________________
पेढा
एतदेव व्यत्ययेन विभणिपुराह - ( जे वयमित्यादि ) यान्वयं वदामस्त्रसा एव प्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ त्रसभूता एव प्राणास्त्रसभूताः प्राणाः एवं च व्यवस्थिते एते अनन्तरो अपि स्थाने एका तुल्ये भवतो नार्थमेदः कचिदस्यम्यन शब्दभेदादिति, पर्व व व्यवस्थिते किमायु न्यायं पद्मः सुष्ठु प्रणीततरी युक्तियुक्त प्रति भासते । तद्यथा - त्रसभूता एव प्राणानसभूताः प्राणाइति
तु पीततरो भवति प्रतिभासते भवताम् । व यथा-सा एव प्राणाखाः प्राणाः सन्ति चैकार्थत्वेन भवतां कोऽयं व्यामोहो ?, येन शब्दभेदमा भित्यात एकं पक्षमाक्रो, शपथ, द्वितीयं निन्दयइति तमपि तु स स्येकस्य पचपन्नमपरस्य सविशेषण पसस्याभिनन्दन मित्येष दोषाभ्युपगमो भवतां नो नैयायिको-म न्यायोपपन मत्युभयेोरपि पक्ष समानत्वात् विशेष भूतशब्दोपादानं मोद्दमावहतीति ॥ ६ ॥
खच्च भवताऽस्माकं प्राग्दोषोद्भावनमकारि । तद्यथा भ सानां बधनिवृत्ती येषां धातुमतिः स्यात् साधो तथा भूतशब्दानुपादानेऽन्तरमेव असं स्थावरपर्यायापनं व्यापायतो व्रतभङ्ग इत्येतत्कुखोद्यजातं परिहर्तुकाम माहभगव च यं उदाहु संतेगइमा मस्सा भवति, तेर्सि चणं एवं वृत्तं भवइ यो खलु वयं संचारमो मुंडा भविता भगाराम अग्रगारियं पपइच सायं पई अणु वे गुस्स लिसिसामो, ते एवं संखवेंति ते एवं संखं वयंति ते एवं सखं ठावयंति नन्नत्थ अभिश्रोए गाचोरामोरावार तमेहिं पायेहिं निहाय दं तं पलिमेव भव ।। १० ।।
भगवान्
(भगयं च यमित्यादि समिति वा गौतमस्वामी, चशब्दः पुनः शब्दार्थे । पुनराह । तद्यथा - सन्ति विद्यन्ते एके केवन लघुकोणी मनुष्याः प्रश्यां कर्तुमसमर्थाः तद्यतिरेकेशव धर्म चिकीर्षवस्तेषां वैयपा यिनां साघोर्धर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्व भवति । तद्यथा-मोसन तु वयं शक्नुमो मुण्डा भवितुं प्रीतुमगारागृदादनमारतां साधुभावं प्रतिप वयं स्वानुपूर्व्येण क्रमशो गोत्रस्येति गां वायत इति गोत्रं साधुत्वं तस्य साधुभावस्य पर्यायेण परिपाल्याऽऽत्मानमनुरेषयिष्यामः । इदमुकं भवति पूर्व देशविरतिरूपतया आधर्म योग्य मगिन्धमनुपालयामस्ततोऽनुक्रमेण प धर्ममिति तत एवं ते संपवस्थां भावयन्ति प्रत्याख्यानं कुर्वतः प्रकाशयन्ति तद्यथा नान्यत्राभियोगेन स चाभियोगो राजाऽभियोगो गणाभियोगो बलाभियोगो देवताअभियोगो गुरुनियेत्येवमादिनाऽभियोगेन व्यापादयतोऽपि असं न व्रतभङ्ग तथा गृहपति चोरवि मोत्यस्पाय मर्थः पचिपतेः षट् पुषाः सत्यपि पितृपिताम क्रमापति महति बिले तथाविधकर्मोदयाद्राज कुलभाण्डा गारे चौर्यमकारि, राजपुरुषैश्च भवितव्यतानियोगेन गृही. तास्ते इत्येके । परे त्वन्यथा व्याचक्षते, तद्यथा
पुरे नगरे खरो नाम राजा तेन च परितुटेनरमासाऽयमद्दिषीप्रमुखान्तःपुरस्य की मुरीप्रचारोऽनुज्ञातः, तब
२७२
Jain Education International
( १०८५ ) अभिधान राजेन्द्रः ।
·
पेढालपु
