________________
( ११०१ ) अभिधानराजेन्द्रः ।
पोग्गल
|
चिरं होई | गोमा ! सम्बद्धं । सव्वेया कालओ केव - चिरं होइ ?। सब्बद्धं । णिरेया केवचिरं होई ।। सब्बद्धं । एवं० जाव अखंतपदेसिया | परमाणुपोग्गलस्स णं भंते ! सन्धेयस्य काल केवचिरं तरं होइ ? । गोयमा ! सट्टातरं पडुच्च जहसे एकं समयं उक्कोसेणं असंखेज्जं कालं । परहाणंतरं पडुच्च जहमेणं एवं समयं उकोसेणं एवं चैत्र । णिरेयस्स केवइ० १ । सट्टातरं पडुच्च जहां एकं समय, उक्कोसेणं श्रावलियाए असंखेज्जइभागं । परद्वाणंतरं पद्दुच्चै जहोणं एवं समयं उक्को सेणं असंखेज्जं का - लं । दुपदेसियस्स यं भंते ! खंधस्स देसेयस्स केवइयं कालं अंतरं होइ ? । गोयमा ! सट्टातरं पडुच्च जहसेणं एवं समयं उक्कोसेणं असंखेज्जं कालं । परद्वाणंतरं पडुच्च जहमेणं एवं समयं, उक्कोसेणं श्रतं कालं । सब्वेयस्स केवइयं कालं ? । एवं चेव जहा देसेस्स । शिरेयस्स केवइयं कालं ? । सहाणंतरं पडुच्च जहोणं एकं समयं उकोसेणं अवलियाए | असंखेइभागं । परद्वाणंतरं पडुच्च जहसेणं एकं समयं उक्कोसेणं तं कालं एवं० जाव अणतपदेसियस्स । परमाणु पोग्गलाणं भंते! सच्चेयाणं केवइयं कालं अंतरं होई ? | गोयमा ! णत्थि अंतरं । णिरेयाणं केवइयं ० १ । स्थि अंतरं । दुपदेसिया भंते ! खंधाणं देतेयाणं केवति कालं० १ । णत्थि अंतरं । सब्वेयाणं केवइ०१ । स्थि अंतरं । खिरेया
इ० १ । त्थि अंतरं । एवं जाव अतपदेसिया | अल्पबहुत्वम्-
एएस यं भंते ! परमाणुपोग्गलाणं सव्वेयाणं रेियाण य कयरे कयरे ०जाब विसेसाहिया वा १ । गोमा ! सव्वत्थोवा परमाणुभोग्गला सब्वेया, खिरेया
गुणा। एएस गं भंते ! दुपदेसियाणं खंधाणं सेयाणं सव्याणं खिरेयाण य कमरे कयरे ० जाव विसाहियावा ? | गोमा ! सव्वत्थोत्रा दुपदेसिया खंधा सन्या, देसेया असंखे जगुणा गिरेया असंखेजगुणा, एवं ०जाब असंखेञ्जपए सियाणं खंधाणं । एएसिणं ते! अतपदेसियाणं खंधाणं देतेयाणं सव्बेया खिरेयाण य कमरे कयरे०जाव विसेसाहिया
,
१ । गोयमा ! सव्वत्थोवा अणतपदेसिया खंधा सन्धेया, खिरेया भतगुणा, देसेया भगंतगुणा | एसि भंते! परमाणुपोग्गलाणं संखे अपए सियाणं असंखेजपए सियाणं श्रणंत एसियाण य खंधाणं देतेयाणं सश्रयाणं णिरेयाणं दब्बट्टयाए पदेसट्टयाए दबटुपए सट्टयाए क्रयरे कमरे० जात्र विसेसाहिया वा । गोया ! सुव्वत्योत्रा
૨૦૬
Jain Education International
पोग्गल
