________________
(११०७) पोग्गलस्थिकाय अभिधानराजेन्द्रः।
पोग्गलपरिणाम जाब सिय दबाई च दबदेसा य, जहा चत्तारि भणिया, (तिविहेत्यादि ) पुद्गलानामरावादीनां प्रतिघातः-स्खलनं
पुद्गलप्रतिघातः,परमाणुश्वासौ पुद्गलश्च परमाणुपुमलः,स तद् एवं पच छ सत्त. जाव संखेज्जा असंखजा अणंता । भंते !
अनन्तरं-प्राप्य प्रतिहन्येत-गतेःप्रतिघातमापद्येत रूक्षतया वा पोग्गलत्थिकायप्पएमा किं दव्वं दबदेसे य, एवं चेव.
तथाविधपरिणामान्तराद्गतितः प्रतिहन्येत लोकान्ते वा परजाव सिय दबाई च दव्यदेसा य ।
तो धर्मास्तिकायाभावादिति । स्था० ३ ठा०४ उ०। गेमंते! पोग्गलस्थिकाए इत्यादि ) पुद्गलास्तिकायस्योगालपरिणाम-पदलपरिणाम-पु०। पुद्गलानां पर्यायभूते चएकाणुकाऽऽदिपुद्गलराशेः प्रदेशो-निरंसोऽशः पुद्गला. स्तिकायप्रदेशः-परमाणुः द्रव्यं गुणपर्याययोगि द्रव्यदेशो-द्र
तुर्विधे परिणामे, स्था। व्यावयवः। एवमेकत्वबहुत्वाभ्यां प्रत्येक विकल्पाश्चत्वारो द्वि
चउविहे पोग्गलपरिणामे पलत्ते । तं जहा-बामपरिणामे, कसंयोगा अपि चत्वार एवेति प्रश्नः । उत्तरं तु स्याद् द्र. गंधपरिणामे, रसपरिणामे, फासपरिणामे । व्यं द्रव्यान्तरासम्बन्धे सति , स्याद् द्रव्यदेशो द्रव्यान्तर
' (बउबिहेत्यादि ) परिणामः अवस्थातोऽवस्थान्तरगमनं, सम्बन्धे सति, शेषविकल्पानां तु प्रतिषेधः, परमाणोरेक
न च सर्वथा विनाशः। उक्तं च-"परिणामो ह्यान्तर-गमस्वेन बहुत्वस्य द्विकसंयोगस्य चाऽभावादिति । (दो भंते !
नं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परि. इत्यादि ) इहाऽष्टासु भङ्गकेषु मध्ये श्राद्याः पञ्च भवन्ति,
णामस्तद्विदामिष्टः॥१॥” इति । तत्र वर्णस्य कालाऽऽदेः प. न शेषास्तत्र द्वौ प्रदशौ स्याद् द्रव्यं, कथं ?, यदा तो द्विप्रदे. रिणामोऽन्यथाभवन, वर्णेन वा कालाऽऽदिनेतरत्यागेन पुद्गशिकस्कन्धतया परिणतौ तदा द्रव्यं १, यदा तु घणुकस्कन्ध
लस्य परिणामो, वर्णपरिणामः, एवमन्ये ऽपि ॥ ६॥ स्था०४ भावगतावेव तौ द्रव्यान्तरसम्बन्धमुपगतो तदा द्रव्यदेशः २,
ठा०१ उ०। (इन्द्रियविषयः पुद्गलपरिणामः 'परिणाम' शब्देयदा तु तौ द्वावपि भेदेन व्यवस्थितौ तदा द्रव्ये ३ , यदा
ऽस्मिन्नेव भागे ६०२ पृष्ठे गतः) तु तावेव घ्यणुकस्कन्धतामनापद्य द्रव्यान्तरेण सम्बन्ध मुपगतो तदा द्रव्यदेशौ ४. यदा पुनस्तयोरेकः केवलतया |
नैरयिकाणां यावद्वैमानिकानामिष्टाऽनिष्टपुद्गलपरिणामःस्थिती, द्वितीयश्च द्रव्यान्तरण सम्बद्धस्ततो द्रव्यं च द्र
णेरइया दसट्टाणाई पच्चगुब्भवमाणा विहरति । तं जहाव्यदेशश्चेति पञ्चमः ५। शेषविकल्पानां तु प्रतिषेधोऽसम्भवा- अणिवा सद्दा अणिहा रूवा अणिहा गंधा अणिवा रसा दिति । (तिमि भंते ! इत्यादि ) त्रिषु प्रदेशेष्वष्टमविकल्प. अणिट्ठा फासा अणिट्ठा गई अणिट्ठा ठिई अणिटे लावघर्जाः सप्त विकल्याः सम्भवन्ति । तथाहि-यदा त्रयोऽपि
से अणिटे जसो कित्ति अणिटे उहाण कम्मबलवीरियपुत्रिप्रदेशिकस्कन्धतया परिणतास्तदा द्रव्यं १, यदा तु ते त्रिप्रदेशिकस्कन्धतापरिणता एव द्रव्यान्तरसम्बन्धमुपग
रिसक्कारपरक्कमे । असुरकुमारा दस हाणाई पच्चणुब्भवमाणा तास्तदा द्रव्यदेशः २, यदा पुनस्ते त्रयोऽपि भेदेन व्यव.
