsकाशप्रदेश. अपिन गृह्यन्त इति । एके वाचार्या एवं द्रव्यपुद्गलपरा- प्रामाणानि सर्वाण्यपि तानि स्पृष्टानि भवन्ति तदा बादरो घर्तस्वरूपं प्रतिपादयन्ति । तथाहि-यदैको जीवोऽनेकैर्भव- भावपुद्गलपरावर्तो भवति; अत्राऽपि यदध्यवसायस्थानमे. ग्रहणैरौदारिकशरीरवैक्रियशरीरतैजसशरीरकार्मणशरीरच- कदा मरणेन स्पृष्टं तदेवान्यदाऽपि यदि स्पृशति तदा तन्त्र तुष्टयरूपतया यथास्वं सकललोकवर्तिनः सर्वान् पुगलान्
गण्यते, अपूर्व तु. दूरव्यवहितमपि स्पृष्टं गएयत एवेति परिणमय्य मुञ्चति तदा बादरो द्रव्यपुद्रलपरावों भवति । भाषिता बादरा क्षेत्रपुद्गलपरावर्तकालपुरलपरावर्तभावपु. यदा पुनरोदारिकाऽऽदिचतुष्टयमध्यादेकेन केनचिच्छरीरेण द्गलपरावर्ताः । साम्प्रतमेत एव सूक्ष्मा भाव्यन्ते-इह येवासर्वपुद्गलान् परिणमय्य मुश्चति शेषशरीरपरिणमितास्तु पु. काशप्रदेशेववगाढो जन्तुरेकदा मृतस्तेभ्योऽनन्तरव्यवस्थिदूला न गृह्यन्ते एव तदा सूक्ष्मो द्रव्यपुद्गलपरावर्ती भवती- तेवेव नभःप्रदेशेष्वन्यदाऽपि यदि म्रियतेऽपरस्यां वेलायां ति ॥८७ ॥ उक्नो द्वेधाऽपि द्रव्यपुद्गलपरावतः।
तेषामन्यनन्तरव्यवस्थितेघाकाशप्रदेशवन्यस्यां वेलायाम् सम्प्रति क्षेत्रकालभावपुद्गलपरावर्तन बादर
तेषामप्यनन्तरव्यवस्थितेवाकाशप्रदेशेवन्यस्यां तु वेलायाम् सूक्ष्मभेदभिन्नान्निरूपयन्नाह
तेषामध्यनन्तरेवन्यप्वेवं तावन्नेयं यावदित्थमपरापरेषु नैरलोगपएसोसप्पिणि-समया अणुभागवंधठाणा य । न्तर्यव्यवस्थितेषु नभःप्रदेशेषु क्रमेण म्रियमाणो जन्तुः स. जह तह कममरणेणं, पुट्ठा खित्ताइ थूलियरा ॥८॥ निपि लोकाऽऽकाशप्रदेशान् स्पृशति, ये चापरप्रदेशः लोकस्य-चतुर्दशरज्ज्वात्मकक्षेत्रखण्डस्य प्रदेशा-निर्विभागा. द्धिरहिताः पूर्वावगाढा एवं दूरव्यवस्थिता वाऽऽकाशप्र. भागा लोकप्रदेशाः । तथोत्सर्पिणीशब्देनावसर्पिण्यप्युपल- देशा मरणेन स्पृष्ठास्ते च न गण्यते तदा सूक्ष्मः क्यते, दिनग्रहणे राज्युपलक्षणवत्, तयोः समयाः परमनिक.
