________________
पोग्गल परियह
क्यामवेशिकस्य द्विधा मेरे १२ शिया मेदे २१ चतुर्था भेदे ३१ पञ्चधा मेत्रे ४१ बोढावे ५१ सप्तधात्वे ६१ अष्ट७
क
एव । विकल्पमेवाऽऽद्द - ( संखेजद्दा कजमाणे संखेजा परमा· युरोपमा भतित असतप्रदेशिका १२ त्रिधात्वे २३ चतुर्जात्वे ३४ पञ्चधात्वे ४५ षोढावे ५६ सप्तधावे ६७ अष्टधा ७८ नवधारये ८ दशभेदत्वे १०० संख्यातमे. दवे द्वादश १२ संख्यात भेदकर त्वेक एव। तमेवाऽऽह (अ. संखा परमाणुयोग्गला मति ति) अनन्तप्रदेशिकस्य तु १३ विघा २५३७ ४६ डि धत्वे ६१ सप्तधात्वे ८५ नवघावे ६७ दशभेदत्वे १०६ संख्यातस्ये १२ असंख्यातत्वे १३ अनन्तभेदकरणे स्वेक एव विकल्पः। तमेव दाइत्यादि) दो भंते ! परमाणुयोगाला साइति" इत्यादिना पुलान न" से मादा कद ना च तेषामुक्तोऽथ तावेवाधित्याऽऽद्द - (परसि समित्यादि )
"
( १११३ ) अभिधानराजेन्ऊः ।
तेषामनन्यरोवरूपायां परमाणुपुङ्गलानां परमाना मित्यर्थः सइयादावति)"साति" प्राकृतत्वात्संहननं-सङ्घातो, भेदश्व वियोजनं तयोरनुपातो योगः संहननभेदानुपातस्तेन सर्वपुङ्गलद्रव्यैः सह परमाणुनां संयोगेन घियोगेन चेत्यर्थः । ( श्रणंतागुंत ति ) अनन्तेन सुचिता अनन्त अनन्तानन्ता एकोऽपि हि परमार्थका अमिरकान्तैः सह संयुज्यमानोऽनन्तान्परिता
म प्रतिद्र परिवर्तभावात् अनन्तरथाच्च परमानां प्रतिपरमाणु चानन्तत्वात्परिषतां परमा सुपुलपरिवर्तना मनन्तानन्तरयं व्यमिति ( पुग्गनपरिषद् ति) पुङ्गले :- पुल इस परिव-परमाणु मीलनानि पुलपरिव समनुगन्तव्या अवगन्तव्या भवन्ति इति हेतोराख्याता:- परूपिताः भवद्भिरिति गम्यते। मकार प्राकृत शैलीप्रभवः । दण्डकः । अथ पुनलपरावर्त्तस्यैव भेदाभिधानायाऽऽद्दकवि णं भंते! पोग्गलपरियट्टे पत्ते १ । गोयमा !
पोपरि पछते तं जहा ओरालिपपो परियहे वेडवियोगल परियट्टे तेपायेोगलपरियडे, कम्पोरियमपोग्गलपरियहे वइपोग्गपरियहे, आयापाशुपाल परिवहे ।
•
(कविमादि ) ( श्रराखियोगालपरिय सि) श्रदारिकशरीरे वर्तमान जीवन ददारिकाय द्रव्याणामौदारिकशरीरतया सामस्त्येन ग्रहणमसावौदारि कवि एवमन्येऽपि ।
Jain Education International
खेरड्या ते करविडे पोम्गलपरियट्टे पाते हैं। गोमा ! सत्तविहे पोग्गलपरियट्टे पष्मत्ते । तं जहा ओरा लियोग्गल परियहे बेडब्बियपोगलपरिपडे, जाव आपापग्गल परियहे, एवं जाव वेमाणियाणं । (नरद्रयाणति ) नारकजीवानाम् अनादौ संसारे संसरतां सप्तविधः पुलपरावतः प्रशप्तः । म० १२ ८० ४ ३० । २७६
पोग्गल परियट्ट
तिविहे पोग्गल परियहे पत्ते । तं जहा श्रतीते, पडुपने
अणागए। स्था० ३ ठाः ४ उ० ।
पापराव गाथात्रयेण निरूपयितुकामः प्र थमं तावतस्यैव भेदान् परिमाणं चाऽऽह
.
