________________
पेमाबंध अभिधानराजेन्डः ।
पेसप्पयोग न्धाभावे, 'गते प्रेमाबम्धे प्रणयबहुमाने च गलिते,निवृत्ते सन्। करणं निर्वर्तकम् । वंशाऽऽदिमय्यां शलाकायाम् , यया पेलुः भावे जन इच जने गच्छति पुरः । समुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि! क्रियते । विशे० । गतांस्तांश्च दिवसा- जाने को हेतुर्दलति शतधा यन्न हदय पेलग-पलक-न० । अनन्तजीवधनस्पतिभेदे, प्रशा० १ पद । म? ॥१॥"प्राचा०१श्रु०२ १०५ उ०। पेम्म-प्रेमन्-न । तैलाऽऽदौ'।८।२११८॥ इति मद्वित्वम् ।
पेलेजा-प्रेरयेत-क्रिया । संयमभारं बलादपहत्याऽऽपातयेत् । "पेम्म।" राग. प्रा०२ पाद ।
०१ उ०२ प्रक०। पंय-प्रेत-पु० । मृते, व्यन्तरविशेषे च । भ. ३ श०७०। पेल्ल-क्षिप-धा० । प्रेरणे, " क्षिपेर्गलस्थाइक्व-सोल्ल-पेल्ल -
प्रेयस-त्रि०ा अतिशयेन प्रिये, औ० स्त्रियां प्रेयसी । श्री। गोल-छुह-हुल-परीघताः "॥८।४। १४३ ॥ इति क्षिपः प्रे. पंयकाइय-प्रेतकायिक-पुंग व्यन्तरविशेषे,भ० ३ श०७ उ० ।
ल्लादेशः । प्रा०४ पाद । पयदेवलकाइय-प्रेतदेवलकायिक-पुं० । प्रेतसत्कदेवतानां
प्रेर्य त्रि०। दरिद्रे. "पेल्लस्स तेण कप्पति।" पेल्लो दरिद्रो। नि० सम्बन्धिनि, भ०३ श०७ उ० ।
। चू०१ उ०। पेया-पेया-स्त्री०। अल्पतण्डुलसहिते राद्ध दुग्धे, ध०२ पल्लग-प्रेरक- पुं० । श्वगवीनां स्वगृहे प्रविशन्तीनां नि. अधिः । दुग्धकालिके, प्रव०४ द्वार । वायविशेषे, रा .
वारके,१०१ उ० २ प्रक० । सार्थाऽधिपस्य सार्थस्य प्रक तक, पेयाल-पेयाल-न । प्रमाणे, नं० । श्रा० म० । व्य । अप.
नि. चू०। १६ उ०।
पेलण-प्रेरण-न० चोदने, नि० चू. १७ उ० । रिक्षाने अन्तर्गमने, प्रा० चू० १ ० । "निवम्गसुत्तत्थगः । हणपेयाला उभयलोगफलवती । " प्रा० क० १०।
पेल्लपया-प्रेरणा-स्त्रीका विषयार्थना प्रेरणे, वृ.१ उ०२ प्रक। सारे प्रधाने, "पंच अइयारा जाणियचा न समारियव्या।" पेलिअ-देशी-पीडिते, दे० ना०६ वर्ग ५७ गाथा। साराः-प्रधानाः स्थूलत्वेन शक्यव्यपदेशात् । उपा० १ ०।
पल्लिय-प्रेरित-त्रि० । पातिते, व्य०२ उ०। परंत-पर्यन्त-पुं० ।" एतः पर्यन्ते" ॥८।२। ६५ ॥ इत्येका.
