________________
(१०८४) पेढासपुत्त अभिधानराजेन्डः।
पेढालपुत्त नीत्या सति दोषपरिहरणोपाये ते केचन क्रोधाद्वा लोभा। भूतशब्दविशेषणवादिनोऽभ्याख्यान्ति-दूषयन्ति । किमित्यत वापरं श्रावकादिकं निर्विशेषषमेव प्रत्याश्यापयन्ति ते. आह-(कस्स गमित्यादि) कस्माद्धेतोस्तदसद्भूतं दूषणं भव. षां प्रत्याख्यानं ददतां मृषावादो भवति, गृहतां चावश्यं- तीति । यस्मात्सांसारिकाः खलु प्राणाः परस्परजातिसंक्रम. भावी व्रतविलोप इति । तदेवमयमपि ना-अस्मदीयोपदेशाs. गुभाजो यतस्ततनासाः प्राणिनः स्थावरत्वेन प्रत्यायान्ति, भ्युपगमो भूतत्वविशेषणविशिष्टः पक्षः किं भवतां (नो) स्थावराश्व असत्वेनेति । श्रसकायाश्च सर्वात्मना प्रसाss. नैव नैयायिको-म्यायोपपनो भवति । इदमुक्तं भवति-भू- युकं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते,त. सत्यविशेषणेन हि असान् स्थायरोत्पन्नान् हिंसतोऽपि न था स्थापरकायाच तदायुष्काऽदिना कर्मणा विमुच्यमाना. प्रतिक्षाऽतिचार इत्यपि चैतदायुष्मन् गौतम! तुभ्यमपि खसकाये समुत्पद्यन्ते,तेषां च त्रसकाये समुत्पन्नानां स्थानमे. रोचते॥७॥
तत्त्रसकायाऽऽख्यमघात्यम्-अघाताह भवति । यस्मातेन श्राव. सवायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं क्यासी
केण प्रसानुद्दिश्य स्थूलप्राणातिपातविरमणं कृतं, तस्य ती.
माध्यवसायोत्पादकत्वाल्लोकगर्हितत्वाश्चेति । तत्रासौ स्थलपाउसंतो ! उदगा! नो खलु अम्हे एवं रोयइ,।
प्राणातिपातानिवृत्तस्तनिवृत्या च बसस्थानमघात्यं वर्तते, जे ते समणा वा माणा वा एबमाइक्खंति-जाव स्थावरकायाच्चानिवृत्त इति तद्योग्यतया तत्स्थानं घात्यपरूवैति, यो खलु ते समणा वा णिग्गंधा वा भा- मिति । तदेवं भवदभिप्रायेण विशिष्साचोइसेनाऽपि प्राणा. सं भासंति, अणुतावियं खलु ते भासं भासंति, भ.
तिपातनिवृत्ती कृतायामपरपर्यायाऽऽपन्नं प्राणिनं व्यापाद
यतो व्रतभङ्गो भवति, ततश्च न कस्यचिदपि सम्यग्यतपालने म्भाइक्खंति खलु ते समणे समणोवासए वा, जेहिं
स्थादित्येवमभ्याख्यातमसद्भुतदोषोद्भावनं भवन्तो वदति । वि अहिं जीवहिं पाणेहिं भूएहि सत्तेहिं संयमयंति यदपि भवद्भिर्वर्तमानकालविशेषणत्वेन किलाऽयं भूतशताण वि ते भन्भाइक्खंति, कस्स णं तं हेउं ?, संसारिया
ब्द उपादीयतेऽसावपि व्यामोहाय केवलमुपतिष्ठते । तथा.
वि-भूतशब्दोऽयमुपमानेऽपि वर्तते । तद्यथा-देवलोकभूतं न. खलु पाणा तसा वि पाणा थावरत्ताए पञ्चायंति, थावरा
गरमिदं.न देवलोक एव तथाऽत्रापि त्रसभूतानां प्रससह वि पाणा तसत्ताए पञ्चायंति, तसकायाश्रो विप्पमुच्च- शानामेव प्राणातिपातनिवृत्तिः कृता स्यान्न तु प्रसानामिति । माणा थावरकासि उववअंति, थावरकायाभो विप्पमुच्च- अथ तावयें भूत शब्दोऽयं, यथा शीतीभूतमुदकं शीतमित्या माणातसकायंसि उववअंति, तेसिं च णं तसकायसि
र्थः । एवं प्रसभूतानसत्वं प्राप्तास्तथा च सति प्रसशब्देनैव
गतार्थत्वात्पीनरुक्त्यं स्यात् । अथैवमपि स्थिते भूतशब्दोपा. उपवमाणं ठाणमेयं प्रघत्तं ॥८॥
दानं क्रियते, तथा च सत्यतिप्रसङ्गः स्यात् । तथाहि-क्षीएवमेतद्यथा मया व्याख्यातम् । एवमभिहितो गौतमः सदाचं
रभूतविकृतेः प्रत्याख्यानं करोम्येवं घृतभूतं मे ददस्वैवं घ. सवादंषा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमयादीत् , तद्य
टभूतः पटभूत इत्येवमादायप्यायोज्यमिति ॥८॥ था-नो खल्पायुष्मन्नुदक!अस्मभ्यमेतदेवं यथा त्वयोच्यते तद्रोचत इति । एवमुक्तं भवति-यदिदं सकायविरती भू.
