________________
(१०७८) पूयाभत्त अभिधानराजेन्डः।
पूरिम चेतितं, कृतं चत्येकार्थः । प्राभृतिका प्रहेण कमिति एका-पयारिह-पृचाई-त्रि.। पूजामईतीति पूजाऽई। पूजयितुम, थें । उपकरणं-वस्त्राऽऽदिकं, वस्त्रं, चेह क्षौमिकं गृह्यते, तच्च | प्रा. म०१ अ०। परिधानं प्रावरणं वा पूज्यानां दातव्यम् । श्रादिग्रहणात्पाखरिडनः प्रतिग्रहो वा कम्बलं वा, एकादशप्रतिमा प्रतिपित्सो
पूयाविहि-पूजाविधि-पुं० । पूजाप्रतिपादके स्वनामख्याते वा रजोहरणं दातव्यम् । एवमादिको यावान् विभागो घटते,
ग्रन्थे, ध०२ अधि। यद्वा-यद्यस्योपकरणं योग्यं तद्वतव्यम् ।
पूयासकार-पूजासत्कार-पुं०। पूजा स्तवाऽऽदिरूपा तत्पूर्वक: निद्रिय कडं च उक्को-सकं च दिमं तु जाणसु णिसहूँ।
| सत्कारो वस्त्राभ्यर्चनम् । पूजायां वा आदरः पूजासत्कारः।
स्तवाऽऽदिरूपे सत्कारे स्था० ६ ठा०। भुत्तुन्वरियं पडिहा-रितं तु इयरं पुणो चनं ।। ३५६ ।। निष्ठितं कृतमित्येकोऽर्थः, यद्वा-यदुत्कृष्टं वस्त्राऽदि
| पूयासकारथिरीकरणट्टया-पूजासत्कारस्थिरीकरणार्थताप्राप्तमितिकृत्वा निष्ठितमुच्यते । यत्तु इत्तं तभिसृष्टं जानीहि ।
स्त्री०। पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेती, अस्थिरयोः भुक्तोद्वरितं भूयोऽस्माकं प्रत्यर्पणीयमिति यत्प्रतिक्षातं तत्प्रा.
पूजासत्कारयोः स्थिरीकरणाथै, भ०१५ श० । तिहारिकम् इतरत्पुनरप्रातिहारिकं सागारिकेण भक्तभुपकर. | पूयासकारलाभट्टि (ण)-पूजासत्कारलाभार्थिन-त्रि• । पूजा-' पं वा यत् त्यक्त निर्देयतया दत्तमित्यर्थः । एवंविधं प्रातिहाऽद्यर्थः क्रियासु प्रवर्तमाने, सूत्र०१.ध्रु०१६अ। रिकदत्तं शय्यातरपिण्ड इति कृत्वा न गृहीतव्यम् । सूत्रम
पूयाहज-पूजाऽऽहार्य-त्रि०ा पूजितपूजके,स्था०५ ठा०३०॥ सागारियस्स पूयाभत्ते उद्देसिए चेइए. जाव पाडिहा- पूर-पूरि-धा० । प-णिच् । पूरणे, "पूरेः अग्घाडाग्धवोद्धमा रिए, तं नो सागारियस्स परिजणो देजा, सागारियस्स
श्गुमाहिरेमाः"॥४॥ १६६॥ इति पुग्घाडाऽऽदयःपञ्चा.
