________________
(१०७७) पया अभिधानराजेन्द्रः।
पूयाभत्त क्षेपः। उत्स० ११ अ०। राहवणविलेवण' इति गाथात्रये ध्व-पयापणिहाण-पजाप्रणिधान-न० पूजा-अर्चनं तत्र प्राणधा. जाऽष्टमङ्गलको न दृश्येते,साम्प्रतं तु ध्वजाऽवसरे तु तो क्रि.
नम् । पूजां करोमि इत्येवंविधे ऐकाम्ये, पञ्चा०४ विषः । येयातां तत्र कि कारणमिति प्रश्ने, उत्तरम्-" राहवणवि.
पूयापामासग-पूजापञ्चाशक-न० । पूजाप्रतिपादके हरिभद्रलेवण" इत्यादिगाथामध्ये ध्वजाऽष्टमङ्गलकयोरुपलक्षणेन च
सूरिविरचिते पञ्चाशद्गाथाsseमके प्रन्ये, "विहिणा उकीर. ग्रहणं बोध्यं, यत आत्मीयानामवच्छिन्नपरम्परागत: स्नात्रा
मारणा, सब्बा वि अफलवई भवे चेद्रा हिलोइया वि किपु. अदिविधिनिर्मूलो न भवतीति सम्भाव्यते इति । सेन
ण, जिणपूमा उभयलोगहिश्रा॥॥"ध०२ अधिक। २ उल्ला० । सप्तदशभेदपूजाकरणं दिवसे शुद्धधति, किंवा रात्रावपीति प्रश्ने, उत्तरम्-सप्तदशभेदपूजाकरणं दिवस एष
पूयाभत्त-पूजाभक्त-न०। पूज्यानामर्याय निष्पादिते पूज्येभ्यः शुद्धथति, न तु रात्रौ । तीर्थाऽऽदौ तु यत् कदाचित् पूजाकरणं
प्रदत्ते भक्ते, वृ०। तत्तु कारणि कमिति । ११६ प्र० सेन०२ उम्ला०ा तथा सप्त. सागारियस्स पूयाभत्ते उद्देसिए चेइए पाहुढियाए , सादशभेदपूजायां क्रियमाणायां पूजां पूजां प्रति स्थालीमध्ये गारियस्स उवगरणजाए निहिए णिसट्टे पाडिहारिए तं साकलशो ध्रियते, न वेति प्रश्ने, उत्तरम्-पूजां पूजां प्रति.
गारिओ देइ, सागारियस्स परिजणो देइ, तम्हा दावए, नो स्थालीमध्ये कलशो धरणीय एवंविधनियमो क्षातो नास्ति ।
से कप्पइ पडिग्गाहित्तए ॥ २५ ॥ यदा यद्वस्तुनः पूजा तदा तद्वस्तुमोचनप्रवृत्तिः स्थालीमध्ये रश्यत इति । २११ प्र० । सेन० ३ उल्ला० । चतुर्दशीपूजां कृत्वा
अथास्थ सूत्रस्य का सम्बन्धः १, इत्याहस्थालीमध्ये प्रदीपं मुक्त्वा ऊर्द्धस्था मायन्ति,किं तत्र प्रदीपा. दो हिमपछिम, न कप्पते कप्पए य इति वुत्तं । धिकारोऽस्ति अथवा-नास्तीति प्रश्ने,उत्तरम्-चतुर्दशीपूजातः इदमन्ने पुण भावे, अमोच्छिम्मम्मि पडिसिद्धं ॥३५॥ पश्चात् स्थालीमध्ये प्रदीपो मुच्यते एवेति ज्ञातो नियमो ना. द्रव्यतः-छिन्न-विभक्तं सदंशिकाद्रव्यं कल्पते तदेवाच्छि. स्तीति । २१२ प्र०ा सेन०३ उल्ला० । साधूनां भावपूजाक. श्रमविभक्तं न कल्पते इति प्रोक्तम् । इदं पुनरम्यस्मिन् सूत्रे थिताऽस्ति.प्रतिष्ठादावजनराणाकाकरणे तुद्रव्यपूजा जा.
सागारिकस्याव्यवच्छिन्ने भावे प्रतिषिद्धं,न कल्पते इत्यर्थः। बते, तस्कधमिति प्रश्न, उत्तरम्-साधूनां बाहुल्येन भावपूजा,
अविसेसिमो व पिंडो, हेष्टिमसुत्तेसु एसमक्खातो।। श्राद्धानां च बाहुल्येन द्रव्यपुजा कथिताऽस्ति परमनका. म्तो मातो नास्ति । यतः श्रीस्थानातसूत्रे-"पूर नामेगे पू.
इह पुण तस्स विभागो,सोपुण उवकरण भत्तं वा ॥३५६॥ जावे" इति चतुर्भङ्गिकाऽस्ति, एतस्या अर्थकरणे यतीना.