तदेवं निरस्ते भूतशब्दे सत्युदक आहतत्वविशेषणं क्रियते, तभिरर्थकतयाऽस्मभ्यं न रोचत इति सवायं उदए पेढालपुत्ते भगवं गोयमं एवं बयासीतदेवं व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा कयरे खलु ते आउसंतो गोयमा! तुम्भे वयह-तसपाणा एवंभूतशमविशेषणस्वेन प्रत्याख्यानमाचक्षते, परैः पृष्टा. स्तथैव भाषन्ते प्रत्याश्यानं स्वतः कुर्वन्तः कारयन्तश्चैः
तसा आउ अन्नहा । सवायं भगवं गोयमे उदयं पेढामिति-सविशेषणं प्रत्याख्यानं भाषन्ते, तथैवमेव-सविशे.
लपुत्तं एवं वयासी-उसंतो उदगा! जे तुम्भे वयह-तक्सप्ररयाक्यानप्ररूपणाषसरे सामान्येन प्ररूपयन्ति , पवं च सभूता पाणा तसा ते वर्ष वयामो तसा पाणा,जे वयं . प्ररूपयस्तोगबलु ते श्रमणा वा निन्या पा यथाथी भाषां यामो तसा पाणा ते तुम्भे वयह तमभूया पाणा,एए संति भापते.अपि स्वनुतापयतीस्यतापिका तां.तथाभूतां च खलु दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! इमे भे सुप्पणीयतराए से भाषा भाषन्ते, अन्यथा भाषणे ह्यपरंण जानता बोधिः तस्य सतोऽनुतापो भवतीत्यतोऽनुतापिकेत्युच्यत इति । पु
भवइ, तसभूया पाणा तसा, इमे भे दुप्पणीयतराए भवइ, नरपि तेषां सविशेषणप्रत्याख्यामतामुल्वणदोषोतिभावधि
तसा पाणा तसा, ततो एगमाउसो पडिक्कोसह एक अ. षयामह-(अब्भारक्खंति इत्यादि ते हि सविशेषणप्रत्यानया- भिणंदह अयं पि भेदो से णो णेश्राउए भव ॥६॥ . नवादिनो यथावस्थितं प्रत्याख्याने ददतः साधून गृहतश्च श्रमणोपासकानभ्याक्यान्ति-अभूतदोषोदावनतोऽभ्याख्यानं
सवाचं सवाद वा उदकः पेढालपुत्रो भगवन्तं गौतममेवमवा. दवति । किं चाम्यत्-(जेहिं बीस्यादि)येयप्यन्येषु प्राणिषु-भू
दीत्। तद्यथा-हे आयुष्मन् गौतम!कतरान्प्राणिनो यूयं वदया
असा एव ये प्राणाः प्राणिनस्त एव प्रसाः प्राणा इति, उतातेषु जीयेषु सरवेषु विषयभूतेषु विशिष्य ये संयम कुर्वन्ति संयमयस्ति । तद्यथा-ब्राह्मणो न मया हम्तव्य इत्युक्ते
न्यथेति. एवंपृष्टो भगवान् गौतमस्तमुदकं सद्वाचं पेढालपुत्र.
मेवमयादीत्। तद्यथा-प्रायुष्मन्नुदकीयान् प्राणिनो यूयं वदथ स यदा वर्णान्तरे तिर्यनु वा व्यवस्थितो भवति, तदधे | प्रसभूतानसत्वेनाऽऽविर्भूताःप्राणिनो नातीतानाप्येप्याकि ब्राह्मणवध मापद्यते, भूतशब्दाविशेषणात्तदेवं ताम्यपि तु?,वर्तमानकाल एव प्रसाःप्राणा इति, तानेव वयं वदामः विशेषज्ञतानि सूकरो मया न हन्तव्य इति एवमादीनि ते. प्रसानसत्वं प्राप्तास्तरकालवर्तिन एवं प्रसाः प्राणा इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org