________________
पेढालपुत्त
पेढालपुत्त
(१०१)
भन्निधानराजेन्दः । णं णा(नालंदानाम बाहिरिया होत्था, अणेगभवणसयस
किं चान्यत्निविद्या जाव पडिरूवा ॥१॥ तत्थ णं नालंदाए बाहि- "गतं न गम्यते ताव-दगतं नैव गम्यते । रियाए लेवे नाम गाहावई होत्या. अड्रे दित्ते वित्ते वि.
गतागतविनिर्मुक्तं, गम्यमानं तु गम्यते ॥१॥" स्थिमविपुलभवणसयणाऽऽसणजाणवाहगाऽऽइसे बहुध
इत्यादि । तदेवमत्र नकारः प्रतिषेधविधायकोऽप्युपातः,
असंशब्दोऽपि यद्यपि . अलंपर्याप्तिवारणभूषणेप्पपीति, णबहुजायरूवरजते आओगपोगसंपउत्ते विच्छवियपउ
त्रिवर्थेषु पठ्यते , तथाऽपीह प्रतिषेधवाचकेन ना सा. रभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स | हचर्यात्प्रतिषेधार्थ एवं गृह्यते, तत्र चालंशब्दे नामस्थाअपरिभूए यावि होत्था ॥ २ ॥
पनाद्रव्यभावभेदाच्चतुर्विधो निक्षेपो भवति, तत्र नामालम्
यस्य चेतनस्य अवेतनस्य वा अलमिति नाम क्रियते, स्थाप. सूत्रार्थस्त्वयम्-सप्तम्यर्थे तृतीया, यस्मिन्काले यस्मि
नाऽलं तु-यत्र क्वचिच्चित्रपुस्तकाऽऽदौ पापनिषेधं कुर्वन्साधुः श्वावसरे राजगृहं नगरं यथोक्लविशेषणविशिष्ठमासी.
स्थाप्यते, द्रव्य निषेधस्तु-नोश्रागमतो शशरीरव्यतिरिक्लो द्रत, तस्मिन् काले तस्मिश्च समये दमभिधीयते । व्यस्य चौराऽऽद्याहतस्यैहिकापायभीरुणा यो निषेधः क्रियते राजगृहमेव विशिष्टि-प्रासादाः संजाता यस्मिस्त-- स द्रव्यनिषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषे. स्मालादितमाभोगमद्वा, अत एव दर्शनीयं-दर्शनयोग्यं दृष्टि धः॥ २०१॥ सुखहेतुत्वात् , तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं त.
भावनिषेधं तु स्वत एव नियुक्तिकारोऽलंशम्दस्य संभविथा-अप्रतिरूपमनन्यसदृशं, प्रतिरूपं वा प्रतिबिम्ब वा स्वर्ग:
नमर्थ दर्शयन्धिमणिषुराहनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं होत्थ' त्ति, आ. सीत्, (तवर्षक: रायगिह' शब्दे वक्ष्यते) यद्यपि तत्का.
पजत्तीभावे खलु, पढमो बीनो भवे अलंकारे । लनयेऽपि सत्तां विभर्ति तथाप्यतीताऽऽख्यानकसमाश्रय ततितो उ पडीसेहे, अलसहो होइ नायव्यो ॥२०॥ णादासीदित्युक्तम् । तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां पर्याप्तिभावः-सामर्थ्य, तत्राऽलंशब्दो वर्तते, प्रलं मी दिशि नालन्दा नामबाहिरिका आसीत् , सा चानेकभवन. मल्लाय, समर्थ इत्यर्थः , लोकोत्सरेऽपि " नालं ते तई शतसन्निविष्टा-अनेकभवनशतसंकीर्णेत्यर्थः ॥१॥ सूत्र । ताणाए वा सरणार वा"। अन्यैरप्युक्तम्-"द्रव्यास्तिकरया
* ( नालन्दा चैवं व्युत्पाद्यते-प्रतिषेधवाचिनो 55रूढः, पर्यायोयतकार्मुकः। युक्तिसमाहवान् वादी, कुवानकारस्य तदर्थस्यैवालंशब्दस्य • हुदाचू दाने ' इत्ये.