ऽऽदेशा। अग्घाडइ । उग्घवइ । उद्धमह । अमर भति पूया देखा, तम्हा दावए, नो से कप्पइ पडिगाहित्तए
रेमह । पूर । पूरयते । प्रा०४ पाद ।
पूर-पुं०। पूरणे,स्था०४ ठा०४ उ० । नदीप्रवाहे,पृ०४ उ०। अस्य व्याख्या प्राग्बत् । नवरम अन्यं न सागारिकजनो दद्यात् किं तु सागारिकस्य पूज्यः संबन्धी स्वाम्यादिर्दद्यात्,तथापि | पूरतिया-पुरयन्तिका-स्त्री० । पर्षद्भदे, सा च यदा राजा निर्गन कल्पते, प्रातिहारिकतया दत्तमितिकृत्वा सागारिकपिण्ड. उच्छति तस्मिन् निर्गते यः कोऽपि महान् जनः स सर्वोऽमि स्वात्।
राशो ढोकते यावद् गृहं नायाति, सा पर्षत् पूरयन्तिका । सूत्रम्
बृ०१ उ०१प्रक०। सागारियस्स पूयाभत्ते उद्देसिए चेइयाए पाहुडियाए | सागारियस्स उवगरणजाए निट्ठिए निसट्टे अपाडिहारिए तिर्वती प्राणायामे, द्वा० २२ मा। तं सागारिओ देइ , सागारियस्स परिजणो देइ, तम्हा
पुरण-पूरण-न०। पूरेः ल्युट्। पालने,पारगमने "पारणं ति वा दावए, नो से कप्पइ पडिग्गाहित्तए ॥ २७॥
पूरणं ति वा पालणं ति वा पारगमणं ति वा एगट्टा।" प्रा. अयममातिहारिकतया सागारिकपिण्डो न भवति, परं चू०५०। पूरयतीति पूरणः। पूरके, विशे०। चमरस्यासागारिकस्तत्परिजनो वा ददातीति कृत्वा प्रक्षेपकाऽऽदि. सुरेन्द्रस्य पूर्वभवजीवे, जम्बूद्वीपे भारते वर्षे विम्यगिरिपा. दोषसद्भावान कल्पते।
दमूले वेभेलसन्निवेशे जाते गृहपती, भ० ३ श० २ उ०। सूत्रम्
उपा०। ('चमर' शब्द तृतीयभागे १९१२ पृष्ठे कथोक्का)
दशानां दशाहोणामष्टमे, अन्त० १ श्रु० १ वर्ग १०। सूर्य, सागारियस्स पूयाभत्तेजाव अपाडिहारिए तं नो सा
देना०६ वर्ग ५६ गाथा। सलिलावतीविजये धीतशोकाया गारियो देड, नो सागारियस्स परियणो देइ, सागारियस्स
राजधान्या नूपस्य बलस्य धारण्यां जाते पुत्रे च । ०१ पूया देइ, तम्हा दावए, एवं से कप्पा पडिग्गाहित्तए॥२८॥ ध्रु०००। अत्र सागारिकेण दृष्टं सरपूज्योऽप्रातिहारिकं ददातीति कृत्वा पूरयंत-पूरयत-न० । शब्दव्याप्तं कुर्वन्नित्यर्थः । तस्मिन्, कल्पते, परं द्वितीयपदे, नोत्सर्गतः।
कल्प०१ अधि० ३ क्षण। यत पाह
पूरित्तए-परयितुम्-अव्य० । पूरणं कर्तुमित्यथे, प्राचा. १ प्रयाभत्ते चेति', उवकरणे पिंट्रिते णिसट्टे य ।।
श्रु० ३ १०२ उ०। तं पिन कप्पति घेत्तुं, पक्खेवगमादिणो दोसा ॥३६॥
पूरिगा-पूरिका-स्त्री०। पूर्यते स्तोकैरपि तन्तुभिः पूर्णा भव. पूज्यानामर्थाय यद्भक्तं चेतितं-कृतं, यच्चोपकरणं निष्ठितं,
तीति पूरिका । स्थूलगुलमयपटे, जीत०।१०। तसेभ्यो निस्टममातिहारिकतया प्रदत्तं, तदपि न कल्पते प्रहीतुं, प्रक्षेपकाऽऽदयो दोषा भद्कप्रान्त कृता अभूवनिति । पूरिम-पूरिम-नापूरेण पूरणेन निर्वृत्तं पूरिमम् ।मृन्मये अनेक
| छिद्रवंशशलाकाऽऽदिपारेच । पत्रपुष्पैः पूर्यते। स्था०४.. वृ.२र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org