________________
( ११०५)
अभिधानराजेन्खः ।
पोग्गल
assदिरूपा विद्यन्ते यस्याऽसौ पुद्गली ( पुग्गले विचि ) पुल इति संज्ञा जीवस्य ततस्तद्योगात्पुल इति । ए तदेव दर्शयन्नाह - ( से केणेत्यादि ) । भ० ८ ० १० उ० । ( जीवानां पापकर्मतया पुङ्गलोपचयः पावकम्म' शब्देऽस्मिन्नेव भागे ८७६ पृष्ठे उक्तः ) ( देवो बाह्यपुङ्गलानादाय प्रभुरागन्तुमिति 'गंगदन्त' शब्दे तृतीयभागे ७८० पृष्ठे ऽस्ति ) नैरयिकाणां निर्जरापुनले श्रासि वर्ततुं वा कल्पते
1
गोरयाणं भंते! पावे कम्मे जे य कडे एवं चैव एवं ०जाव माणियाणं । रइयाणं भंते ! जे पोंगले आहारताए गेहंति, वेसि णं भंते! पोग्गलाणं सेयकालंसि कइभागं श्राहारेति, कहभागं खिजरेंति । मागंदियपुता ! असं
अहभागं श्राहारेति, भांतभागं खिजरेंति । चक्कियाणं भंते! केइ तेसु खिजरापोग्गलेसु आसइत्तए वा ब्जाव तुयट्टित्तए बा ? । णो इणट्टे समट्टे, अण्णाहारमेयं बुइयं समाउसो !, एवं ०जाव वेपाणियाणं, सेवं भंते भंते चि ।
(रया इत्यादि ) ( सेयकासंसि सि ) एष्यति काले ग्रहणानन्तरमित्यर्थः । (श्रसंखेजहभागं आहारिति त्ति ) गृहीतमुद्गलानाम संख्येयभागमाद्दारी कुर्वन्ति, गृहीतानामेवानन्तभागं निर्जरयन्ति मूत्राऽऽदिवस्यजन्ति । ( चक्कियति ) शत्रूनुयात् । ( श्रणाहरणमेयं वुइयं ति) आधियते अनेने व्याधरणमाधारस्तनिषेधो ऽनाधरणमाधर्तुमक्षमम् एतन्नि जरापुलजातम् उक्कं जिनैरिति । भ० १८० ३३० । एष पुलः श्रतीतोऽनागतः भविष्यश्चएस यं भंते! पोग्गले तीतपणंतं सासयं समयं भुवीति व्वं सिया ? | हंता गोयमा ! एस गं पोग्गले तीतमतं सायं समयं वीति बत्तन्वं सिया । एस यं भंते! पोग्गले पप्पां सासयं समयं भवतीति वत्तन्वं सिया ? | इंवा गोमा ! तं चैव उच्चारयन् । एस यं भंते! पोग्गले अद्यागयमणंतं सासयं समयं भविस्सतीति वत्तव्यं सिया १ । हंता गोयमा ! तं चैव उच्चारयण्वं । एवं खंधेण वि तिथि आलावगा, एवं जीवेण वि तिमि मालावगा भाणियन्वा ।
( एस णं भंते! इत्यादि ) ( पोगले ति ) परमाणुरुत्तरत्र " सर्वे ध्व स्कन्धग्रहणात् । (तीतं ति ) अतीतम् । इह व भागकालाः" इत्यनेनाऽऽधारे द्वितीया । ततश्च सर्वस्मिन्नतीत इत्यर्थः । (अति) अपरिमाणमनादित्वात् । ( सासयंति ) सदा विद्यमानं, न हि लोकोऽतीतकाले न कदाचिच्छून्य इति ( समयं ति) कालम् (भुविति ) अभूत्, इति एतव्यं स्यात् सद्भूतार्थत्वात् । (पशुपति) प्रत्युत्पन्नं वर्त्तमानमित्यर्थो वर्त्तमानस्याऽपि शाश्वतत्वं खड़ा आचादेवमनागतस्याऽपीति । अनन्तरं स्कन्ध उक्ता, स्कन्ध-खप्रदशो ऽपेक्षया जीवोऽपि स्यादिति, जीवस्त्रम् । अ०] १८०४ उ० ।। अवशेषं विषयम् पोग्गलस्थिकाय ' शब्दे वक्ष्यामि) समयपरिभाषया मांस, ( २३५ गाथा ) विशे० । व्य० नि० चू० । " पोगला तिथि - जलधरं
२७७
Jain Education International
पोग्गल
