________________
पेच्छ
( १०७६) पूरिम
अभिधानराजेन्धः। ४ उभयेन वंशशलाका दिमयपजरादि पूर्यते । रायल्लघुः । सो अंतत्रो जमो कालो।" पाइ० ना०२४ गाथा। च्छिद्रे निषेशन पूर्यते । जं०१ वक्षः। जी । येन कूर्ताऽऽदि वा | पेंड-देशी-खण्डवलययोः, दे० ना०६ वर्ग ८१ गाथा । पूर्यते। शा०१शु०१. दशा० । श्राचा० । पित्तलाऽऽदिरा रेशी-तरुणे. पण्डे, देखना०६ वर्ग ५३ गाथा। मयप्रतिभाषद्भरिमे पदार्थ, ग०२ अधिः । अनु । मा० । भाचा।
| पेंडधव-देशी-खड़े, दे० ना.६ वर्ग ५६ गाथा। परिमा-पूरिमा-स्त्री० । गान्धारग्रामस्य तृतीयमूर्छनायाम् , पंडवाल-देशी-पिण्डीकृतार्थे, दे० ना.६ वर्ग ५४ गाथा। स्था०७ ठा।
पेंडल-देशी-रसे, दे० ना० ६ वर्ग ५८ गाथा। परी-देशी-तन्तुवायोपकरणे.देना.६ वर्ग ५६ गाथा।
| पेंडार-देशी-गोपे, देवराजस्य महिषीपाले, दे० ना०६ धर्ग रोट्टि-देशी-अवकरे, दे० ना० ६ वर्ग ५७ गाथा ।
५८ गाथा। प्रलिय-पूलित-न। तृणसमुदायग्रन्थौ, नि०चू०१ उ०। पेंढा-देशी-मये, दे० ना०६ वर्ग ५० गाथा । पूर्व-पुप-पुं० । अपूपे, (पुत्रा) वृ०१ उ०३ प्रक।
। पेइयंग-पैतृकाङ्ग-न० । शुक्रविकारबहुले शरीराने, भ०। पूवलग-पूपलग-पुं०। मिष्टपूपे, नि० चू०१उ।
करणं भंते ! पेइयंगा पमना । गोयमा! तो पेइयंगा पलिकाखायय-पलिकाखादक-पुंग भाषणवेलायां चवच परमत्ता। तं जहा-अहिअद्विमिजाकसमंसुश्मिथु) रोमनहे । वाशब्दकारके.वृ० १३०३ प्रक०। (पूपलिकाखादकस्य स्वरू.
(पेइयंग त्ति) पैतृकाङ्गानि, शुक्रविकारबहुलानीत्यर्थः । पम् 'पडिबद्धसिजा'शब्देऽस्मिन्नेव भागे ३३० पृष्ठे गतम्) पविगा-पूपिका-स्त्री० । तिलमोदके, नि० चू०१६ उ०।
(अट्टिमिंज त्ति) अस्थिमध्यावयवः, केशाऽऽदिकं बहुसमा.
नरूपत्वादेकमेव । उभयव्यतिरिक्तानि तु शुक्रशोणितयोः सम. पूस-पुष्य-j | "लुप्त-य-र-व श ष-सां श-ष-सा दीर्घः"८।१।।
विकाररूपत्वात् पितृमात्रोःसाधारणानीति । भ०१ श०७ उ०। २॥ रति तुपमकारापूर्वग दीर्घः। पा०१पाद | पृहस्पति- कम-पीयप-न। " एत्पीयुषाऽऽपीड-विभीतक-कादशह। देवताके नक्षत्रभेदे,अनु० । स्था०।"दो पूसा"। स्था०२ ठा०३ उ०। ज्यो। सातवाहन-शुकयोः,देना०६ वर्ग ८० गाथा।
| श"॥८॥१॥१०५॥ इतीत एत्वम् । 'पेऊसं।' अमृते, प्रा. पषन-पुं। सूर्य,स्वमामण्याते देवविशेषे,जं०७वक्षन ति।
१पाद। पुष-धा। पुटी, "रुषाऽऽदीनां दीर्घः" ।। ४।२३६ ॥ इति
पेक्षण-प्रेकण-न । इशिरुत्प्रेक्षणे । प्रत्यक्षस्य प्रकृऐ चेक्ष. पुषो दीर्घः । 'पूसर।' पुष्यति । प्रा० ४ पाद ।
