________________
(११०३) पोग्गस अभिधानराजेन्मः।
पोग्गल स सा?, यस्य तु विषमाः स समध्यः, संख्येयप्रदेशा- निरुपग्रहतया धर्मास्तिकायाभावेन तजनितगत्युपष्टम्भाउऽदिस्तु स्कन्धः समप्रदेशिक इतरश्च तत्र यः समप्रदे भावात् गन्ध्याऽऽदिरद्दित पडवत् , तथा रूक्षतया सिकताशिकः स सार्दोऽमध्यः, इतरस्तु विपरीत इति । (परमाणुपो- मुष्टिवत् लोकान्तेषु हि पुद्रला रूक्षतया तथा परिणमग्गले भंते ! इत्यादि)"किं देखणं देसं" इत्यादयो नव विक न्ति यथा परतो गमनाय नालं कर्मपुद्गलानां तथा भावे ल्पाः। तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति देशेनेत्यनेन देशं जीवा अपि सिद्धास्तु निरुपग्रहतया वेति.लोकाऽनुभावन-लो. देशान् सर्वमित्येवं शब्दत्रयपरेण त्रय एवं देशैरित्यनेन ३.स- | कमर्यादया विषयक्षेत्रादन्यत्र मार्तण्डमडलवादिति । स्था० बैणत्यनेन च श्रय एवेति । अत्र च सर्वेण सर्वमित्येक एव ४ ठा०६ उ०। (मार्तण्डमण्डलं भ्रमन् स्वक्षेत्र एवावतिष्ठत घटते, परमाणोनिरंशत्वेन शेषाणामसम्भवात् । ननु यदि स- इति राद्धान्तः । अत्र विशेषो । दिसा' शब्दे चतुर्थभागे वेण सर्व स्पृशति इत्युच्यते तदा परमाएवारकत्वापत्तेः २५२३ पृष्ठ " जस्स जो प्राइच्चो" (४७) इत्यादिगाथा. कथमपरापरपरमाणुयोगेन घटाऽऽदिस्कन्धनिर्वृत्तिरिति २। भिर्दर्शितः। नवीनास्तु मार्तण्डमण्डले भ्रमग्णाभावं कल्प. अत्रोच्यते-सर्वेण सर्व स्पृशतीति कोऽर्थः ?, स्वात्मना ताव. यन्ति ) ( परमाणुपुद्गलानामन्तरम् ' अंतर ' शब्दे . न्योन्यस्य लगतो न पुनरर्धाऽऽयंशेन अर्धाऽऽदिदेशस्य तयोर. प्रथमभागे ७८ पृष्ठे गतम् ) (द्रव्यक्षेत्रावगाहनाभावस्थानाभावाद् घटाऽऽधभावापत्तिस्तु तदैव प्रसज्यत यदा तयोरेक- ऽऽयुषां पुद्गलानामल्पबहुत्वम् " अप्पाबहुय "शब्दे प्रथम स्वापत्तिर्भवति, न च तयोः सा, स्वरूपभेदात् । (सत्तमन. भागे ६४८ पृष्ठ उक्तम् ) (क्षेत्रानुपाताऽऽदिनाऽल्पबहुचमेहि फुसहत्ति) सर्वेण देशं सर्वेण सर्वमित्येताभ्यामित्यर्थः, त्वम् । अप्पाबहुय' शब्दे प्रथमभागे ६४६ पृष्ठे उक्तम् ) तत्र यदा द्विप्रदेशिकः प्रदेशद्वयावस्थितो भवति तदा तस्य अचित्ता अपि पुनला अवभासन्त इति 'अरणउत्थिय । परमाणुः सर्वेण देशं स्पृशति, परमाणोस्त इशस्यैव विषय- शब्दे प्रथमभागे ४४८ पृष्ठे उक्तम् ) स्वात्, यदा तु द्विप्रदेशिकः परिणामसौदम्यादेकप्रदेशस्थी
महाकर्मणो यावद् महावेदनस्य भवति तदा तं परमाणुः सर्वेण सर्व स्पृशतीत्युच्यते ।
सर्वतः पुद्गला वध्यन्ते(णिप्पच्छिमपहि तिहि फुसइ त्ति ) त्रिप्रदेशे कमसौ से नूणं भंते ! महाकम्मस्स महासवस्स महाकिरियस्स स्पृशेत्रिभिरत्या स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रः | महावयणस्स सम्बो पोग्गला वझति, सबओ पोग्गला यस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, चिति. सव्वनो पोग्गला उपचिति. सया समियं पोपरमाणोस्तद्देशस्यैव विषयत्वात् यदा तु तस्यैकत्र प्रदेशे
गला वझंति,सया समियं पोग्गला चिज्जति, सया सद्वौ प्रदेशावन्यत्र एकोऽवस्थितः स्यात्तदा एकप्रदेशस्थित. परमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशौ स्पृ.
