________________
पेच्छा अभिधानराजेन्डः ।
पेढालपुत्त पेच्छन-देशी-दृष्टमात्राभिलाषिणि दे० ना.६ वर्ग ५८ गाथा। विकारसम्पादकमोहनीयकर्मपुलराशेर्बन्धनं जीवप्रदेशेषु पेच्छत-प्रेक्षमाण-त्रि० । पश्यति, प्रा०४ पाद ।
योगप्रत्ययतःप्रकृतिस्वरूपतया प्रदेशरूपतयास सम्बन्धनम्। पेच्छक-प्रेक्षक-त्रि। दर्शके, आव ·४०।
तथा-कषायभ्रत्ययतः स्थित्यनुभागविशेषाऽऽपादनं च प्रेम. पेच्छण-प्रेक्षण-न. नानाविधवंशखेलकाऽऽदिसंबन्धिनि कौ.
बन्धः। स्था०२ ठा०४ उ०।
पेजवत्तिया-प्रेम(वृत्तिका)प्रत्यया-स्त्रीका प्रेम-रागोवृत्तिर्वर्स, तुकदर्शने, प्रश्न ४ संव० द्वार । प्रेक्षण के,शा० श्रु०८० पेच्छणग-प्रेक्षणक-न० । प्रेक्षाविधी, " पेच्छणगा वि णडा
नरूपं. प्रत्ययो वा हेतुर्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया था । दी।" पञ्चा० विव०।
स्था० । मूर्खाभेदे, मूळ द्विविधा-" पेजबत्तिया चेव,
दोसवत्तिया चेव । पेज्जवत्तिया मुच्छा दुविहा पमत्ता। माए पेच्छणघरग-प्रेक्षणगृहक-न०। प्रेक्षणं प्रेक्षणकम् , तद्गृहम् । चेव,लोभे चेव।"स्था०२ठा०४ उ०। (व्याख्या स्वस्वस्थाने) शा०१०३०प्रेक्षणकभवने, यत्रागत्त्य प्रेक्षणकानि रागप्रत्ययागं कियायाम् , स्था०५ठा०२ उ. । प्राव। विदधति निरीक्षन्ते च । जी० ३ प्रति०४ अधि० ज०। "पेज्जं नाम" राग इत्यर्थः । अथवा-"तं वयमं उदाहरति, क. रा० । स्थाापा० म०।
रेति वा, जेण परस्स रागो भवति ।"प्रा०चू०४१०। पेच्छणघरमंडव-प्रेषणगृहमण्डप-पुं०। प्रेक्षाभवनमण्डपे,रा पेज विहि-पेयविधि-पुं०। पेयाऽऽहारप्रकारे, उपा० १५०। पेच्छणिज-प्रेक्षणीय-त्रि०। द्रष्टव्ये, “ उत्ताणणयणपेच्छणि पेज.ल-देशी-वैपुल्ये, दे०मा०६ वर्ग ७ गाथा
जा।" सौभाग्यातिशयादुत्तानिरनिमिषितैनयनैः-लोचनैः पट्ट-पट्ट-न० । उदरे, दर्श०१ तत्त्व। . प्रेक्षणीयाः। औ०।
| पेडइ-देशी-कणाऽऽदिविक्रेतरि वणिजि, दे० ना०६ बर्ग पेच्छा-प्रेता-स्त्री०। प्रेक्षणके, स्था.. ठा०२ उ०।
५६ गाथा। पेच्छाघरमंडव-प्रेक्षागृहमएडप-पुं०। प्रेक्षा प्रेक्षणं; तदर्थ गृह- साकार
पेडा-पेटा-स्त्री० । मञ्जूषायाम् , का. १६० १. नि । रूपा मण्डपाः प्रेक्षागृहमण्डपाः । स्था० ४ ठा०२ उ० । पेक्ष
जनप्रतीते वंशदलमय वस्त्राऽऽदिस्थानेसाच चतुरमापति. णकगृहकेषु,यत्राऽऽगत्य प्रेक्षणकानि विदधति निरीक्षन्ते च ।
ततश्च साधुरभिग्रहविशेषाद्यस्यां गोचरचर्यायां प्रामादि। रा०। ।
क्षेत्रं पेटावच्चतुरनं विभजन्विहरति । ताशि गोचरचा. पेचिऊण-प्रेक्ष्य-श्रव्य० । दृलेत्यर्थे, " पेच्छिऊण कीलंतं।" |
भेदे, स्था०६ ठा०1०।गध। उत्त० दशा। पश्चा०७विव०।
पेड्डा-देशी-भित्ति-द्वार-महिषीषु, दे० ना० ६ वर्ग ८० गाथा नियन-न। प्रियस्य भावः कर्म वा प्रेम । अनभिव्यक्त. पेट-पीट-पुं०1"नीड-पीठे वा"E1१1१०६॥रतीत पत्वम्। मायालोभस्वभावे अभिष्वङ्गमात्रे, दशा०६०। स्नेहविशेषे, प्रा० १ पाद । “धातुपाषाणकाष्ठश्च, त्रिविधः पीठ उच्यते,, प्रव०४१द्वार । स्था।शा" एगे पेज्जे ।" स्था० १ठा। पुत्रकलाधन धान्याऽऽद्यात्मीयेषु रागे, भ०१२ श०५ उ०।
पेढाइहर-पीठाऽऽदिधर-पुं०। कल्पपीठनियुक्तिक्षातरि, पं. स्था० । दर्श। सूत्रासचानर्थहेतुरिति उक्तम्-“रागः सं.
