________________
(२०७१) पूऽकम्म अनिधानराजेन्ः।
परकम्म भागमे निषिध्यते, ततश्चोदक श्राह-सुन्दर युक्तमेनां पूर्ति | परित्यागानम्तरं प्रस्फोटनं कृत्वा हस्तेनाऽऽस्फालनाऽऽदिना बर्जयितुं, तकि नागमे निषिध्यते । एवं परेणोक्के मुरुः । सर्वानयाधाकम्मावयवानपसार्य प्रकृते 'कल्प'कल्पत्रये यन् भणति
गृहीतं तत्सूचमतिर्भवति,कतिपयोद्धरितसूक्ष्माऽधाकर्मावय. इंधनधूमेगंधे-अवयवमाई न पूइयं होइ ।
पमिश्रणसम्भवात् , तस्य च सूक्ष्मपूतेः परिहरणं धावना55. जसि तु एस पूई, सोही न वि विज्जए तेसि ।।२५८॥
दिभिःकिमुक्तं भवति?-पात्रस्याऽऽधाकर्मिकपरित्यागानम्तर अत्रापि पदयोजना प्रागिव । ततोऽयमर्थ:-इन्धनानाराव.
कल्पत्रयधावनेन प्रक्षालनं क्रियते तई सूचमपूतिनं भवति, पवधूमगन्धवाष्पैराधाकर्मसम्बन्धिभिर्मिकं पूतिनं भवति,
तत एवं सूचमपूर्तः परिहरणमपि घटते, तस्मादिदमेव सु. येषां तु मतेन पूतिर्भवति तेषां मतेन साधोः शुद्धिः
चमपूतिस्वरूपमुच्यतामिति भावः। तदेतवयुक्तम् । यत इयं बा. सर्वथा न विद्यते।
दरपूतिरेख, तथाहि-गृहीतोऽस्ति तस्याऽधाकर्मणः सस्कैः एतदेव भावयति
स्थूलैः सिकथाऽऽद्यवय वैः, तम्मिकं सस्कथं स सूक्मपूतिः । इंधनगणीअवयव, धूमो बफ्फो य भन्मगंधो य । सव्वं फुसंति लोयं, भन्नइ सव्वं तमो पूई ।। २५६ ॥
धोयं पि निरावयवं, न होइ पाहच्च कम्मगहणम्मि। इन्धनान्यवयवाः सूक्ष्मा ये धूमेन सहाहश्यामाना गच्छ
न य अहव्वा उ गुणा, भन्नइ सुद्धीको एवं ।।२६४|| स्ति, तथा धूमो बाष्पोऽन्नगन्धश्च, पते सर्वेऽपि प्रसरता कदाचित् 'कर्मग्रहणे' प्राधाकर्मिकग्रहणे सति तत्परिस्या. किल सकलमपि लोकं स्पृशम्ति, तत्पुतलानां सकलमपि गानम्तरं पश्चात् ' धौतमपि' प्रक्षालितमपि पा सर्वधान लोकं यावदमनसम्भवात् , ततस्तवाभिप्रायेण सर्वमपि पू. निरवययं भवति, पश्चादपि गन्धस्योपलभ्यमानत्वात् , अथ तिरापद्यते, तथा च सति साधोः कथं शुद्धिः? इति । गन्ध एवं केवल उपलभ्यते न तु तदवयनः कश्चिवस्तीति अत्र परः प्रागुक्तविरोध दर्शयन् स्थपक्षं समर्थयति- वूषे, तत पाह-न च 'अद्रव्याः ' द्रव्यरहिताःगुणाः गनणु सुहुमपूइयस्सा,पुवुधिहस्सऽसंभवो एवं । म्धाऽऽदयः सम्भवन्ति । ततो गन्धोपलम्भावयश्पं तत्र इंधणधूमाइहि, तम्हा पूइ त्ति सिद्धिमियं ॥ २६०॥
धौते ऽपि केचन सूचमा अवयवा द्रष्टव्याः, ततो भएयते-'ए. मनु यदीन्धनान्यवयवाऽऽदिभिः पृतिर्न भवेत् , एवं सति
बमपि' अपिरन्न सामागम्यते, भवत्परिकल्पितमकारणा' ताई पूर्वोहियस्य "भाषम्मि उ बायरं सुहुमं" इत्येवमुक्तस्य
पि कुतः सूचमपूतेः 'शुद्धिः' परिहारो ?, नैव कथञ्चन इति सूचमपूतेरसम्भवः प्रामोति, मन्यस्य सूचमपूतेरभावात्
भावः, तस्मात्पूर्वोक्त एव सूक्ष्मपूतिः, तस्य च प्रक्षापनामात्र,
न तु परिहरणं कत शक्यमिति स्थितम् । ननु यदि स परतस्मात् सिद्धमिदं यदुत इन्धनधूमाऽऽविभिः सम्मिश्रं पूतिः |
मार्थतः सूक्ष्मपूतिस्ततस्तस्याऽपरिहारे नियमावशुद्धिः प्रामो. सूक्ष्मपूतिरिति । अत्र गुरुराह
ति.सोऽपि च सूक्ष्मपतिः सकललोकव्यापीष्यते, गन्धाऽऽदि. चोयग ! इंधणमाई-हि चउहि वी सुहुमपूइयं होइ ।
पुद्रलानां क्रमेण सकललोकव्यापनसम्भवात् , ततो यदा त.