लय, खरं च । नि०यू० १३० । प्रालम्भिकायां नग शङ्खषनस्योद्यानस्यावूर सामन्ते परिवसति परिब्राजके, भ० ११० १२० । ( पुलपरिवाजक वशग्यता इसि महल' शब्दे द्वितीयभागे ६३४ पृष्ठे गता )
ता जे गं पोग्गला सूरियस्स लेसं फुसति त ते गं पोगला संतप्पति, ते गं पोग्गला संतप्यमाणा तदांतराई बाडिराई पोग्गलाई संतावेंतीति । एस से समिते तावक्खेचे, एगे
मासु १ | एगे पुण एवमाहंसु-ता जे गं पोग्गला सूरियस्स लेसं फुसंति ते पोग्गला नी संतप्पंति । ते णं पो
ग्गला असंतप्यमाणा तदतराई बाहिराई पोग्गलाई यो संततीति । एस से समिते तावक्खेते, एगे एवमाहंसु २' एगे पुण एवमाहंसु - ता जे गं पोग्गला सूरियस्स लेसं फुति ते गं पोग्गला अत्थंगतिया संतप्यंति, अत्थे गतिया खो संतप्पंति, तस्थ अत्येगइया संतप्यमाणा तदणंतराई बाहिरा पोग्गलाई अत्थे गतियाई संतावेति, अत्येगतियाई यो संतावतीति । एस से समिते तावक्खे ते, एगे एवमाहंसु ३ । वयं पुण एवं वदामो-ता जाओ इमाओ चंदिमसूरियाणं देवाखं विमाणेहिंतो लेसाओ उच्छूढाओ अभि सिट्टा बाहिता पतावेंति, एतासि णं लेसाणं अंतरेसु श्रवणतरीओ छिपलेस्साओ संमुच्छ्रति तते यंताओ मिस्सा मुछियाओ समाणीओ तदणंतराई बाहिराई पोग्गलाई संवार्वेतीति । एस यं से समिते तावक्खेते । (सूत्र ३० )
'ता जेणं' इत्यादि, 'ता' इति पूर्ववत् ये, णमिति वाक्या खङ्कारे, पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति, ते पुनलाः सूर्यलेश्यासंस्पर्शतः सन्तप्यन्ते सन्तापमनुभवन्ति सन्तप्यन्त इति कर्मकर्तरि प्रयोगः । ते च पुद्गलाः सन्तप्यमानाः तदन. तरान् तेषां सन्तप्यमानानां पुगलानामव्यवधानेन ये स्थि ताः पुलास्ते तदनन्तरास्तान् बाह्यान् पुलान् सूत्रे क नपुंसक निर्देश: प्राकृतस्वात् । सम्तापयन्ति इतिशब्दः प्र स्तुत वक्तव्यतापरिसमाप्तिसूचकः । 'एस गं' इत्यादि एतत् एवं स्वरूपं (से) तस्य सूर्यस्य समितम् - उपपन्नं तायक्षेत्रम् । अत्रोपसंहारमा - एगे पवमासु' १, एके पुनरेवमाद्दुः'ता' इति पूर्ववत् ये, समिति प्राग्वत्, पुङ्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते मुला न सम्तप्यन्तेन सम्तापभनुभवन्ति, यश्च पीठफ काऽऽदीनां सूर्य लेश्या संस्पृष्टानां सम्ता
उपलभ्यते स तदाऽऽश्रितानां सूर्यवेश्यापुंङ्गलानामेव स्वरूपेण, न पीफलकाऽऽदिगतानां पुतलानामिति न प्रत्य क्षविरोधः । ते समिति प्राग्वत्, पुद्दला असन्तप्यमानास्तदनन्तराम् बाह्यान् पुलाब सम्तापयन्ति - मोष्णीकुर्व न्ति स्वतस्तेषामसंतप्तत्वात् इतिशब्दः प्राभ्ववू व्यक्तः, एस णं इत्यादि एतत् - एवंस्वरूपं ' से ' तस्य सूर्यस्य तापक्षेत्रं समितम् - उपपन्नमिति । अत्रोपसंहारमाह-पगे
मासु २ ) एके पुनरेवमाहुःता इति पूर्ववत् णमिति प्राग्वत् ये पुलाः सूर्यस्य लेश्यां स्पृशन्ति से कु
For Private Personal Use Only
www.jainelibrary.org