________________
(१०१३) पेढालपुत्त अन्निधानराजेन्दः।
पेमाबंध तं चैवमभिप्रायमुदकं दृष्टा भगवान्गौतम
णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो स्वाम्याह । तद्यथा
आयाहिणं पयाहिणं करेइ, तिक्खुतो आयाहिणं पयाहिणं भगवं च णं उदाहु आउसंतो उदगा! जे खलु तहाभू
करित्ता वंदइ, नमसति वंदित्ता नमसतित्ता एवं वयासी-इतस्स समणस्स वा माहणस्स वा अंतिए एगमनि पारियं
च्छामि णं भंते ! तुम्भं अंतिए चाउज्जामामो धम्माओ पंचधम्मियं सुवयणं सोच्चा निसम्म अप्पाणो चेव सुहमाए
महब्बइयं सपडिकमणं धम्म उवसंपज्जित्ता ण विहरित्तए । पहिलेहाए अणुत्तरं जोगखेमपयं लंभिए समाणे सोवि
तए णं समणे भगवं महावीरे उदयं एवं वयासी-अताव तं आढाइ, परिजाणाति, वंदति, नमसति, सक्कारेइ, स
हासुहं देवाणुप्पिया! मा पडिबंध करे(ह)हि, तए णं से उदए रमाणे इ० जाव कल्लाणं मंगलं देवयं चेइयं पज्जवास
पेढालपुत्ते समणस्स भगवो महावीरस्सं अंतिए चाउति ॥ ३७ ॥
जनमाओ धम्माप्रो पंचमहन्वइयं सपडिक्कमयं धम्म उवआयुष्मन्नुदक! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वा. ऽन्तिक-समीपे एकमपि योगक्षेमाय पद्यते-गम्यते येनार्थस्त संपज्जित्ता णं विहरइ त्ति वेमि ॥४०॥ स्पदं योगक्षेमपदं, किंभूतम?, आर्यम्-आर्यानुष्ठानहेतुत्वादार्य, ततोऽसौ गौतमस्वामी तं गृहीत्वा तीर्थकरान्तिकं जगाम, तथा धार्मिक.तथा शोभनवचनं सुवचन-सद्भतिहेतुत्वात्तदेवं.
उदकश्च भगवन्तं वन्दित्वा पञ्चयामिकधर्मग्रहणायोस्थितो, भूतं पदं श्रुत्वा-निशम्यावगम्य चाऽऽत्मन एव तदनुत्तरं योग- भगवताऽपि तस्य सप्रतिक्रमणः पञ्चयामो धर्मोऽनुज्ञातः, क्षेमपदमित्येवमवगम्य सूक्ष्मया कुशाग्रीयया बुद्धद्या प्रत्युपेक्ष्य स च तं तथाभूतं धर्ममुपसंपद्य विहरतीति । इति परि. पर्यालीच्य, तद्यथा-अहमनेनैवंभूतमर्थपदं लम्भितः-प्रापितः समाप्त्यर्थे, धीमीति पूर्ववत् , सुधर्मस्वामी स्वशिष्यानिदसन्नसावपि तावल्लौकिकस्तमुपदेशदातारमाद्रियते-पूज्योज्य माह । तद्यथा-सोऽहं ब्रवीमि येन मया भगवदन्ति के श्रुतमिति । मित्येवं जानाति, तथा कल्याणं मङ्गलं देवतामिव स्तौति- सूत्र०२२०७ अ० वाणिजकग्रामे पेढालगृहपतिना भद्रायां ज. पर्युपास्ते च, यद्यप्यसौ पूजनीयः किमपि नेच्छति तथाऽपि निते स्वनामरुपाते पुरुष,सच द्वात्रिंशत्कन्या: परिणीय वीरा तेन तस्य परमार्थोपकारिणो यथाशक्ति विधेयम् ।। ३७ ॥ स्तिके प्रवज्य बहुवर्षाणि प्रवज्यां परिपाल्य संलेखनया मृत्वा
सर्वार्थसिद्धे विमाने उपपद्य महाविदेहे सत्स्यतीत्यनुसरो तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी-ए
पपातिकदशानां तृतीये वर्ग अष्टमाध्ययने सूचितम् । अ. तेसिणं भंते ! पदाणं पुचि अन्नाणयाए असवणयाए अबो
गु० । स्था। दिख अणभिगमेणं अदिवाणं असुयाणं अमुयाणं अविनाया- पेढिया-पीठिका-स्त्री०। ग्रन्थभूमिकायाम् , यस्यामुक्ताया
प्रयोगदा अणिगढाणं अविच्छिन्नाणं अणिमिट्ठाणं मेव ग्रन्थार्थोऽवतिष्ठते । प्रा० म० ११० । रा०। नि० चू०। अणि वृहाणं अणुवहारियाणं एयमझु णो सदहियं णो प- पढिपाय-प्रतिपाद-पुं० । मूलपादानां प्रतिविशिष्टोपटम्भत्तियं णो रोइयं,एतेसि णं भंते! पदाणं एपिंह जाणयाए । करणाय पादेपु, " नाणामणि मया पेढीपादा।" जी०३ प्रति.