पेश्व-प्र-ईक्ष-धा० । दर्शने, प्रा० । पेच्छइ। " छस्य श्वेोऽनारात्परस्य यस्य सः। परंतो।' अवयविनः सर्वान्तिमप्रदेशे. मा० ३ पाद । "परिजूरियपरंतं ।" वसन्तसमये परिजीर्ण
दौ"||८।४।३६५॥ इति छस्य श्वः मागध्याम् । “तिरिश्चि
पेश्चदि।" तिर्यक् प्रेक्षते। प्रा०४ पाद। पर्यन्तम् । अनु० । “छेत्रा पेरंत अखंती ।" पाइC ना. १७३ गाथा।
पेस-प्रेष्य-पुं० । स्त्री० । यलोपः । "न दीर्घाऽनुम्बारात्" ॥८॥ पेरंतवच्च-पर्यन्तवर्चस-न । मण्डपे गृहे, " मण्डवं परंतवञ्चं २।१२॥ इति सस्य प्राप्त द्वित्वं न । प्रा०२ पाद । प्रे. भलति, सव्वं वा सीथाणं सीताणस्स वा परंतवच्चं भा- षणयोग्य,सूत्र०२६०२०। प्रादेश्ये,प्रश्न०२ श्राश्र द्वार। ति।" नि० चू. ३ उ०।
कर्मकरे, सूत्र. १श्रु० ५०२ उ०। प्रेषणयोग्ये भृत्यादी , परज्म-पगवश्य-न । पराधीनस्वे, भ०७श०० उ०। श्राचा० १७०२ १०१ उ० । तथाविधप्रयोजनेषु प्राप्तिकपेरण-देशी-ऊर्ध्वस्थाने, दे० ना० ६ वर्ग ५ए गाथा । रे, बृ०१ उ. ३ प्रक०। नगरान्तगऽऽदिषु प्रेष्यन्ते । शा० १ पेरिज-देशी-साहाय्ये, दे. ना०६ वर्ग ५८ गाथा ।
श्रु०२० । सिन्धुविषये एव सूक्ष्मचर्मणि पशौ तवमनिष्प
वस्त्रे, प्राचा०२ श्रु०१ चू०५०१ उ०। परित-प्रेरित-त्रि । प्रणुन्ने, प्राचा०१ श्रु० ५ अ० १ उ०।
सग-प्रेष्य-पुं०। स्त्री०। कर्म करे, सूत्र. १ श्रु०२ १०२ उ०। आवाचा नि००। पेलव-पेलव-पुं० । सुकुमारे, औ०। कोमले, जं०३ वक्षः। पेसगजण-प्रेषकमन-पुं० । प्रयोजनेषु प्रेषणीय लोके, प्रश्न०४ निःसरखे, वृ०१ उ०३ प्रक०"सिणेहा पेलवा हो।"गणा. आश्रद्वार। निर्गते यस्यापि गणस्याऽऽचार्यस्य वा स्नेहः परस्परं पेलवः पेसगसग-प्रेष्वप्रेष्य-पुं०। कर्मकरस्य कर्मकरे, सूत्र०१० प्रतनुर्भवति । व्य० १० उ०। मृदुनि, 'कोमलयं सुहफासं. | २०२ उ०। सोमालं पेलवं मउयं ।" पाइना०८८ गाथा।
पेसण-प्रेषण-न० । व्यापारणे.वृ०१ उ०३ प्रक०। नियोजने। पेलवत्तण-पेलवस्व-न । सुदुत्व-लघुत्वे, शा० १७०१०।।
सूत्र १ श्रु० . अ०२ उ० भृत्याऽऽदेर्विवक्षितक्षेत्रात् बहिः पलवाइरेग-पेलवातिरेक-पुं० । मृदुत्वलघुत्वगुणे, "हयलाला प्रयोजनाय व्यापारणे, प्रव० । कार्ये, देना०६वर्ग ५७ गाथा । पेल बाइरेग।" हयलाला-अश्वलाला तस्या अपि पेलवाम. पेसणारी-देशी-इत्याम् देना०६ वर्ग ५६ गाथा। तिरकेण हयलालापेलवातिरेकं बाहुलकादेवं समासः । वि.
पेसता-प्रेष्यता-स्त्री० । आदेश्यतायाम्, भ०१२ श० ७७०। शिष्टमृदुत्वलघुत्वगुणैरुपेतम् । पाव०१०।
पेषपडिमा-प्रेष्यप्रतिमा-स्त्री०ानव मासान् प्रेयरप्यारम्भं न पल-पलक-न०। पूणिकया वलिते क्ते, पृ. १३०३ प्रक०।।
कारयतीति नवम्यामुपासकप्रतिमायाम् , ध०२ अधिक। निच० लाटदेशे सतसम्बन्धिनी या पूरिखका इति प्रसि. खा सैव महाराष्ट्रविषये पेलुग्त्युिच्यते। विशे०।
पेसपणिमिच-प्रेष्यपशुनिमित्त-न० । कर्मकरगवादिहेती, बेलुकरण-पेलुकरण-न०1 लाटदेशे रूतसम्बम्धिनी या पूणि- प्रश्न०१ श्राश्रद्वार। केति प्रसिद्धा व महाराष्ट्रकविषये पेलुरित्युच्यते, तस्याः पेसप्पभोग-प्रेष्यप्रयोग-पुं०। प्रेष्यस्य-आदेश्यस्य प्रयोगः ।वि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org