अथवा-मधस्तनसूत्रेषु अविशेषितो भागरहित एष सा. मेकान्तद्रव्यपूजानिषेधोशातो नास्ति, यतोऽरागेण यतिप
गारिकपिण्ड पाख्यातः, इह पुन: प्रस्तुतसूत्रे तस्य सागातीनां पूजा क्रियते, साऽपि द्रव्यपूजा भवतीति । ४४७ प्र०।
रिकपिण्डस्य विभाग उच्यते । कथामत्याह-स पुनः-पिएड सेन० ३ उल्ला० । अथ ग० माणिक्यविजयकृतप्रश्नी तदुत्तरे
उपकरणं वा भवेत् , भक्तं वा । इत्यनेन संबन्धेनाऽऽयातस्याच-यथा श्राद्धः स्वहस्तेन पुष्पाणि बोदयित्वा पूजां करो.
स्य ( २५ सूत्रस्य) व्याख्या-सागारिकस्य ये पूज्याः स्वामितीति कुत्र प्रन्धेऽस्तीति प्रश्ने, उत्तरम्-श्रीशान्तिनाथ
कलाचार्याऽऽदयस्तदर्थ भक्कमशनाऽऽदि पूज्यभक्तम् । तत्रो चरित्रे श्राद्धो वाटिकातः स्वयं पुष्पाणि गृहीत्वा पूजां
देशः-संकल्पस्तेन निर्वृत्तमौदेशिकतानेव पूज्यानुद्दिश्य कृत. करोतीत्यक्षराणि दृश्यन्ते । ४७५ प्र० । सेन०३ उल्ला० ।
मित्यर्थः। ततस्तेषामेव प्राभृतिकायां तं चेतति,ढोकनीकृतमु.
पनीतमिति भावः । तथा सागारिकस्योपकरणजातं वस्त्रं कश्राद्धोऽभिमानेनान्यपूजास्पर्द्धया वा सप्तदशभेद पूमा करो.
म्बलाऽऽदिकं पूज्यानामर्थाय निष्ठितं-निष्पादितं, ततो निसृष्टं ति, तस्य किं फलं भवतीति प्रश्ने, उत्तरम् मुख्यवृस्याभि
पूज्येभ्यः प्रदत्तच्च-भक्तमुपकरणं, यतिभ्यः प्रातिहारिकदमानादिकं विना केवलवीतरागभक्त्या पूजा क्रियते, यदि तं भक्नावशेष सदिदं भूयोऽप्यस्माकं प्रत्यर्पणीयमिति भावः । कश्चिदभिमानाऽऽदिना पूजां करोति तदा तस्य न तथाविधं तदेवंप्रकारं संयतानां सागारिको वा दद्यात, सागारिकफलमिति । ४६२ प्र०। सेन०३ उल्ला। त्रिकालवेलायां पूजा स्य परिजनो वा दद्यात् , किं कल्पते न वेत्याह-तस्मात् या क्रियते सा त्रिकालपूजा कथ्यते, कारण विशेषे तु न्य पूज्यभक्तात् पूज्योपकरणाद्वा प्रातिहारिक दद्यात्, परं न नाधिककालेऽपि कृता सैव कथ्यते इति । सेन०४ कल्पते प्रति ग्रहीतुमिति सूत्राऽर्थः ॥ २५ ।। उल्ला। त्रिकालपूजाकरणे प्रभाते पुष्पमालादिनिर्माल्यम
अथ भाष्यम्पास्य सर्वस्नानेन पासपूजा क्रियते, अन्यथा वेति प्रश्ने, उत्त
संबंधी सामि गुरू, पासंडी वा वितं समुहिस्स । रम्-प्रभाते पुष्पामालादिनिर्माल्यमनपास्य श्राद्धा वासपू.
पूया उक्खित्तं ति य, पट्टगभत्तं च एगट्ठा ॥२५७ ॥ जां कुर्वन्तो दृश्यन्ते, सर्वस्नानकरणेऽप्येकान्तो बातो ना. स्ति, हस्तपादप्रक्षालनेन शुद्धयतीति । ३६७ प्र० । सेन०
सागारिकस्यैव यः सबन्धी पितृव्यमातुलाऽऽदियों वा तस्य
स्वामी प्रभुर्गुरुर्वा कलाऽचार्यः, यस्य वा पाखण्डिनो भक्तिः ४उल्ला०।
स पूज्य उच्यते, तं समुद्दिश्य कृतं सत्पूज्यभक्कमुच्यते, तत्र पूयाइ-पूजाऽऽदि-पुं० । पूजासत्कारप्रभृती, पञ्चा० ८ विष०। भेदपर्यायाच्या निर्वचनादेकाधिकाम्याह-पूज्यभक्तस्,उत्क्षि. प्याकम्म-पूजाकर्मन्-न० । पूजायाः कर्म पूजाकर्म । पूजाक्रि.
तभनं. पट्टकभक्कम्, एतान्ये कार्यानि पदानि । यायाम् , पूजैव कर्म । कृतिकर्मणि भाव०३१०। ( पूजाक
चेहय कडमेगहें, पाहुडिय पहेणगं च एगट्ठा । मौषि विधा किकम्म' शब्ने तृतीय भागे ५०८ पृष्ठेऽस्ति) उवगरणं वत्थादी, जाच विभागो उ जोग वा ।। ३५८ ॥
२७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org