________________
(१०१५) पेसप्पभोग अभिधानराजेन्ः।
पहामंडव चक्षित क्षेत्रात् बहिः प्रयोजनाय स्वयं गममे व्रतभरभयाss- सर्व सप्रभेदं प्राणातिपातं १.तथा सर्वमलीकं-मृषावादं २० पन्नस्य व्यापारणे, पश्चा०१ विव०। ध०।
तथा सर्वमदत्तम्-अदत्ताऽऽदाम३.तथा सर्व मैथुनं४.तथा सर्वे. पेसयंतिया-पेषपन्तिका-स्त्री० । गोधूमाऽऽदीनां घरहाऽऽदिः परिग्रहं ५,तथा सबै रात्रिभक्तं च-रजनि(नी)भाजमं ६,व्युत्स. ना पेषणकारिकायाम्, शा०१ श्रु०७०।
जामः-परिहरामः। तथा सर्व क्रोधं ७,मान,मायां ह.लो. पेसन-पेशल-त्रि० । सुन्दरे, द्वा० १द्वा० । शोभने,माचा० १ भं च १०.रागद्वषो च११-१२,तथा कलहम्१३.अभ्याख्यानं१४, श्रु०६१०५ उ०। उत्त० मनोशे, जी०३प्रति०४ अधिक।
पैशुन्यं १५, परपरिवाद, १६, मायामृषां१७, मिथ्यात्वदर्शनशप्रहा। सूत्र।"धम्मं च पेशलं नचा तं पविज भिक्खं ।"
ल्यं च १८, तथैव सप्रभेदं व्युत्सृजामः । एतान्यष्टादश पापहे. प्रति। मिष्टवाक्ये विनयाऽऽदिगुणसमन्विते, सूब०१ श्रु.
तूनि स्थानकानि पापस्थानकामि । न केवलमेतान्येव, किंतु १३ म० । "ललिभं वग्गुं मंजु, मंजुलयं पेसलं कलं महुरं।"
अन्तिमे उच्छासे; परलोकगमनसमये इत्यर्थः । देहमपि निज पाह० ना०८८ गाथा।
शरीरमिति व्युत्सृजामस्तत्रापि ममत्वमोचनात् जिमाऽऽदि. पेसलेस-प्रेसलेस-न० । प्रेषचर्म सूक्ष्मपदमनिष्पने वनविशेष, प्रत्यक्ष-तीर्थकरसिद्धाऽऽदीनां समक्षमिति । तत्र प्राणातिपात. प्राचा० २ श्रु०१ चू०५ अ.१ उ० । नि. चू०।
मृषावादादत्ताऽऽदानमैथुनपरिप्रहरात्रिभोधमानमायालो. पेसवरणप्पोग-प्रेषणप्रयोग-पुं० । बलाद् विनियोज्य, प्रेष्य. भाःप्रतीताः, तथा रागोऽनभिव्यकमायालोभलक्षणस्वभावभे स्तस्य प्रयोगः । अभिगृहीतप्रवीचारदेशव्यतिक्रमभयाया
दमभिष्वामात्रम् । (दोसो त्तिद्वेषणं द्वेषः, क्षणं वा दोषः,स अवश्यमेव गत्वा मम गवाऽऽद्यानेयमिति. या तत्र कर्त
चानभिव्यक्तकोधमान लक्षणभेदः स्वभावोऽप्रीतिमात्रम् । कल. व्यमित्येवंभूते देशावकाशिकवताविचारे, ध० २ अधि० ।
हो-राटी.अभ्याख्यान-प्रकटमसहोषाऽऽरोपणं, पैशुन्यं पिशुनं उपा० । श्राव।
कर्म,प्रच्छन्नं सदसदोषाऽऽविर्भावनम् । तथा परेषां परिवादः पेसविध-प्रेषित-त्रि०। प्रस्थापिते, "पेसविध पट्टविनं।" परपरिवादो, विकत्थनमित्यर्थः । तथा माया च-निकृतिा, पाइ ना० २०१ गाथा।
मृषा च मृषावाद, मायया था सह मृषा मायामृषा, प्रापेसाय-पेशाच-पुं० । सुप्तप्रमत्तकन्याग्रहणात्मके विवाह.
कृतत्वात्-"मायामोसं वा"दोषद्वययोगदोषोपलक्षणं, वेशा.