| व०४ द्वार। पापमानोऽऽपि,तापयत्येव देहिनम् । कोरस्था*ज्वलन्नरण्य, पेढाल-पेढाल-पुं०दृढभूमिनामकादेशीयजनपदीये, भाव. दावानल इच दुमम् ॥१॥"दर्श०१ तव । *यथा दीप्तो,
१०। "ततो सामी दभूमि गतो, तीसे बाहिं पढालं नाम संदंसणेण पीई, पीई उरई ई उ वीसंभो।
उजाणं, तत्थ पोलोसं नाम चेयं" श्राव०१०। “दढभू. वीसंभाो पणो , पंचविहं बड्डए पेजं ।।।
मी बहुमेच्छा, पेढालग्गाममागतो भयवं।" दृढभूमि म ब. संदर्शनेनोभयोरपि प्रथमतःप्रीतिरुपजायते, ततः प्रीत्यार. हुम्लेच्छा, तत्र पेढालं नाम ग्रामं गतो भगवान् । प्रा. म.१
१०। श्रा० चू० प्रा० क० । चेटकदुहितुः सुज्येष्ठायाः पुति:-चित्तविधान्तिः, रतेश्च विधम्मो-विश्वासः,विश्वासाच्च
त्रस्य महेश्वरव्यन्तरत्वेन जनिध्यमाणस्य विद्याशितके स्वमिथः कथादि कुर्वतोः प्रणयोऽशुभे रागो जायते,एवं पञ्चविध
नामख्यात विद्यासिद्धे, बाव०१०। भविष्यति भरतक्षपञ्चभिः प्रकारैः प्रेम वर्द्धते । बृ०१ उ०३ प्रक०।
बजे अपमे जिन, प्रव०७द्वार। ती। श्राव०। गोला55प्रेयस-त्रि०।अतिशयन प्रिये,औ०। प्रकर्षण वा ज्या पूजाऽ.
कारे, "पेढालनिकलवट्टलाई परिमंडलस्थम्मि।" पाइना. स्थति प्रेज्यम् । पूज्ये, औ०।
८४गाथा। प्रेयर्य-त्रिका नेतव्ये, प्रौ।
पेढालपूत्त-पेढालपुत्र-पुं०।भरतक्षेत्रे आगामिप्यन्त्यामुत्सपि पेय-त्रिका "वोत्तरीयानीय-तीय-कृये जः"॥१॥२८॥ एयां भविष्यति अष्टमे जिने, स. समाति० पा.प.
स्यीये स्वानामके स्थाविरे, स्था०६ ठा०तेन सह गौतमर्षि। इति यस्य जः। प्रा०१पाद । जलमद्य दुग्धाऽऽदौ,शा० १७०
सम्बाद इत्थं नालन्दीयेऽध्ययने उक्तम्१६ अ०। प्रश्न । पातव्यपदार्थ, वाच०।
तेणं कालेणं तेणं समएणं रायगिडे नाम नयरे होत्था, पेजदोसाणुगय-प्रेमद्वेषानुगत-त्रि० । प्रेमद्वेषाभ्यामनुगतः ।।
रिद्धिस्थिमितसमिद्धे, वमो-जाव पडिरुवे । तस्म णं रा. उत्तपाई०४अारागद्वेषानुगते, उत्त०४५। पेजबंधण-प्रेपबन्धन-न । बन्धभेदे, प्रेम्णः प्रेमलक्षणविचः । यगिहस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org