________________
पोल
क्रिपस्य अलघुका विक्रयादिकियस्य महाधयस्य बृहन्नि व्यास्थानिक बन्नुस् महानस्य महापीडः सर्वतः सर्वासु दिनु सर्वान् वा जीवप्रदेशानाश्रित्य बध्यन्ते श्रासङ्कलनतश्चीयन्ते बन्धनत उपचीयन्ते निषेकरचनतः, अथवा बध्यन्ते बन्धनतश्चीयन्ते निधत्तत उपचीयन्ते निका चनतः । (सया समियं ति) सदा-सर्वदा सदात्वं च व्यवहा रतोऽसातत्ये ऽपि स्यादित्यत श्राह समितं संततं ( तस्स श्रा. यत्ति) । यस्य जीवस्य पुद्गला बध्यन्ते तस्यारमा बाह्यरमा शरीरमित्यर्थः (अति अति ( तताए ति असुन्दरतया (अवियत्ताप ति श्रप्रेमहेतु. तया (अभतार मिलतयेत्यर्थः (अतालि नमसा भयो मनस्तापस्तता तया ( श्रमणामत्ताए त्ति ) न मनसा श्रम्यते गम्यते संस्मरणतोऽमनोभ्यस्तद्भावस्तत्ता तया । ( श्रखिच्छित्ताप लि) अनीता प्राप्तुमात्येन (
त्रस्य "
तर ति ) भिध्या लोभः, सा संजाता यत्र स भिध्यितो, न भिध्यितोऽभिध्यतस्तद्भावस्तत्ता तया । ( श्रदत्ताए ति ) जघन्यतया । (नो उड्डत्ताए त्ति । न मुख्यतया । (श्रयस्स त्ति ) अपरिभुक्तस्य । ( घोयस्स त्ति ) प्रक्षालि सस्य (संतुंगवस्त्र व शि ) सम्तोमाऽऽदेरपनीतमा वजयंती" त्यादिना पदत्रयेणेह वस्त्रस्य पुद्गलानां यथोत्तरं संबन्धप्रकर्ष उक्तः । ( भिज्जति त्ति ) प्राक्क्रनसम्बन्धविशेषत्यागात् । ( विद्धंसंति त्ति ) ततोऽधः पातात् (परिविति त्ति ) निःशेषतया पातात् । ( जल्लियस्स त्ति ) यलितस्य-यानलगनधर्मोपेत मलयुक्तस्य । ( पंकियस्स त्ति) आईमलोपेतस्य ( मइलियस्स त्ति ) कठिनमल युक्त स्य । ( इल्लियस्स त्ति ) रजोयुक्तस्य (परिकम्निमाणस त्ति) क्रियमाणशोधनार्थोपक्रमस्य । भ० ६ श . ३ उ० ॥ अचित्ताः पुङ्गलाः प्रयोगपरिणताः -
विविधा पौगला पत्ता । तं जहा पगपरिया, मी सापरिणया, वीससापरिणया ||
-
( ११०४ )
अभिधानराजेन्द्रः |
तिमिलेत्यादि) प्रयोगपराजयापारेण तथाविधपरिणतिमुपनीता यथा पटाssदिषु कर्माऽऽदिषु वा ( मीस नि ) प्रयोगविलाभ्यां परिणता यथा पट पुद्गला पत्र प्रयोगेण पटतया विश्वसा परिणामेण बाभीगेऽपि पुरासमेत वितर
धनुरादिवदिति
पुद्गप्रस्तापाद्विप
लरूपाणाम् । स्था० ३ ठा० ३ उ० । ( ' परिणाम ' शब्देsस्मिन्नेव भागे ६०२ पृष्ठे उक्तमेतद्भेददर्शक कदम्बकम् ) ( सुरभिगन्धपुद्गला दुरभिगन्धपुद्गलतया परिणमन्ती ति 'परिणाम' शब्देऽस्मिन्नेव भागे उक्तम् )
सरूपाः सकर्मलेश्याः पुद्गलाः