तरकरणेन खोकप्रतारणमित्यन्ये । तथा मिथ्यावर्शनं-वि. भेदे, ध०१अधिक। पिशाचसम्बन्धिनि, वृ०२०। पेसिय-प्रेषित-त्रि०। प्रेषिते, "दुओ पेसियो।" प्रा० म०
पर्यस्ता दृष्टिः, तदेव तोमराऽऽदिशल्यमिव शल्यं, दुःखहेतु
स्वामिथ्यादर्शनशल्यमिति । स्थानाङ्गे च रात्रिभोजनं पा. १०।
पस्थानमध्ये न पठितं, किंतु परपरिवादानतोऽरतिरतिः, पेसी-पेशी-सी० । घनस्वरूपे मांसखण्डे, तं० । दीर्घाऽऽकारे
तस्य चायमर्थ:-अरतिश्च तन्मोहनीयोदयजश्चित्तविकार उद्वे. वृक्षमध्यावयवे, नि०० १५ उ० । फल्याम्. आचा०२ श्रु. गलक्षणः,रतिश्च तथाविधाऽऽनन्दरूपा, अरतिरतिरित्येकमेव १चू०७०२ उ01तं० । वृषा
विवक्षितं, यतः कवन विषये या रतिस्तामेव विषयान्तरापेसुख-पैशुन्य-न०। परोने सतोऽसतो वा दोषस्योद्घाटने, पेक्षयाऽरति व्यपदिशन्ति । एवमरतिमेव रतिमित्यौपचाप्रशा० २१ पद । औ०। प्रच्छन्नमसदोषाऽऽविकरणे वशा०६ रिकमेकत्वमनयोरस्तीति । ततो रागपदस्थाने "पिज"पदं व अ०। प्रव०। परगुणाऽसहनतया तदोषोघट्टने, सूत्र. १ पठन्ति । तत्र च प्रियस्य भावः कर्म या प्रेम, अर्थस्तु रागश्रु०१६ अपिशुनकर्मणि, रा०1 प्रश्न । स्था० मा पदवाच्य एवेति । प्रव०२३७ द्वार। (अत्रार्थे 'पावट्ठाण शब्दोऽवलोकनीयः)
पहण-प्रेक्षण-ना अवलोकने, "चारुपेहली।" उत्त० २२ श्रा 'अट्ठारस पावठाणचाइत्ति' सप्तत्रिंशदधिकद्विशततमः
पेहमाण-प्रेक्षमाण-
त्रिपालोचने, पाया. १ श्रु०० द्वारमाह
४ उ०प्रकर्षेण पश्यति. दश० ५ अ० १ उ० । आचा० । सव्वं पाणाइवायं १,
श्रा० म०। दृश्यवस्तूनि पश्यति।०१७०१० सूत्र। अलिय२ मदचं च ३ मेहुखं सव्वं ४
पहा-प्रेक्षा-स्त्री० । बुद्धौ, उत्त०१०। चिन्तायाम् , बाव० सव्वं परिग्गहं ५ तह,
४०। प्रत्युपेक्षणायाम् , वृ०१ उ०३ प्रक० । राईभत्तं ६ च बोसिरिमो ॥६५॥
पेहाप्रसंजम-प्रेक्षाऽसंयम-पुं०प्रेक्षायामसंयमो यःस तथा। सव्वं कोहं ७ माणं ८,
असंयमभेदे, स च स्थानोपकरणाऽऽदीनि अप्रत्युपेक्षणम
विधिप्रत्युपेक्षणं वा । स०१७ समः। मायं ६ लोहं १० च राग ११ दोसे १२ य ।
पेहाए-प्रेक्ष्य-श्रव्य दृष्ट्वेत्यर्थे, श्रावा०१७००४ उ०॥ कलह १३ अब्भक्खाणं १४,
पेहादोस-प्रेचादोष-पुं० । कायोत्सर्गदोषविशेषे, प्रत्र । पेसुचं १५ परपरीवार्य १६ ॥ ६६ ॥
अणुपेहंतो तह वा-नरो व्ध चालेइ हट्टफुडे ॥६६॥ मायामोसं १७ मिच्छा
अनुप्रेक्षमाणो नमस्काराऽऽदिकं चिन्तयन्नुत्सर्गतो वानर दसणसल्लं १८ तहेव वोसरिमो ।
व चालयस्योष्ठपुटाविति प्रेक्षादोष इत्येकोनविंशतिः। प्रव. अंतिमऊसासम्पी,
५द्वार। देहं पि जिणाइपच्चक्खं ॥ ६७॥
| पहामंडव-प्रेक्षामएडप-पुं० प्रेक्षणार्थमएडपे, प्रष० २६८ द्वार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org