गम्य नागरलोकेनापि राजानुमत्या स्वकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं राशा च नगरे सडिएमदमघो पितम् । तद्यथ। श्रस्तमनोपरि कौमुदीमहोत्सवे प्रवृत्ते यः कचित्पुरुषः समुपलभ्यते नगरमध्ये तस्याविज्ञप्तिकः शरीरनिग्रहः क्रियते इत्यस्थिते सत्येकस्य पि पद ना तेच कौमुदीदिने पक्रियसंध्यापा तावस्थिता यावत्सविता ऽस्तमुपगतः तदनन्तरमेव स्थ गितानि च नगरद्वाराणि तेषां च तत्कालात्ययान निर्गमन. मभूत्, ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानं गोपथि स्वास्थितास्ततो निष्कान्ते कौमुदीमबारे राम्रा ऽऽरक्षिका समाहूयादि यथा सम्यक निकाय सूर्य नाथ न कौमुदीबारे कधिरुप व्यस्थित इति । तैरप्यारक्षि सम्यक निरूपयद्भिरुपलभ्य पहषधिकपुत्रान्तो यथा वस्थित एव राशे निवेदितः । राज्ञाऽप्याशाभङ्गकुपितेन तेषां सामपि वधः समादिष्टः । ततस्तस्पिता पुत्रवधसमाकर्णनगुरुशोकविलकाण्डाऽऽपतित कुलक्षयोद्भ्रान्तलोचनः किं कर्त्तव्यतामूढतया गणित विधेया विधेयविशेषो राजानमुपस्थितीच गङ्गदया गिरा । यथा मा कृथा देवकु अक्षयं गृह्यतामिदमस्मदीयं कुलमायातं खभुजोपार्जितं प्रभूतं प्रबिणजातं, मुख्यतां मुख्यताममी पद् पुत्राः क्रियता
,
ममममम राजानमनाक
9
1
1
एवं पुनरपि सविशेषमादिदेश प्रसावपि वणिक्सधाशङ्की सर्वमोचनानभिप्रायं राजानमवेत्य पश्चानां मोच या चितवान् तानभ्यसौ राजान मोलमना इत्येवमभिगम्य चतुर्मोचनकृते सादरं दिसतं तथापि राजा तमना कुपस्थितः तत्राणां विमोचने कृताऽऽ दरस्तस्पिताऽभूत् वानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्वापराधो द्वयोर्मोचनं प्रार्थितवान् । तत्राऽप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमह समसमेतो राजानमेवं विशुत्रान् । तद्यथा-देव ! अकाण्ड एवास्मार्क कुलत्तयः समुपस्थितः, तस्माच्च भवन्त एव त्राणायामतः क्रियतामेकमत्पुत्रवि मोचनेन प्रसाद इति भणित्वा पादयोः सपौर महसमः प तितो रामापि संजाताऽनुकम्पेन मुक्रस्तदेको उपेठपुत्र ति । तदेवमस्य दृष्टान्तस्य दान्तिक योजनेयम् । तद्यथासाधुनाऽभ्युपगत सम्यग्दर्शनमवगम्य आप कम खिलप्राणाति पातविरप्रियं प्रति चोदितोऽप्यशक्रिया यदा न सर्वप्राणातिप्रातरिति प्रतिपद्यते यथाऽसौ राजा बनाउत्प विज्ञापितोनि पपि पुत्रान् मुमुक्षतिप खिािन् पुत्रानिति । तत एकविमान तार्थमिव मन्यमानः स्थितोऽसावेवं साधोरपि श्रावकस्य यथाशक्ति वतं गृह्णतस्तदनुरूपमेवारणुव्रतदानमधिरुद्धमि• ति, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिले शोउपयस्येवं साधीरपि न शेषवाणिधनु कर्मयन्धो भवति किं तर्हि ?, यदेव व्रतं गृहीत्वा या नेव सच्चान् यादान् संकल्पजप्राणिवधनिश्वा रक्षति तमितः कुशलानुबन्ध एवेत्येतत्सूत्र दर्शवितुमाह(तसेादिस्वन्तीति सा दियाऽऽदयस्तेभ्य सकाशाशिवाय निहाय वा परित्यज्येति यावत् । कम् ? - दण्डयतीति दण्डस्तं परिश्वश्प प्रसेषु प्राथातिपातवि रतिवेत्य तदपि च प्राणामि
1
For Private & Personal Use Only
www.jainelibrary.org