४अधि०। (अत्र प्राकृतव्याकरणं चिन्त्यम्) सवणयाए बोहिए०जाव उवहारण याए एय मह सदहामि,
पेएडव-मस्थाप-धा० । प्रस्थानकारणे, "प्रस्थापेः पट्टवपत्तियामि.रोएमि, एवमेव से जहेयं तुम्मे वदह ।।३८ ।।
पेण्डवी"॥ ८।४। ३७ ॥ इति प्रपूर्वस्य तिष्ठतेर्यन्तस्य तदेवं गौतमस्वामिनाऽभिहित उदक इदमाह-तद्यथैतेषां
पेण्डयाऽऽदेशः । प्रा०४ पाद । पदानां पूर्वमशानया+श्रवणतया बोध्या चेत्यादिना विशेषण - कदम्बकेन न श्राद्धनं कृतवान् ।साम्प्रतं तु युष्मदन्तिके विज्ञा
पेम-प्रेमन्-न । अभिष्वङ्गलक्षणे रागे, और। मायालोभरूपे यैनमर्थ श्रद्दधेऽहम् ।। ३८ ॥
(उत्त.६०)स्नेहे. स्था० ३ठा० ३३० । "प्रथमतर.
मथेदं चिन्तनीयं न वाऽऽसीद . बहुजनदयिते न प्रेम कृत्वा तए णं भगवं गोयमे उदयं पेढाल पुत्तं एवं वयासी-स
जनेन । हतहदय निरास क्लीय! जंतप्यसे किन हिजडगत तो. दहाहि णं अजो! पत्तियाहिणं अज्जो !रोएहि णं अज्जो !
ये सेतुबन्धाः क्रियते ॥ १॥" प्राचा०१ श्रु० २ १०५ उ०। एवमेयं नहा णं अम्हे वयागो, तए णं से उदए पेढालपुत्ते
कन्नसुक्खेहि सद्देहि, पमं नाभिनिवसप । भगवं गोयम एवं वयासी-इच्छामि णं भंते ! तुम्भं अंतिए
दारुणं ककसं फासं, कारण अहिासए ॥ २६ ॥ चाउज्जमाओ धम्माओ पंचमहन्धाइयं सपडिक्कमणं धम्म कर्णसौख्यहेतवः कर्णसौख्याः शब्दाः वेणुवीणाऽऽदिस. उसपजित्ता ग विहरित्तए ॥ ३९ ॥
म्बन्धिनस्तेषु प्रेम-रागं न अभिनिवेशयेत् , न कुर्यादित्यर्थः। एवमवगम्य गौतमस्वाम्युदकमेवाह-यथाऽस्मिन्नर्थे श्रद्धा. तथा दारुणमनिटं, कर्कशं-कठिनं, स्पर्शमुपनतं सन्तं काये. नं कुरु,नान्यथा सर्वज्ञोक्तं भवतीति मत्वा, पुनरप्युदक एवमा. न अधिसहेन तत्र द्वेष कुर्यादिति,अनेनाऽऽद्यन्तयो रागद्वेषनि हु-इष्टमेवैतन्मे, किं त्यमुष्माउचातुर्थामिकाद्धर्मात्पश्चयामिक | राकरणेन सन्द्रियविषयेषु रागद्वेषप्रतिषधी वेदितव्यः। इति धर्म सम्प्रति सप्रतिक्रमणमुपसंपद्य विहर्तुमिच्छामि ।। ३६ ।। सूत्राऽर्थः ॥ २६ ॥ दश०८ अ०।
तए णं से भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव पेमरागरत्त-प्रेमरागरक्त-त्रि० । कामरागप्रथिलीकृते, तं०। समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता तए पेमाबंध-प्रेमाबन्ध-पुं० । प्रेमरूपे पा-समन्ताद् बन्धे प्रेम्णोध.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org