णे, प्रा०४ पाद । पुस-पूष्यक-पुं० । शुके, "कणाल्लो सत्रो कीरो।" पा.पेक्खिदं-प्रेक्षितम-श्रव्य । द्रष्टुमित्यर्थे, "श्रमञ्चलक्खशं पेइ० ना० १२५ गाथा ।
क्खि, इंदाप्यव प्रागश्चदि "। (३०२ सूत्र ) प्रा० ४ पाद । पसगिरि-पुष्पगिरि-पुं० । गिरिभेदे, कल्प०१अधि०१क्षण।विय-प्रकिन-त्रिका प्रत्यपेक्षिते. नि० च० २ उ०। प्र. पुसफली-पुष्पफली-खी० । वल्लीभेदे, प्रशा० १ पद ।। वलोकने, व्य०१० उ० । स्था। पुसमाणव-पुष्पपाणव-पुंज नग्नाऽऽचार्य,शा०१७०१ अ न-प्रेत्य-अध्य० । जम्मान्तरे, प्राचा० १६० १०। पर. मागधे, कल्प०१ अधि०५क्षण । ०। भ०।
लोके, विशे० । सूत्र। पूसमित्त--पुष्पमित्र-पुं० । तगरायां नगर्यो कस्यचिदाचार्यः
पेच्चभव-पत्यभव- जन्मान्तरे,शा०१ श्रु०१०। विशे। स्य स्वनामख्याते शिष्ये, व्य०३ उ०। सावर्धननगरराज
(अथ विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविश. मुण्डिपकाराजोपदेशकवसुभूत्याचार्यशिष्ये, यहुश्रुते, प्रा०
ति न प्रेत्य संझाउस्तीत्यादिवेदवाक्यजनितसन्देहभाज इन्द्र च०४मा आयरक्षितसूरिशिध्ये, तद्गच्छे हि त्रयः पु.
भूतेः 'माता' शम्ने द्वितीयभागे १७६ पृष्ठे समाधानम्) पमित्रा:-तुर्थलिकापुष्पभित्रः, वखपुष्पमित्र, घृतपुष्पमित्रः | श्चेति । भाष०१० । आ० ० । थूणानामसनिवेशजा.
पेच्चभाव-प्रेत्यभाव-पुं० । संसारे, स्था० । परलोकसद्भावे, ते ब्राह्मणविशेषे वीरजिन पूर्वभवजीबे, श्रा० चू०१०। सूत्र.१७० १२ प्र.। पूसमित्तिय-पुष्पमित्रीय-पुं० । स्थविराद्वारीतसगोत्राभिर्गः पञ्चभाविय-प्रेत्यभाविक-त्रि० । प्रेत्य-जन्मातरे भवति शु. तस्य चारणगणस्य चतुर्थे कुले, कल्प० २ अधि० ८ क्षण। फलतया परिणमयतीत्येवंशीलं प्रेत्यभाविकम् । जन्मा. पूसाण-पूषन्-पु०। पुस्यन आणा राजवच्च " ॥८॥३॥ न्तरे शुभफलजनके, प्रश्न०१संब० द्वार। ५६॥ इति पुंल्लिो वर्तमानस्थानन्तस्य स्थाने प्राणाऽऽदेशः। पेच्चममा-प्रेत्यतंबा-सी० । मृत्वा पुनर्जन्मनि, प्रा० म० 'पुसाणो।' सूर्ये, प्रा. ३ पाद ।
१०। प्रवण-प्रेतवन-न । श्मशाने, “पेश्रवणं पिउवणं मसाणं
पेच्छ-दृश-धा० । प्रेक्षणे, "शो निच्छ-पेच्छाषयच्छाच।" पाइना० १५८ गाथा ।
वयज्झ-बज-सव्वव-देक्खौ अक्वायफ्नावअक्सा-पुलोएपेमाल-देशी-प्रमाणे, दे० ना० ६ वर्ग ५७ गाथा।
पुलए-निश्रावास-पासाः" ॥८।४।१८१॥ इति हशेः मेशाहिव-प्रेताधिप-पुं० । यमे, " पेत्राहियो कयंतो, कीणा पेच्छाऽऽदेशः। पेच्छ।' पश्यति । प्रा०४ पाद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org