________________
( १०८३) अभिधानराजेन्द्र
पेढालपुत्त
तिपाताऽऽदिविषये तदन्येषां सूक्ष्मबादराणां प्राणिनामुपघाते सत्यारम्भजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कस्मान्न भयति । तथास्थूलपणातिपाताऽऽदिविषये प्रतिनस्तमेव पर्यायान्तरगतं व्यापादयती नागरिक निवृत्तस्य तमेव हि स्थं व्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कस्मान्न भ यतीत्येतत्प्रश्नस्योत्तरं प्रविमोक्षोपमा द तवान् तश्च श्रावकप्रश्नस्योपम्यं गौतमस्वामिना कथितं श्र. स्वोदका निर्धन्य उपशान्तः- अपगत इति सांप्रतं सूत्रमधियते स उदको गौतमस्यानिसमा स्य भगवन्तमिवादीत् तथा आयुष्मन् गौतम ! अस्ति मम विद्यते कश्चित्प्रदेशः प्रब्रव्यः, तत्र संदेहात् तं च प्रदेशं यथाश्रुतं भवता यथा च भगवता दर्शितं तथैव मम व्यागृणीहि प्रतिपादय । एवं पृष्टः स चायं भगवान्, यदि वा सह दिन सवाई पृए सार्थ वा शोभनभारतीय प्र एस्तमुदकं पैदालपुत्रमेवमवादीत् तथा अपि च-आयु दत्वा भवदीयं प्रश्नं निशम्य चावधार्य च ! दोषविचारणतः सम्यगास्ये, तदुच्यतां विभवता स्वाभिप्रायः ' सवायं' सद्वाचं सवाई वा उदकः पेढालपुत्रो भगवन्तं तमेवमवादीत् ५ ॥
"
सो गोया अस्थि खलु कुमार पुचिया नाम समया निथा तुम्हाणं पवणं पवयमाणा गाहावई समणोवासगं उसंपर्क एवं पचखावेंति सत्य भएवं गाइावइचो रगइयं विमोक्णया तसे पाहिा दंड एवं एवं पच्चक्खंताणं दुप्पच्चक्खायं भवइ, एवं एवं पच्चक्खावेमा । णं दुप्पच्चक्खाविव्वं भवइ, एवं ते परं पच्चक्खावे माणा प्रतियरंति सयं पतियां कस्स णं तं बेठी, मारिया खलु पाया था बरा विपणा तसचाए पचाति तसा वि पाखा वावरतार पच्चायति, थावरकाया यो विष्पमुचमाया तसकायंसि उववअंतितसकायाओ विषयमाया यादरकार्यसि उति तेसिं च यं यावर कार्यसि जाणं ठामेयं घर्त ।। ६ ।। सभी अस्तीत्ययं विभक्तिप्रतिको निपान इति वृदितस्ततायमर्थः सन्ति-विद्यते कुमारपुत्रा नाम निग्धा युध्धादीयं प्रथमं प्रवदन्नः वद्यथा पति श्रमणोपासकमुपसंपन्नं नियमवोत्थितमेवं प्रत्याख्यापयन्ति प्रत्याख्यानं कारयन्ति, तद्यथा-स्थूलेषु प्राणिषु दण्डयतीति दण्ड:- प्राण्युपमर्दस्तं निहाय परित्यज्य प्राणातिपातनिवृति कुर्वन्ति । तामेवापवदति- नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाऽऽद्यभियोगेन यः प्रघातन तत्र निवृतिरिति । तत्र किल स्थूलप्रविशेषण तदन्येषामनुमतिप्रत्ययः स्या दित्याशङ्कावानाह - (गाहाबद्द इत्यादि) अस्य चार्थमुत्तरत्राssविर्भावयिष्यामः । येनाभिप्रायेणोदकञ्चोदित वाँस्तमाविष्कु.
-
एवं एद्दमित्यादि) एदमिति वाक्यालङ्कारे अवधार येवायमेव समाधिविशेषयत्वेनापरभूतविशे पणरहितत्वेन प्रत्याख्यानं गृहतां भावकाय दुध्यत्याक्यानं भवति, प्रत्याख्यानभङ्गसद्भावात्तथैवमेव प्रत्याख्यापयतामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति । किमित्यत श्रा ह एवं ते श्रावकाः प्रत्याख्यानं गृह्णन्तः साधवश्च परं प्रस्याख्यापयन्तः स्वां प्रतिज्ञामतिचरन्ति अतिलङ्घयन्ति । (कस्स.