दिभ्यो भवत्यलम् ॥१॥" अयं प्रथमोऽलंशब्दार्थों भवति, तस्य धातोर्मीलनेन नालं ददातीति नालन्दा । इदमुक्तं भ. खलुशब्दो वाक्यालङ्कारे, द्वितीयस्त्वर्थोऽलङ्कारे-अलङ्कार वति-प्रतिषेधप्रतिषेधेन धात्वर्थस्यैव प्राकृतस्प गमनास्ल. विषये भवेत् , संभावनायां लिङ्, तद्यथा-अलवतं देव. दाऽधिभ्यो यथाऽभिलषितं ददातीति नालंदा-राजगृहनगर. देवेन स्वकुलं जगच्च नाभिसूनुना इत्यादि । तृतीयस्त्ववंबाहिरिका,तस्यां भवं नालन्दीपमिदमध्ययन, अनेन चाऽभि. शब्दार्थः प्रतिषेधे शातव्यो भवति , तद्यथा-प्रलं मे गृह धानेन समस्तोऽप्युपोधात उपक्रमरूप आवेदितो भवति. वासेना तथा 'अलं पापेन कर्मणा ।' उक्त च-" असं कु. तत्स्वरूपं च पर्यन्ते स्वत एव नियुक्तिकार: पासावश्चिज्जे' तीर्थैरिह पर्युपासितै-रलं वितर्काऽऽकुलकाहलैर्मतैः। अलं च मे इत्यादिगाथया निवेदयिष्यतीति ।
कामगुणैनिषेधित भयंकरा ये हि पर चेहच॥२०२॥" साम्प्रतं सम्भविनमशब्दस्य निक्षेपं नादौ परित्यज्य (मलसूत्र (तत्थ) तस्यां च नालन्दायाम् लेपो नाम 'गृहपतिः' कतुमाह
कुटुम्बिक पासीत् स चाऽऽत्यो दीप्त:-तेजस्वी वित्तः सर्वजनहामअल ठवणअलं, दबलं चेव होइ भावमलं ।
विख्यातो विस्तीर्ण विपुलभवनशयनाऽऽसनयानवाहनाss.
कीणों बहुधनबहुजातरूपरजतः,भागेगा:-अर्थोपाया यानएसो मलसद्दम्मि उ, निक्खेवो चारविहो होइ ॥२०१|| पात्रोष्ट्रमरालिकाइयः,तथा प्रयोजनं प्रयोगः-प्रायोगिकतत्र-प्रमानोनाः प्रतिषेधवाचकाः। तद्यथा-अगौः अघट. स्वं तैरायोगप्रयोगैः संप्रयुक्तः-समन्विता, लथेततश्च वि. त्याधकारःप्रायो द्रव्यस्यैव प्रतिषेधवाचीति अलं दानेन स. क्षिप्तप्रचुरभक्तपानो बहुदास्याऽऽदिपरिवृतो बहुजनस्याप. हास्य प्रयोगाभावः, माकारस्त्वनागतक्रियाया निषेधं वि.
रिभूतश्वासीत्। तदियता विशेषणकदम्बकेनैहिकगुणाऽऽवि. धत्ते, तद्यथा-मा कार्बस्त्वमकार्य, मामस्थाः संस्थानो, यु.
करणेन द्रव्यसंपदभिहिता ॥२॥ मदधिष्ठितदिगेय वीतायेत्यादि । नोकारस्तु देशनिषेधे सर्व
अधुनाऽऽमुसिकगुणाऽऽविविन निषेधे च वर्सते, तद्यथा-नोघटो घटैकदेशे घटैकदेशनि
भावसंपदभिधीयतेषेधेन, तथा हास्याऽऽदयो नोकायाः कषायमोहनीयैकदेश- से णं लेवे नाम गाहावई समणोवासए यावि होत्या, भूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाऽभिधायी, त.
अभिगयजीवाजीवे जाव विहरइ, निगंथे पावयणे नियथा-न द्रव्यं न कर्म न गुणोऽभावः, तथा नाकर्ष, न क रोमि, न करिष्यामीत्यादि । तथाऽन्यैरप्युक्तम्
संकिए निखिए निम्धितिगिच्छे लद्धढे गहियढे पुच्छि"न (नैव) याति न तत्राऽसी-दस्ति पश्चानवांशवत् ।।
यढे विणिच्छियहे अभिगहियढे अढिमिजापेम्माणुरागरते, जहाति पूर्व नाऽऽधार-महो व्यसनसंततिः ॥१॥" अयमाउसो! निग्गये पावयणे अयं अट्ठ अयं परम सेसे
२७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org