________________
(1202) अभिधान राजेन्द्रः ।
पोग्गल
रिणमइ ? । गोयमा ! सिय एयइ बेयइ०जाब गरिमइ सिय गो एयइ ०जाव णो परिणमइ दुप देसिए णं भंते ! खंधे एयइ ०जाव परिणमड् ! गोयमा ! सिय एयइ०जाव परिणमइ, सिय नो एयइ०जाव नो परिसमइ, सिय देसे एयर देसे नो एयइ । तिपएसिए मंत खंधे एय १ । गोयमा ! सिय एयर, सिय नो एयर सिय देसे एयइ नो देसे एयर, सिय देसे एयइ सिप नोदेसा एयंति, सिय देसा एयंति नो देसे एयई । चउप्पर सिए
भंते! खंधे एयई । गोयमा ! सिग एयइ, सिय नो एवइ, सिय देसे एयइ णो देसे एयइ सिय देसे एयड़, खो देसा एयंति, सिय देसा एयंति नो देसे एयर, सिय देसा एयंति नो देसा एयंति | जहा चउप्पदेसि तहा पंचप्पएसिश्रो०जाव तहा अतपसि ||
( परमाणुमित्यादि ) ( सिय एयइत्ति ) कदाचिदेजते क दाचित्कत्वात्सर्व पुगलेष्वेजनाऽऽदिधर्माणां द्विप्रदेशिके त्रयो विकल्पाः स्यादेजनं, स्यादनेजनं स्याद्देशे नै जनं, देशनानेजनं चेति ३, यंशत्वात्तस्येति । त्रिप्रदेश के पञ्च श्राद्यास्त्रयस्तएव द्वय कस्यापि तदीयस्यैकस्यांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात् । तथा देशस्य एजनं देशयोवाने जनमिति चतुर्थः, तथा देशयोरेजनं देशस्य चाने जनमिति पञ्चमः । एवं चतुः प्रदेश केऽपि नवरं षट्, तत्र षष्ठोद्देशयोरेजनं, देशयोरेव चानेजनमिति ।
द्विप्रदेशिकाऽऽदयः कथं परमाण्वादिकं स्पृशन्ति ?-- परमाणुपोग्गले णं भंते! असिधारं वा खुरधारं वा उगाजा || ता उग्गाहेजा । से णं तत्थ छिजेज्ज वा, भिज्जेज वा !! गोयमा ! णो दृट्टे समट्ठे, नो खलु तत्थ सत्यं क मइ, एवं जाव असंखेञ्जपरसियो । अतपएसिए णं भंते! खंधे असिधारं वा खुरधारं वा उग्गाहेजा ? | हंता उगाजा से गां तत्थ छिज्जेज वा, भिज्जेज वा ? । गोमा ? त्येगइ छिज्ज वा, भिज्जेज्ज वा, अत्थेगइए यो छिज्जेज्ज वा, यो भिज्जेज वा । एवं अगणिकायस्स मज्भं मज्झेणं तहिं,णवरं ज्झियाएज्ज भाणियव्वं, एवं पुक्खलसंवट्टस्स महामेहस्स मझं मज्झेणं तर्हि उल्ले सिया, एवं गंगाए महाणईए पडिसोयं हन्यमागच्छेज्जा, तहिं वि खिहायमावज्जेज्जा,उदगावत्तं वा उद्गबिंदु वा उग्गाद्देज्जा, से गं तत्थ परियावज्जेज्जा ।
पुनलाधिकासदेवेदं सूत्रवृन्दम् (परमाणु इत्यादि ) ( उग्गा हेज्जत्ति ) श्रवगाद्देत-आश्रयेत छिद्यते द्विधाभावं यायात्, भिद्येत विदारणभावमात्रं यायात् । ( नो खलु तत्थसत्थं कम त्ति) परमाणुत्वाद्, अन्यथा परमाणुत्वमेव न स्या दिति । ( श्रत्येगइए छिज्जेज त्ति ) तथाविधवादरपरि जामत्वात् । ( श्रत्थैगइए नो छिज्जेज ति ) सूक्ष्मपरिणा मत्वात् । (उले सियत्ति ) । आर्द्रा भवेत् । ( विणिद्दाय
Jain Education International
पोग्गल मावज्जेज्जत्ति ) प्रतिस्खलनमापद्येत ( परियावजेजत्ति ) पर्यापद्येत विनश्येत् ।
दुपपतिए भंते ! खंधे किं सड़े समझे सबसे, उदाहु अड्डे अमझे आपसे ? । गोयमा ! सभडे मझे सबसे, यो अड्डे यो समझे यो अपएसिए । तिपएसिए गं भने ! खंधे पुच्छा ? । गोयमा ! अड्डे समझे सपएसे, नो सश्रड्डे नो श्रमन्भे नो अपसे जहा दुपएसओ तहा जे समा ते भाणियaar, जे विसमा ते जहा तिपएसियो तहा भाणियन्वो । संखे अपए सिए एं भंते ! खधे किं स पुच्छा । गोमा ! सिय सडे अपके सपएसे, सिय अड्डे जपएसओ विश्रांतपरसियो कि । परमाणुपोग्गले सके सपए से जहा संखेज्जएसिओ तहा असंखेणं भंते ! परमाणुपुग्गलं कुसमाणं किं देलेणं देसं फुस, देसेणं देसे फुलइ देसेणं सव्वं फुस, देसेहिं देवं फुसइ, देमेहिं देखे फुस, देसेहिं सं फुसह, सन्धेणं देसे फुसइ, सच्चे णं देसे फुमड़, सव्वेणं सव्वं फुसइ ? । गोयमा ! नो देसेणं देस फुसइ, नो देसेणं देते फुस, नो देसेणं सव्वं फुस, नो देसेहिं दे फुसइ, नो देसेहिं देसे फुमइ, नो देसेहिं सव्वं फुसई, नो सच्त्रणं देसं फुसई, नो सच्णं दे फुस, सन्त्रेणं सव्वं फुसइ | परमाणुपोगले दुपए सियं फुसमाणे सत्तमनत्र मेहिं फुस । परमाणुपले तिपएसियं फुलपाणे पिच्छि महिं तिहिं फुसइ जहा परमाणुपोग्गले तिपएसियं । कुमाविश्रो, एवं फुसावेयन्त्रो जाव तपसि दुपए सिए गं भंते! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा ! । तइयनवमेहिं फुस, दुपए सियो दुपए सिगं फुलमाणो पढमतइयसत्तमनवमेहिं फुस, दुपए सिओ तिपएसियं फुसमायो आदिल्लएहि य पच्छिल्लएहिं तिहिं फुस, मज्झिमएहिं तिहिं वि पडिसेहेयच्वं । दुपए सिओ जहाति - परसियं । फुसाविश्र एवं फुसावेयन्वो ० जाव तपएसियं । तिपिएसिए गं भंते! खंधे परमाणुपोगलं फुलमाखे पुच्छा ? । तइयट्टमेहिं फुसइ, तिपएसओ दुएसियं कुसमाणो पढमएणं तइयएणं चउत्थछट्ठसत्तमनमेहिं फुसइतिपएसियो तिपए सियं फुसमाणो सन्देसु वि ठाणेसुफुस जातिपरसिओ तिपएसियं फुसाविश्रो, एवं तिपएसओ जाव अयं तपए सिएणं संजोएयन्बो, जहा तिपए सिओ, एवं ०जाव अयंत एसियो भाणि यव्वो ।
( दुपप सप इत्यादि ) यस्य स्कन्धस्यसमा प्रदेशाः
For Private Personal Use Only
www.jainelibrary.org