________________
( ११०६ ) अभिधानराजेन्द्रः ।
पोग्गल
ठूला अस्तीति प्राकृतत्वान्निपातत्वाद्वा सन्ति एककाः केचन पुनला ये सूर्यलेश्या संस्पर्शतः सन्तप्यन्ते सन्तापमनुभवन्ति, तथा सन्त्यककाः केचन पुद्गला ये न सन्तप्यन्तेः तत्र ये सन्त्येककाः सन्तप्यमानास्ते तदनन्तरान् बाह्यान् पुद्गलान् अस्त्येतत् यत् एककान् कांश्वित्सन्तापयन्ति श्र स्त्येतद्यदेककान्- कांश्चिन सन्तापयन्ति इतिशब्दः पूर्ववत् 'एस' इत्यादि एतत् एवं स्वरूपं, 'से' तस्य सूर्यस्य लमितम् उपपन्नं तापक्षेत्रम्। श्रत्रोपसंहारमाह ( एगे एव. मासु ३) पतास्तिस्रोऽपि प्रतिपत्तयो मिथ्यारूपास्तथा
एता व्युदस्य भगवान् भिनं स्वमतमाह-, 'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणेन प्रकारेण वदामः । तमेव प्रकारमा - "ता जईए (जाओ इमाओ)" इत्यादि, 'ता' इति पूर्ववत् या इमाः प्रत्यक्षत उपलभ्यमानाश्चन्द्रसूर्याणां देबानां सरकेभ्यो विमानेभ्यो लेश्या उच्छूढाः, एतदेव व्यावष्टे अभिनिःसृतास्ताः प्रतापयन्ति बाह्यं यथोचितमाका शर्ति प्रकाश्यं प्रकाशयन्ति, पतासां वेत्थं विमानेभ्यो निःसृतानां लेश्यानामन्तरेषु- अपान्तरालेष्वन्यतराश्छिन्नलेश्याः सम्मूर्च्छन्ति, ततस्ता मूलच्छिन्ना लेश्या सम्मूर्छिताः सत्यस्तदनन्तरान् बाह्यान् पुद्गलान् सन्तापयन्ति, इतिशब्दः पूर्ववद, एस णं इत्यादि एतत् एवं स्वरूपं ' ले 'तम्य सूर्यस्य समितम् उपपन्नं तापक्षेत्रमिति । त देवं तापक्षेत्रस्य स्वरूपसम्भव उक्तः । सू०प्र० ६ पाहु० । (नैयिकानां कतिविधाः पुलां भिद्यन्ते चीयन्ते इत्या दि जीव' शब्दे चतुर्थभागे १५३६ पृष्ठे उक्तम् ) पोग्गलकाय पुलकाय पुं० 1 प्राणिशरीरे, “वाउकापणं फुडं पोग्गलकार्य । " स्था० ७ ठा० । पोग्गलक्खेष - पुनलचेप - पुं० । नियन्त्रित क्षेत्राद् बहिः स्थित• स्य कस्यचिवाss विक्षेपणेन स्वकार्यस्मरणे देशावकासि कवतातिचारे, ध० २ अधि० । पोग्गलजोखिय-पुद्गलयोनिक - त्रि० । पुङ्गलाः शीताऽऽदिस्पर्शा योनिः येषां ते तथा । शीताऽऽदियोनि जनितेषु भ०१४ श०६० पोग्गल द्विइय- पुद्गल स्थितिक नि० । पुला आयुष्ककर्म पु लाः स्थितिर्येषां ते तथा । पुङ्गलजनित स्थिति केषु भ० १४ श० ६ उ० ।
पोग्गलत्थिकाय- पुद्रलास्तिकाय - पुं०। पूरणगलनधर्माणः पुग लाः, पृषोदराऽऽदित्यादिष्टरूपसिद्धिः । कल्प०१ अधि०४ क्षण । पुङ्गलाः- परमाण्वादयः । अनन्तः शुकस्कन्पन्ति दि. तचिद् द्रव्याङ्गलन्ति - वियुतः पूरयन्तीति भावः । ते च तेऽस्तिकात समासः "स्पर्शरस गन्धवर्ण-शब्द मूर्तिस्वभावकाः संघात भेद निष्पन्नाः, (पुद्गला) जिनदेशिताः ॥ १॥" इत्युक्तलक्षणेषु द्रव्येषु आव०४ अ० ० पुङ्गलास्तिकायस्य लक्षणानि -