श्रणंतपदेसिया खंधा सव्वैया दव्वट्टयाए, अतपदेसिया खंधा शिरेया दन्वट्टयाए अतगुणा, अणतपदेसिया खंधा देतेया दव्बट्टयाए अतगुणा, असंखेअपदेसिया संधा सव्वेया दव्बट्टयाए श्रणंतगुणा, संखेजपदेसिया खंधा सब्वेयादन्या असंखेज्जगुणा । परमाणुपोउगला सब्बेया दव्वट्टयाए श्रसंखेञ्जगुणा, संखेअपदेसि - या बंधा देसेया दव्बट्टयाए श्रसंखेजगुखा, असंखेज्ज - पएसिया खंधा देसेया दव्बट्टयाए श्रसंखेजगुणा, परमाखुपोग्गला खिरेया दव्बट्टयाए असंखेज्जगुणा, संखे ज्जपदेसिया खंधा रेिया दव्बट्टयाए संखेञ्जगुणा, असंखेजपदेसिया खंधा णिरेया दव्वट्टयाए श्रसंखेजगु या पदेसया सम्वत्थोवा श्रर्यंतपदेसिया बंधा पट्टयाए एवं दव्यपदेसट्टयाए वि, वरं परमाणुपोराला अपदेसट्टयाए माणिपच्या । संखेअपएसिया खंधा शिरेया पदेसट्टयाए असंखेअगुणा, सेसं तं चैव । दव्बट्ठपएस या ए सव्वत्थोत्रा अतपदेसिया खंधा सव्र्व्वया दव्त्रट्टयाए ते चेत्र, पपसट्टयाए अतगुणा, अतपदेसिया खंधा रेिया दव्वट्टयाए अयंतगुणा, ते चैव पदेसट्टयाए अवगुणा, श्रयं तपएसिया खंधा देखेया दव्वद्वयाए अतगुणा ते चेत्र पदेसइयाए -
गुणा, असंखेज्जपएसिया वा सव्वैया दब्बट्टयाए श्रणंतगुणा, ते चैव पदेसट्टयाए असंखेजगुणा, संखेअ - एसिया खंधा सन्धेया दव्बट्टयाए श्रसंखेखगुणा से चेव पदेसट्टयाए संखे अगुणा, परमाणुपोग्गला सब्बेया
एसए असंखेञ्जगुणा, संखेज एसिया देसेयादा संगुणा, ते चैव पदेसट्टयाए संखेगुणा, श्रसंखेज्जएसिया खधा देतेया दट्टयाए असंखे जगुणा, ते चैव पट्टयाए असंखेजगुणा, परमापोग्गला शिरेया दव्व एट्टयाए असंखेजगुणा, संखेज्जपदेसिया दब्बट्टयाए संखेअगुणा, ते चेत्र पदेसह - या संखेज्जगुणा, असंसेज्जपदेसिया खिरेया दव्बट्टयाएअसंखेज्जगुणा, ते चैत्र पदेसट्टयाए श्रसंखेज्जगुणा ।
(परमाणु इत्यादि) इव सर्वेषामपबहुत्वाधिकारे व्यर्थता यां परमाणुपदस्य सर्वैजत्वनिरेजस्वविशेषणात् संख्येयाऽऽदीनां तु प्रयाणां प्रत्येकं देशजसबै जनिरेजत्वैर्विशेषणादेकादश पदानि भवन्त्येवं प्रदेशार्थतायामपि, उभयार्थतायां त्वेतान्येव विंशतिः सर्वैजपक्षे निरेजपक्षे न परमाणुषु द्रव्यार्थप्ररेशार्थपदयोर्द्रव्यार्था प्रदेशार्थतेत्येवमेकी कर ऐना भिलापादिति ।
भ० २५० ४ उ० ।
परमाणुपुङ्गल एजते बेपते
परमाखुपोग्गलं गं भंते! एयइ बेयइजात्र तं तं भाप
For Private Personal Use Only
www.jainelibrary.org