दखिये काले, भावे चउड
बाय
मो
हो तुमपि परिमायो दुग्गलपरहो ॥ ८६ ॥ द्रव्ये द्रव्यविषयः, क्षेत्रे क्षेत्रविषयः काले कालविषयः, भावे भावविषयानुरूप पुनराबलों म तीसरे संटा। पुनरेकैको इय्यादिविध प्रकारो भवति । द्वैविध्यमाह - ( बायरो सुमो ति) बादरश्ननेमिनः। अयमर्थः-पुनलपरास बादरः. सूक्ष्मश्च | क्षेत्र पुलपरावर्शो द्वेधा - बाहर, सूक्ष्मश्च । कालपुङ्गलपरावर्ती द्वेधा - बादरः, सूक्ष्मश्च। भावपुद्गल परावत द्वेधा - बादरः, सूक्ष्मश्च । कियत्कालप्रमादः पुनरयमेकैकादोर्णपण रिमाणो ति भवति - जायते, उत्सर्पन्ति प्रतिसमयं का सममा जन्तूनां शरीर 33 यु प्रमाण 55दिकमपेक्ष्य वृद्धिमनुभवन्तीत्युत्सर्पिरायः ततोऽनन्ता उत्सर्पिण्यः, उपलसर्पति प्रतिसमयं कालप्रमार्थ असून शरीरा 55प्रमाणाऽऽदिकमपेक्ष्य हानिमनुभवन्तीत्यवसर्पिएय ताश्च परिमाणं यस्य सोऽनन्तोत्सर्पिण्य व सर्पिणी परिमाणः, पू· रनर्माण पुला तेषां पुचानां चतु
>
.
मोतिपरमा परावर्त श्रदारिका 35दिशरीरमा वृहीत्वा मोचनं वस्मिन् कालविशेषे स यद्यपि शेषाऽऽदिविषयस्य सपरावर्ती नटांत तथाऽप्यन्यथा व्युत्पादितापिशब्दस्याऽन्यथागोशब्दवत् प्रवृत्तिदर्शनात्समयप्रसिद्धमथे विषयीकरोतीति न कश्चिद्दोष इति ॥ ८६ ॥
द्रव्यपुद्गल परावर्ती बादरः सुरमा भवतीत्युक्तम् । अतः क्रमप्राप्तं बादर सूक्ष्मद्रव्य युगल परावर्त्तस्वरूपं प्ररूपयन्नाहउरलाइससणं, एगजिश्रो सुयह फुसिय सव्वअणू | अतिकालि धूलो, दब्बे सुमो सगचपरा ॥ ८७ ॥ सुबत्स्यहारिका 35दिसतकस्येन श्रदारिकप वै. रमानीदारिकशरीरया आदिशामा क्रियशरीरतया, तैजसपर मांस्तेज सशरीरतया, कार्मणपरमाणून् कार्मणशरीरतया भाषा परमाणुन भाषात्वेन मनोवर्गण | परमाणून प्राणापानपरमाखून् प्राणापानतया, मनस्त्वेन न पुनराहारकशरीरमप्यत्र प्रार्थ. कादाचित्क त्वात्तलाभस्येति । स्पृष्ट्रा परिणमध्य तथा परिणामं नी. स्वा एकजीयो वियोति-स्वजति स शरज्यात्मकवर्ति समस्तपरमाणुन अधिकालिसि ) यावता कालेन विभक्तिव्यत्ययश्च प्राकृतत्वात्, यदाह पाणिनिः स्वप्राकृतलक्षणे -" उपस्य यो ऽप्यासा मि ति" इन्स्पर्शमामेनोपमितः कालविशेषः स्थूली बादरः ( दग्वि प्ति) द्रव्य पुद्गल परावतों भवतीति प्रक्रमः । इकिल संसारकारे पर्यटक ज कलकर्तिमा सर्वानपि पुद्गलान् यावता कालेन प्रश किरकिरी से समापनमन कार्य
For Private & Personal Use Only
-
9
"
·
www.jainelibrary.org