________________
( ११००) श्रनिधानराजेन्ड: । "खंडे हि
पोग्गल परिणाम
)
मतिरूपत्वात् । (अणि उट्ठायेत्यादि) उत्थानाऽऽड्या पर्याग्राक्षयोपशमादिजन्यवीर्य विशेषा, अनिश् च तेषां कुतस्यादिति (ढायादि) (पट्टायाति पृथिवीकाधिकानामेकेन्द्रियत्वेन पूर्वोकस्थानमध्ये श रूपगन्धरसा न विषय इति स्पर्शाऽऽदीन्येव षट् ते प्रत्यनुभवन्ति । (इट्ठाणिट्ठाफाल ति सातासातोदय सम्भवाछुभाशुभ क्षेत्रोत्पत्तिभावाच ( इट्टाणिट्ठा गइ सि ) यद्यपि तेषां स्थावरत्वेन गमनरूपा गतिर्नाऽस्ति स्वभावत स्तथाऽपि परप्रत्यया सा भवन्ती शुभाशुभत्वेनेष्टाऽनिष्ट व्यपदेशा स्वा-यद्यपि पापरूपत्यासियग्गतिर निष स्वासथाsपि ईषत्प्राग्भाराऽप्रतिष्ठानाऽऽदितेोत्पत्ति' द्वारेणेष्ठाऽनिष्टा गतिस्तेषां भावनीयेति । " एवं० जाव परक मेति" वचनादिदं दृश्यम् - " इट्टाणिट्टा ट्ठिई " लाच ग तिषद्भावनीया ( इट्टाणिडे लावसे) इदं च मरायन्धपा पाणाऽऽदिषु भावनीयम् (ट्टाणि जो किसी) इयं सरप्रख्यात्य सत्प्रख्यातिरूपा मण्यादिष्वेवावसेयेति । (इट्ठा. लिट्टे बजाय परकमेस) उत्थानादि च यद्यपि स्थावरत्वानास्ति तथाऽपि प्राग्भवाऽनुभूतोत्थानाssदिसंस्कारयासमिवाययमिति दिया
ति) शब्दरूपगन्धानां स्वाइप 33दिस्थानानि च शेषाणि एकेन्द्रियाणामि पानि गतिस्तु तेषां सत्यरूपाद्विविधाप्यस्ति भषगतिस्तूत्पत्तिस्थानविशेषेणेष्टाऽनिष्टा ऽव सेयेति । भ० १४ श०५ उ० ।
पुलपरिणाम:कवडे यां भेते ! पोल परिणामे पाते हैं। गोयमा पं हे पोग्गल परिणामे पते । तं जहा-वपरिणामे, गंपरिणामे, रसपरिणामे, फासपरिणामे, संठा परिणामे । वपरिणामे भंते ! करविहे पत्ते १ । गोयमा ! पंचविहे पाते । तं जहा - कालवपरिणामे०जाव सुकिल्लवमपरिया मे एवं एवं अभिलावेगं गंधपरिणामे दुबिहे, रसप रिया मे पंचविहे फासपरिणामे विडे । संठाय परिणामे यं मेवे ! कवि पसे । गोयमा पंचविते । तं जहा - परिमंडल संठा परिणामे जाव श्रायय संठाणपरियाम |
( कविदे शमित्यादि सरित्यागाइत प्रावि (परिमंडल
परिमल संस्थानं वलयाऽऽकारं, यावत्करणाच - "वसंठा परिणामे ठाणपरिणामे चउरंस संठाणपरिणामे, ति" दृश्यम् । भ० श० १० उ० । पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा बन्धन गतिसंस्थानभेद वर्णगन्धरस स्पर्शागुरुलघुश - दरूप इति । तत्र बन्धः स्निग्धरूक्षत्वात् गति परिणामो दे शान्तरमाशिक्षण संस्थानपरिणामः परिमण्डलादिकः पञ्चचा भेदपरिणामः खर्णकटिकारिका मेन पश्वधैव । खण्डाऽऽदिस्वरूपप्रतिपादकं चेदं गाथा. म् । तद्यथा