क्षेत्रपुद्गलपरावर्त इति । पञ्चसंग्रहशास्त्रे तु सूक्ष्मबादरभेदतो टकालविशेषा उत्सपिण्यवसर्पिणीसमयाः, समयस्वरूपं च द्विविधोऽपि क्षेत्रपुद्गलपरावर्तः इत्थं व्याख्यातः-यथापशाटिकापाटनदृष्टान्तादुत्पलपत्रशतभेदोदाहरणाचावसे- चतुर्दशरज्ज्वात्मकलोकस्य सर्वप्रदेशेषु प्रत्येकं यावता का. यम् । ततो लोकप्रदेशाश्चोत्सर्पिण्यवसर्पिणीसमयाश्चेति लेनकजीवो मृतो भवति । कोऽर्थः ?-यावन्तो लोकाद्वन्द्वः। तथाऽनुभागस्य-रसस्य बन्धो बन्धनं तस्य निमि- 35काशप्रदेशास्ते प्रदेशे प्रदेशे क्रमोत्क्रमाभ्यां मरणं कु. सभूतानि स्थानानि कषायोदय विशेषलक्षणान्यनुभागव. ाणेन यदा सर्व व्याप्ता भवन्ति तदा बादरः क्षेत्र पुगल. धिस्थानानि अनुभागबन्धा ऽध्यवसायस्थानानीत्यर्थः । चः | परावर्तः, सूक्ष्मस्तु-यावता कालेन प्रथमप्रदेशानुवद्धप्रदेश. समुच्चये । ततश्चैते प्रत्येकं त्रयोऽपि पदार्था यदा मरणश- क्रमेण मृतो भवति, कोऽर्थः ?-यत्राकाशप्रदेशे मृतस्त. ब्दस्य प्रत्येकमभिसम्बन्धाद्यशा तथा मरणेन-क्रमोरक्रमा दनम्तरप्रदेशक्रमेण यदा सर्वेऽपि लोकाऽऽकाशप्रदेशा मरभ्यां प्राणपरित्यागलक्षणेन स्पृष्टा-व्याप्ता भवन्ति तदा (खि- णेन व्याप्ता भवन्ति तदाऽसौ भवति, व्यवहितेषु च म. त्ताइथूल त्ति) क्षेत्रपुद्गलपरावर्तकाल पुद्गलपरावर्तभावपुद्गल- रणं न गण्यते । यद्यपि जीवस्यैकप्रदेशेऽवस्थानमेव ना. परावर्ताः स्थूला-बादरा भवन्ति । यदा पुनस्त पब लोंका35 स्ति तथाऽपि जीवावगाहनावस्थानानां प्राधान्येनैक: पकाशप्रदेशा उत्सर्पिण्यवसर्पिणीसमया अनुभागबन्धाध्यव. रिकल्प्यते, तस्माद्गणनाप्रवृत्तिः, अमुना च प्रकारेण प्र. सायस्थानानि चेति प्रत्येक प्रयोऽपि पदार्थाः क्रममरणेन | भूतकालख्यापनं कृतं भवतीति । सूक्ष्मस्तु कालपुद्गलपरा. पूर्वस्पृष्टाऽऽकाशप्रदेशाऽऽदिभ्योऽव्यवधानतः प्राणपरित्याग. वर्तस्तदा भवति यदोत्सर्पिण्या अवसर्पिण्या वा प्रथमसलक्षणेन स्पृष्टा भवन्ति तदा क्षेत्रपुरलपरावर्तकालपुद्रलपरा. मये कश्चिन्मृतस्ततः पुनरपि समयोनविंशतिकोटीकोटी. घर्तभावपुनलपरावर्ताः (यर त्ति) इतरे-सूचमा भवन्तीति निरतिक्रान्ताभिभूयोऽपि स एव जन्तुः कालान्तरेण त. गाधाऽक्षरार्थः । भावार्थः पुनरयम्-यदाऽनन्तभवभ्रमण. स्या एवं द्वितीयसमये म्रियते पुनरपि कदाचित्तथैव ताशालो जन्तुरनन्तरेषु-व्यवहितेषु चापरापराऽऽकाशप्रदेशेषु भिरतिक्रान्ताभिस्तस्या एवं तृतीयसमये । एवं चतुर्थपश्चमनियमाणः सर्वानपि चतुर्दशरज्ज्वात्मकलोकाकाशप्रदेशा. षष्ठाऽऽदिसमयक्रमेणानन्तानन्तैर्भवैर्यावत्सर्वेऽप्युत्सपिण्यस्मरणेन स्पृशति तदा बादरक्षेत्रपुद्गलपरावर्तो भवति, नवरं वसर्पिरायोविंशतिसागरोपमकोटीकोटीमानयोः समया येवपरप्रदेशवृद्धिरहितेषु पूर्वावगाढेवेव नभःप्रदेशेषु मृत. मरणेन ब्याप्ता भवन्ति । ये तु प्रथमाऽदिसमयक्रममुल्ल. स्ते न गएयन्तेऽपूर्वास्तु दूरव्यवहिता अपि स्पृष्टा गण्यन्त । य व्यवहितसमयाः पूर्वस्पृष्टा वा मरणेन व्याप्तास्ते तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org