विहरति । तं जहा-इट्ठा सद्दा इट्ठा रूवा जाव इटउहाणे स्थिता द्वौ वा दूधणुकीभूतावेकस्तु केवल एव स्थि- कम्मबलवीरियपुरिसक्कारपरक्कमे, एवं जाव थणियकुतस्ततः ( दवाई ति ३,) यदा तु ते त्रयोऽपि स्कन्धताम
मारा । पुढवीकइया छ हाणाई पच्चणुब्भवमाणा विहरति । गता एव द्वौ वा व्यणुकीभूतावेकस्तु केवल एवमित्येवं
तं जहा-इट्टाणिटफासा इट्टाणिढगई, एवं जाव परकमे, द्रव्यान्तरेण सम्बद्धास्तदा (दव्वदेसा इति ४) यदा तु तेषां द्वौ यणुकतया परिणतावेकश्च द्रव्यान्तरेण सम्बद्धोऽथवा
एवं जाव वणस्सइकाइया । वेइंदिया सत्त द्वाणाई पञ्चएकः केवल एव स्थिती द्वौ तु द्वथणुकतया परिणतस्य द्र. णुब्भवमाणा विहरति । तं जहा-इटाणिहरसा, सेसं जहा ध्यान्तरेण सम्बद्धौ तदा ( दव्वं च दबदेसे यत्ति ५) । एगिदिया । तेइंदिया अट्ट द्वाणाई पच्चणुब्भवमाणा वियदा तु तेषामेका केवल एव स्थितौ द्वौ च भेदेन द्रव्या.
हरति । तं जहा-इटाणिद्वगंधा,सेसं जहा बेइंदियाणं । चन्तरेण सम्बद्धौ तदा (दव्वं च व्वदेसा यत्ति ६) यदा
उरिदियाणं छ द्वाणाई पच्चणुब्भवमाणा विहरति । तं पुनस्तेषां द्वौ भेदेन स्थितावेकश्च द्रव्यान्तरेण सम्बद्धस्त. दा (दब्बाई च दव्वदेसे य त्ति ७) अष्टमविकल्पस्तु न स
जहा-इट्ठाणिहरूवा, सेसा जहा तेइंदियाणं । पंचिंदियतिम्भवति, उभयत्र त्रिषु प्रदेशेषु बहुवचनाभावात् प्रदेशचतु- रिक्खजोणिया दस द्वाणाई पच्चणुब्भवमाणा विहरति । टयादौ त्वष्टमोऽपि सम्भवत्युभयत्राऽपि बहुवचनसद्भा- तं जहा-इटाणिसदा जाव परक्कमे । एवं मणुस्सा वि । वादिति । भ०८श०१० उ०।
वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा । पोग्गलदन्व-पुद्गलद्रव्य-न० । प्रणगलमधर्माणः पुद्गलाः, पुद्गलाश्च ते द्रव्याणि च तानि पुद्गलद्रव्याणि । दश. १०।
तत्र ( अणिट्टागइ ति ) अप्रशस्तविहायोगतिनामोदय
सम्पाद्या नरक गतिरूपा वा (अणिट्ठा ठिा ति) नरकापोग्गलपडिघाय-पुद्गलप्रतिघात-पुं० । अण्वादीनां पुद्गलानां
वस्थानरूपा नरकाऽऽयुष्करूपा वा (अणिट्रे लावसे त्ति) स्खलने स्था।
लावण्यं शरीराऽऽकृतिविशेषः। " श्रणि? जसो कित्ति त्ति" तिविहे पोग्गलपडिघाए परमत्ते । तं जहा-परमाणुपोग्ग
प्राकृतत्वादनिष्टेति द्रष्टव्यं, यशसा सर्वदिग्गामिप्रख्याति. ले परमाणुपोग्गलं पप्प पडिहम्मेज्जा लुक्खत्ताए वा पडिह
रूपेण पराक्रमकृतेन वा सह कीतिरेकदिग्गामिनी प्रम्मेजा लोगते वा पडिहम्मेजा।
ख्यातिनिफलभूता वायशः कीर्तिः अनिष्टत्वं च तस्या दु:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org