Jain Education International
पोग्गल परियट्ट खंडभेयं पयरम्भेयं जम्भपडलस्स । यमेयं अणुरायं सकलयं ॥ १ ॥ समारोह मेरा ।
बीससपयोगमीम संघापविद्योग विविदगमो २॥" वर्णपरिणामः पञ्चानां परिस्ि इयादिसंयोगपरिधि तत्व पायाभ्योऽवसेयम्। तायेमाः
"कागमेपि बहुगुणं । पराका सुचा
सुतिमेगगुणं, फालतु गुजर ब परिणामिज्जह सुकं, कालेण गुणाहियगुणेणं ॥ २ ॥ जर सुकं एकगुणं, कालगदव्वं पि एक्कगुणमेव । कावोयं परिणामं, तुल्लगुणन्तेण संभव ॥ ३ ॥ एवं पंच विवा, संजोए तु वक्षपरिणामो । एकतीसं भंगा, सब्बेऽवि य ते मुयन्त्रा ॥ ४ ॥ एमेव य परिणामो, गंधाण रसाण तह य फालाणं । संभव बहु२॥ एकत्रिंशद्भङ्गा एवं पूर्यन्ते दश द्विक संयोगाः दश त्रिकयोगाः पञ्च चतुष्क संयोगाः, एकः पञ्चकसंयोगः, प्रत्येकं व र्णाश्च पश्चेति । अगुरुलघुपरिणामस्तु परमाणोरारभ्य याव दवन्नानन्तदेशिका कन्धाः सुदमाः शब्दपरिम तिनसुषिरभेदाचतु तथा व्यापाराऽऽक मिनिवच अन्येऽपि य पुलपरियां माश्यापादयो भ न्ति । ते चामी
-
'छाया य श्रायवो वा, उज्जोश्रो तह य अंधकारो य । एसो उ पुग्गलाणं, परिणामो फंदा चेव ॥ २ ॥ सीया पाइपगासा, छाया णाइचिया बहुविगप्पा । उग्दो पुण व्यगालो, गायत्रो श्रायवो नाम ॥ ६ ॥ न वि सीओ नवि उरहो, समो पगासो य होइ उजोभो । कालं महल तमं पि य, विया तं अंधयारं ति ॥ ३ ॥
बस्स चलण पष्कं दणा उसा पुरा गई उ मिद्दिट्ठा । बीससपनोगमीला, अत्तपरे तु उभश्रोऽवि ॥ ४ ॥" तथाऽन्द्रतुदादिषु कार्येषु पानि पुद्गलद्रव्यादि परिणतानि तद्विसाकरणमिति ॥ ८ ॥ सूत्रक १ श्रु० १ श्र० १ उ० ।
पोमलपरियह पुलपरिवर्त० गलनांकयामाहारयर्जितानामीदारिकादिप्रकारेण
एक
जीयापेक्षा परिवर्तनं वामस्त्येन स्पर्श पुगनपरिवर्तः स च यावता कालेन भवति इति स कालोऽपि पुद्गल परिवर्त्तः । अनमोल विसर्पिणीरूपे कालभेदे, स्था० ३ ठा० ४३० ॥ अनु० | पं० [सं० ।
पुलपरावर्त्तमरूपणा---
रायगिद्दे जाय एवं बयासी दो भंते! परमाणुपोगला एगयओ साहयंति, एगयत्रो साहणित्ता किं भवइ १ | गोमा ! दुपदेसिएधे भवई से भिमाणे दुहा कञ्ज, एगो परमाणुपले एगयओं पर मले भवइ । तिमि त ! परमाणुपोग्गला पूगयशो साहपित्तए कि
For Private & Personal Use Only
www.jainelibrary.org