अत्थि णं भंते ? सरूत्रिं सकम्मलेस्सा पोग्गला ओभा संति० ४१। इंता अस्थि । कयरे भंते ! सरूवी सम्मले स्मा पोग्गला श्रभाति जापभाति ४ गोयमा ! I आई इयाओ चंदिमसुरियासां देवा विमाहिती लम्साओ बहिया अभिनिस्साओ पभावेति एएस गोमाते
०
Jain Education International
पोम्गल
सरूपी सम्मलेसा पोगाला भोमासंति ॥
थिमित्यादि (विति वह रूपेण मूर्तया येऽऽदिग्स सम्मलेस्वति पूर्व वत् पुद्गलाः स्कन्धरूपाः । ( श्रभासंति त्ति ) प्रकाश लेखा ) तेज दिया अधिनिस्सा शि) पतिभिनिःसूना निर्माता इ पनि चन्द्रा दिन एवं पृथिवोकायिका कालेश्यास्तथापि गलत स्पेनोपचारात् सकलेश्वापगम्यमिति । गाधिकारादिदमाद नैरविकास कियता पुद्गला श्रागच्छन्ति
1
रइयाणं भंते ! किं अत्ता पोग्गला असता पोग्गला । गोयमा यो अता पोमला पगला असुरकुमाराणं भंते! किं श्रत्ता पोग्गला, अणत्ता पोग्गला १ । गोयमा ! अत्ता पोग्गला यो अत्ता पोग्गला, एवं०जाब
-
यिकुमाराणं | पुढचीकाइयाणं पुच्छा ? । गोयमा ! तावि पोला, अगचा व पांगाला एव०जाब म गुस्साएं वाणमंतरजोइ सियंत्रमागया जहा कुमा राते किं इट्टा पोग्ला अणि पांगा ला? | गोमा ! णो इट्टा पोला, श्रणिट्टा पोरगला, जहा अनामणिया एवं इट्ठा विकता या विमा भाणिया, एवं पंच दंडगा ॥
,
( नेरइयामित्यादि ) ( त ति आ - श्रभिविधिना यति सुखं बोत्पादयति इति यात्रा श्राप्ता वा एकान्तहिताः, अत एव रमणीया इति वृद्धैर्व्या ख्यातम् । एते च मनोज्ञाः प्राग्व्याख्यातास्तं दृश्याः त था ( इट्टेत्यादि ) प्राग्वत् । भ० १४ ० ६ उ० ।
जीवः पुद्गली, अपुद्गलो वा ? -
I
जीणं भंते ! किं पं.ग्गली, पोगले १। गोयमा ! जीने पोग्गली वि, पोगले वि। से केणणं भेतं! एवं वुच्चइजीव पोलीपिपले वि गोषमा से महानामए छत्ते छत्ती, दंडेणं दंडी, घडणं घडी, पडेणं पडी, करे करी एवमेवगांवा जीव व सोईदियचखिदिवासिंदियजिभिदियफ सिंदियाई पडुच्च पोग्गली, जीवं पडुच्च पांगले, से तेणट्ठेणं गोयमा ! एवं बुच्चइ - जीवे पोगली वि, पोगले वि। नेरइएवं भंते! किं पोग्गली, पोगले १। एवं चंद । एवं ०जाव त्रेमाणिए नवरं जस्स जइ इंदियाई तस्स तड़ भाणियन्त्राई । सिद्धे णं भंते! किं पो ग्गली, पांगले ? । गोयमा ! नो पोग्गली, पोरंगले । से केख द्वेणं ? । गोयमा ! जीवं पडुच, से तेराद्वेगं एवं बुच्चइ-सिद्धं दो पांगली, योग्य से मं ॥ ( जांचेयमित्यादि (पाली)
गा
For Private & Personal Use Only
www.jainelibrary.org