पोग्गलत्थकार पुच्छा ? गोयमा ! पोग्गलत्थिकाए णं raj भोलि वेडब्बिय आहारगतया कम्मा सोइंदियश्वखिदियघाणिं दियजिभिदियफा सिंदियपण जोगवइजो - | गायजोगमाया पायाणं च गहणं पवत्तंति, गहणलक्खये यं पोगलत्थिकाए ।
Jain Education International
पोग्गल त्थि काय
( पोग्गलस्थिकारणमित्यादि ) इद्दौदारिकाऽऽदिशरीराणां श्रोत्रेन्द्रियाऽऽदीनां मनोयोगान्तानामानप्राणानां च ग्रहणं प्र वर्त्तत इति वाक्याऽर्थः । पुद्गलमयत्वादौदारिकाऽऽदीनामिति । भ० १३ ० ४ उ० ।
इलास्तिकायस्थ पर्यायाः
पोग्गलत्थिकायस्स णं भंते ! पुच्छा ? । गोयमा ! अणेगा अभिवयणा पत्ता । तं जहा पोग्गलेति वा, पोग्गलथिका ति वा परमाणुपोग्गले ति वा दुपदेसिए ति वा तिपदेसिए ति वा जाव असंखेअपएसिए ति वा श्रणंतपसि तिवा खंधे जे यावसे तहप्पगारा सच्चे ते पोग्गलत्थकायस्स अभिवयणा पत्ता, सेवं भंते ! भंतेति । भ० २० श० २ उ० । ( एकः पुद्रलास्तिकायः संहत्य स्कन्धो भवति ) ( पुद्गलानां वर्णगन्धाऽऽदीन् ' वस' शब्दे वक्ष्यामि)
पोगलत्यिकार पंच
पंचरसे दुगंधे फासे रूबी जीवे सास अवट्टिए ०जाव दव्बओ गं पोग्गलत्थिकाए अताई दव्बाई, खेत्तओ लोगप्पमाणमेत्ते, कालचो ण कयावि यासि जाव निश्चे, भावओो वनमंते गंधमंते रसमंते फासमंते, गुण गहणगुणे ॥
पुद्गलास्तिकायश्च तयोस्तत्रैव भावादिति । ( गद्दणगुणेति ) ग्रहणम् श्रदारिकशरीराऽदितया प्राह्मता, इन्द्रिया ग्राह्यता वा वर्णाऽऽदिमत्त्वात् परस्परसंबन्धलक्षणं वा तद्गु णो धर्मो यस्य स तथा । स्था०५ ठा० ३ उ० । ( लोकस्य क्क कस्यां कस्यां दिशि पुद्गलाश्चीयन्ते इति दव्व' शब्दे चतुर्थभागे २४६४ पृष्ठे उक्तम् )
एकः पुङ्गलास्तिकाय प्रदेशः - एगे भंते ! पोग्गलत्थिकायप्पएसे किं दव्वं १, दव्वदेसे २, दव्बाई ३, दव्बदेसा ४, उदाहु-दव्त्रं च दव्वदे
५, उदाहु- दव्वं च दव्वदेसा व ६, उदाहु- दव्बाई च दवसे य७, उदाहु-दब्वाई च दव्वदेसा य ८ गोया सिदव्वं, सिय दव्वदेसे, नो दव्बाई, नो दव्वदेसा, नो दव्वं च दव्वदेसे य, नो दव्वं च दव्वदेसाय, नो दव्वाई च दव्यदे से य, नो दव्बाई च ददेय। दो मंते ! पोग्गलत्थिकायप्पएसा किंदव्यं, दब्वदेसे पुच्छा ? । गोयमा ! सिय दव्वं, सिय दव्त्रदेसे, सिय दव्वाई, सिय दव्वदेसा सिय द च दव्वदेसे य, नो दव्वं च दव्वदेसा य, सेसा पडिसेहेयव्वा । तिमि भंते ! पोग्गलत्थिकायप्पएसा किं दव्वं, दव्व देसे पुच्छा है। गोयमा ! सिय दव्बं १, सिय दव्त्रदेसे २, एवं सत्त भंगा भाणियन्त्राण्जाव सिय दव्बाइं च दव्बदेसे य, नो दव्वाई च दव्त्रदेसा य । चत्तारि भंते ! पोग्गलत्थिकायप्पएसा, किं दव्वं दव्व देसे पुच्छा १ । गोया ! सियद, सिय दव्बदेसे, श्रवि भंगा भाणियन्त्रा
For Private Personal Use Only
www.jainelibrary.org