का वा काप्याधाकर्मसम्भवे सर्वेषामपि साधूनामशुद्धिप्रामो. पनवणामित्तमियं, परिहरणा नरिथ एयस्स ॥ २६१ ॥
तीति,नेष दोषो,गन्धाऽऽविपुलामां बरणभंशाऽऽपावमसाम. 'हे चोदक!' प्रेरक! इन्धनाऽऽदिभिः' इन्धनान्यवयवधू- ायोगात् . न चैतदनुपपत्र, लोकेऽपि तथा दर्शनात् । मबाष्पगन्धैश्चतुर्भिरपि स्ट; सूक्ष्मपूतिर्भवति, नात्र कश्चिति
तथाहिबादः, पनामेव च सूक्ष्मपूतिमधिकृत्य प्रागुतम् ( भावम्मि लोए वि असुइगंधा, विपरिणया दूरभो न दसति । उ पायरं सुहुमं इति) केवलमिदं सूचमपूतिस्वेन भणनं प्र.
न य मारंति परिणया, दूरगयाभो विसावयवा ॥२६॥ बापनामा, परिहणं पुमस्तस्याः सूक्ष्मपूतेर्नास्ति , भ.
लोकेऽपि प्रशुचिगन्धा, अशुविसरका गन्धपुतला दूरत शक्यत्वात्। एतदेव प्रपञ्चयति
भागता विपरिणताः सन्तः स्पृष्टाः अपि 'म तुष्यन्ति 'ग सज्झमसउझं कज्जं, सज्झं साहिज्जए न उ असज्झ।
स्पृष्टिदोषमशुचिस्पर्शनरूपं लोकप्रसिखं जनयन्ति, नबि.
पावयषा भपि दूरगताः सन्तः 'परिणताः' पर्यायान्तरमा जो उ असज्झं साहर,फिलिस्सइ न तं च साहे।।२६।।
पना मारयन्ति. तहाण्याधाकर्मणः सम्बन्धिनो गन्धाऽदि. इह विविध कार्य साध्यमसाध्यं च शक्यमशक्यं चेत्यर्थः, पुद्रलापूरता समागच्छन्तो विपरिणता नपरयमाणाम् तत्र सायं साध्यतेमस्वसाध्य,यस्वसाध्यं युष्मारशा साथ, विनाशयितुमीशा, नाग्याधाकर्मसंस्पर्शलक्षणं दोषं जनव. पति स नियमात् क्लिश्यते, नब तस्काय साचयति, मषि. न्तीति। चमानीपायत्वात् एषोऽपि वानम्तरीला सुधमपूतिरशक्य. तदेवमिन्धनाऽऽषयवापेक्षया यः पूपमपूतिस्तमपरिहार्य परिहार, ततोन परिहियते।
प्रतिपाद्य सम्प्रति शेषद्रव्यपूर्ति परिहार्य प्रतिपादयतिसम्प्रति पर "वायाम ति"समर्थयमानोऽपरं सूमः | सेसेहि उदबेहि, जावइयं फुसइ तत्तियंपूर।। पूर्ति तस्य परिहरणं च शक्यं प्रतिपावयति
लेवहि तिहि उपई, कप्पा कप्पे कर तिगुये ॥२६६।। माहाकम्मियभायण-पप्फोडण काय अकयए कप्पे ।
शेषैः धनाऽऽद्यवयषव्यतिरिक्तः शाकलपणाऽऽविभिर्यावत् गहियं तु सुहुमपूर्व, धोषणमाईहि परिहरणा ॥२६॥ | स्थास्याविपरिमितं द्रव्यं स्परं भवति तावत्प्रमाणं पूति तथा या भावने हीतमायाकर्म बसिन् मानने भाषाकर्म त्रिमिााविसमावना-बारा किला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org