मियं पोग्गला उवचिज्जति , सया समियं च णं तस्स शतीत्युच्यते , ननु द्विप्रदेशिकेऽपि युक्तोऽयं विकल्पस्तत्राs.
आया दुरूवत्ताए दुवपत्ताए दुगंधताए दुरसत्ताए दुफा-- पि प्रदेशद्वयस्य स्पृश्यमानत्वात्, नैवम् । यतस्तत्र द्विप्रदेश. सत्ताए अणिद्वत्ताए अकंतअप्पियअसुभअमणुएणमणामात्र एघावयवीति कस्य देशौ स्पृशति, त्रिप्रदेशिके तु त्र.
मत्ताए अणिच्छियत्ताए अहिझियत्ताए अहत्ताए नो यापेक्षया दयस्पर्शने एकोऽवशिष्यते, ततश्च सर्वेण देशी
उड्डत्ताए दुक्खत्ताए, नो सुहत्ताए भुज्जो भुज्जो परिणमति? त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः स्यादिति, यदा स्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्व स्पृशतीति स्यादि
हंता गोयमा !। महाकम्मस्स तं चेव । से केणं । गोयमा! ति । ( दुपपसिए णमित्यादि ) ( तइयनवमेहि फुसइत्ति) | से जहानामए वत्थस्स अहतस्स वा धोयस्स वा तंतुगयदा द्विप्रदेशिको द्विप्रदेशस्थस्तदा परमाणुदेशेन सर्व स्पृ. यस्स वा आणुपुम्चीए परि जमाणस्स सबो पोग्गलो शतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा सधैंण
वज्झति सव्वओ पोग्गला चिजति जाव परिणमंति, सर्वमिति नवमः । (दुपएसिओ दुपपसियमित्यादि) यदा तु
से तेणटेणं । से णूणं भंते ! अप्पासवस्स अप्पकम्मस्स द्विप्रदेशिको प्रत्येकं द्विप्रदेशावगाढी तदा देशेन देश
अप्पकिरियस्स अप्पवेयणस्स सव्वो पोग्गला भिअंति, मिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन स. मिति तृतीयः तथा सर्वेण देशमिति सप्तमः । नवमस्तु
सव्वओ पोग्गला छिज्जति, सव्वो पोग्गला विद्धंसंति,सप्रतीत एवेति । अनया दिशाऽन्येऽपि व्याख्येया इति । भ० वो पोग्गला परिविद्धसंति सया समियं पोग्गला भिअं५श०७ उ०। स्थानः पुनला बहिर्न गच्छन्ति
ति,छिअंति,विद्धंसंति,परिविद्धंसंति,सया समियं च णं तस्स चाहिं ठाणीह जीवा य पोग्गला यणो संचाएइ बहिया
आया सुरूवत्ताए पसत्थं नेयव्यं० जाव सुहत्ताए नो दुक्खलोगंता गमणयाए गइअभावणं निरुवग्गयाए लुक्खत्ताए
ताए भुजो भुजो परिणमइ । ता गोयमा !जाव परिणमइ। लागाणुभावेणं ।
से केणटेणं । गोयमा! जहानामए वत्थस्स जल्लियस्स पा (चउडीस्यादि ) व्यक्त, परमन्येषां गतिरेव नास्तीति "जी. पंकियस्स वा मइल्लियस्स वा रतिल्लियस्स वा पाणुपुबीए था य पोग्गला य" इत्युक्तम्- (नो संचाए त्ति) न शक्नुवन्ति नालं (बाहिय त्ति) पहिस्तात्-लोकान्तात्, अलोकमित्यर्थः।
परिकम्पिजमाणस्स सुद्धेणं वारिणा धोव्यमाणस्स सव्वमो गमनतायै-गमनाय , गन्तुमित्यर्थः । गत्यभावेन लोकान्तात्
पोग्गला भिजति जाव परिणमंति, से तेणटेणं । परतस्तेषां गतिलतणखभावाभावावधो दीपशिखावत्तथा । (महाकम्मस्सेत्यादि ) महाकर्मणः स्थिस्याचपेक्षया महा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org