Jain Education International
पैदासपुत
हेति मातरिश्वर्थ तत्र प्रतिज्ञाभङ्गकारणमाह - ( संसारिया इत्यादि) संसारो विद्यते येषां ते सांसारिकाः । खलुरलङ्कारे, प्राणिनो--जन्तवः स्थावराः प्राणिनः पृथियसे जांदा वनस्पतयः सम्योऽपि तथाविधक मोंदयात्रा श्येन दिनाचे प्रयत
.
त्पद्यन्ते तथा त्रसा श्रपि स्थावरतयेत्येवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः । तथाहिनागरिको मया न हन्तम् इत्येवंभूता येन प्रतिज्ञा सुदीता,
या बहिरारामादौ व्यवस्थितं नागरिकं व्यापादयेत्किमे तावता तस्य न भवेत्प्रतिज्ञाविलोपः ? । एवमत्रापि येन त्रस यधनिवृतिः कृता स यदा तमे से प्राणिनं स्थावरका पथितं व्यापारिक तस्य न भवेत् प्रतिज्ञाविलोपः भवे देवेत्यर्थः । एवमपि स्वारकावे समुत्पनन यदि तथाभूतं किञ्चिदसाधारणं लिङ्गं स्यात्ततस्ते त्रसाः स्थान वरत्वेनाप्युत्पन्नाः शक्यन्ते परिहर्तु न च तदस्तीत्येतद्दर्शयितुमाह - (थावरकायाश्री इत्यादि) स्थावर कायात्सकाशा द्विविधम् श्रनेकैः प्रकारै: प्रकर्षेण मुच्यमानाः स्थावर काया युषा तापः कर्मभिः सर्वात्मना सका समुत्य यन्ते तथा काया सर्वाऽऽरमनामानास्तत्क स्थावरका समुत्पद्यन्ते तत्र चोर तथाभूतस विभावातलो इत्येतरच दर्शयितुमाह-लेखि च खमित्यादि) तेषां त्रसानां स्थावर काये समुत्पन्नानां गृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तत्वेनैतत्स्थावराधास्थानं भवति तस्मादनिवृत्तत्वात्तस्येति ॥ ॥
1
,
एवं एवं पञ्चवखतायं सुपच्चक्रखायं भवइ, एवं एवं पचक्खा पच्चक्खावेमाबेमाथायं सुपच्चक्लापि भवइ एवं ते परं खाया यातियरंति सयं परमं मत्थ अभियोगेणं गाहावइचो
1
विमोक्याए तहिं पाहिं विहाय दंड, एवा मेव सइ भासाए परकमे विज्जमा जे ते कोहा वा लोहा वा परंपच पि यो उनसे यो आउ भवई, अवियाई उसो गोयमा ! तुब्भं पि एवं रोयइ ॥ ७ ॥ तदेवं व्यवस्थित नागरिकान्तेन समेव स्थापत्या व्यापादयोऽवश्यंभावी प्रतिज्ञाविलोपीय मदुक्रवा वक्ष्यमा प्रत्यायया भव मेव प्रत्यापापयतां प्रत्यापितं भवति एवं च ते प्रत्या स्थापनात स्वीयां प्रतिष्ठामित्येतदर्शवितुमाहगृहपतिः प्रत्याख्यानमेवं गृहातिद्यथाभूतेषु वर्तमानकालेसन प्राणिषु दण्डयतीति दण्डप्रामदेवतं विहाय परिवश्य प्रत्याख्यानं करोति तदिह भूतत्वविशेषणात् स्थावरपार्यायाऽऽपन्नवधेऽपि न प्रतिक्षा विलोपः। तथानाम्यनियोगेनेति राजाऽद्योगाय प्रत्याख्यानमिति तथा गृहपतिचौरषिमोक्षयतयेति एतच भ पद्भिः सम्पम् एतदपि सा भूतत्वविशेषणमभ्युप गम्यतामिति पतभ्युपगमेऽपि हि यथा विकृतिप्र नमोऽपिन प्रतिष्ठाविलोपत
स्वा न हन्तव्या इत्येवंप्रतिज्ञावतः स्थावर हिंसायामपि न प्रत्या स्यानातिचारः । तदेवं विद्यमाने सति भाषायाः प्रत्याख्यानवापराक्रमे भूतविशेषाद्दोषपरिहारामध्ये एवं पूर्वोक्या
For Private & Personal Use Only
www.jainelibrary.org