________________
पूश्कम्म
(१.७०) श्रभिधानराजेन्डः।
पूकम्म तानि च सरियामाकम्माऽऽविरूपाणि द्रष्टव्यानि, सर्वत्रापि | नया दिशा अन्यस्याप्युपकरणस्य पृतित्वं भावनीयं, तत्र व तृतीया सप्तमी । ततोऽयमर्थः-एतैः सम्मिश्रं शुद्धमपि चुहयुखाविषये कल्प्याकल्प्यविधिरनन्तरमेवोक्तो दाबहयवथनाऽऽदितत् पूतिः,तत्र चुल्ल्युखाम्या मिश्रिताभ्यां कृत्वा स्तके वाऽऽधाकर्मणि पूतिरूपे वा स्वयोगेन स्थास्या बहिरमधमेन । यद्वा-तब स्थापनेन, तथा 'डाय'वाकालवणं हि- कृते स्थाल्यां स्थितमशनाऽऽदि कल्पते, न तु तेन सम्मिश्र. अब प्रतीतम्, पौराधाकर्मि कैः सम्मिथ पूतिः । तथा
मिति । संक्रामणस्फोटनधूमैः' इति, तत्र संक्रामणम्-प्राधाकर्म.
'सम्प्रति' "ददी बूढे य" इति व्याविख्यासुराहभक्ताऽऽदिवरपिटते स्थास्यावौशुद्धस्याशनाः पवनं मोच. दवीछूढे त्ति जं वुत्तं, कम्मदनीऍ जं दए । मंबा,यद्वा-दाकहस्तेनाऽऽधाकर्मणाऽन्यत्र स्थाल्यां सश्चारणं, कम्मं घट्टिय सुद्धं तु, घट्टए हारपूइयं ॥ १५४ ।। स्फोटनम् प्राधाकर्मणा राजिका मदिना संस्कार करणं धूमः | 'दब्बी छूढे'(२५०) इति यत् प्रागुतं तस्यायमर्थ:-'कर्मदा , हिन्वादिसस्को बधारः।
आधार्मिकदा यत् शुद्धमप्यशनाऽऽदिकं घट्टयित्वा द.. एनामेव गाथा व्याचिण्यासुः प्रथमत उपकर- दाति तद् - श्राहारपूतिः' भक्तपूतिः । सा घेर्वी स्थाल्या: खशवं व्याख्यानयति
सकाशानिष्काशिता तर्हि स्थात्याः सत्कं कल्पते, यद्वा. सिज्झतस्मुवयार, दिजंतस्सव करेइ ज दन्छ ।
मा भूवाधाकर्मिकी दर्वी, केवलं शुद्धयाऽपि दा यदि तं उवकरणं चुल्ली, उक्खा दवी य डोयाई ॥ २५१ ।।
पूर्वमाधाकर्मिकं घट्टयित्वा' चालयित्वा पश्चादाधाकर्मा.
वयवखरण्टितया यदपरं शुद्धमपि भक्कादिकं ययति, घ. (पिं० ) (अस्याः व्याख्या ' उवगरण' शब्दे २ द्वितीयभागे
दृयित्वा च ददाति तदप्याहारपूतिः। अस्यां च दयों स्था८७७ पृष्ठे गता।)
ल्या निष्काशितायामपि पाश्चात्यं स्थालीभक्तं न कल्पते, तत्र चुल्ल्युस्खयोः स्थितमशनाऽऽदिकमाश्रित्य कल्प्याक
प्राधाकर्मावयवमिश्रितत्वात् । लण्यविधिमाह
"डाए" (२५० गा०) इत्याधुत्तरार्द्ध व्याविख्यासुराहचुल्लुक्खा कम्माई, प्राइमभंगेमु तीसु वि अकप्पं ।। अत्तटिय पायाणे, डायं लोणं च कम्म हिंगुं वा । पडिकुटुं तत्थऽत्थं, अन्नत्थगयं अणुनायं ॥ २५२॥ तं भत्तपाणपूई, फोटण अन्न व जं छुडइ ॥ २५५ ॥ पहचुल्ल्युस्खे कदाचिद् द्वे अप्वाधाकर्मिके श्राधाकर्मिक- संकामेउं कम्म, सिद्धं जं किंचि तत्थ छूढं वा । कर्दमसम्मिधे वा भवेतां, कदाचिदेकतरा काचित् , तत्र च अंगारधूमि थाली, वेसण हेढा मुणिहि धूमो ।। २५६ ॥ भङ्गाश्चत्वारा, तद्यथा-चुल्ली प्राधाकर्मिकी उन्ना च १, चु. आत्मार्थम् आदाने' तक्राऽऽदिपाकारऽऽम्भकरणरूपे सति ल्ली प्राधाकर्मिकी नोखा २, उखा प्राधाकर्मिकी न चुल्ली ३, यदाधाकर्मिक डायं ' शाकं, यदि वा-लवणं, यद्वा-हिङगुः, नोखा प्राधाकर्मिकी नापि चुल्ली ४। तत्राऽऽदिमेषु त्रिवपि अन्यथा स्फोटनं राजिकाजीरकाऽऽदि तत् तक्राऽऽदिकं तेन भनेषु रम्धनेनावस्थानमात्रेण वा स्थितमकल्प्यं पूतिदोषात्। सम्मिश्रं भक्तपानपूतिः। पतेन "डाए लोणे हिंग फोडणं" अकल्प्यस्यापि तस्य विषयविभागेन कल्प्यतामकल्पयतां इति व्याख्यातम् । तथा यस्यां स्थाल्यां राद्धमाधाकर्म तद. चाऽऽह-तत्र' चुल्ल्यादौ रन्धनेनान्यतो वाऽनीय स्थापनेन न्यत्र संकमध्य प्रतिक्षिप्य तस्यामेव स्थाल्यामकृतकल्पत्र. स्थितं सत् 'प्रतिकुष्टं' निराकृतम्, अन्यत्र गतं पुनस्तदेवा- यायां यदात्मार्थ सिद्धं किश्चित् , यद्वा-तत्र प्रक्षिप्तं तदपि नुहातं तीर्थकरादिभिः। इयमत्र भावना- यदि तत्र राद्ध- भक्तपानपूति, अनेन "संकमणं, " ति व्याख्यातं. तथा 'म, अथवा-अन्यतः समानीय स्थापितं ततो यदि तदेवा 'अङ्गारेषु' नि माग्निरूपेषु । वेसने ' बेसनग्रहणमुपल. न्यत्र स्खयोगेन नीतं भवति न साध्वर्थ तहि कल्पते ।। कणम् तेन बेसनहिगुजीरकादौ प्रतिते सति यो धूम तदेवं चुल्ल्युखास्थितस्य करण्याकल्प्यविधिमुपदय, सम्प्र. उच्छलति स बेसनाङ्कारधूम इति ज्ञातव्यं, पूर्वगाथायां ति चुल्ल्यागुपकरणानां पूतिभावं विदर्शयिषुः "चुल्लुक्व
धूम इत्यस्य पदस्यायमों भावनीय इत्यर्थः बेसनलिया डोप"(२५०) इति पूर्वोकगाथाऽवयवं व्याख्यानयति
शब्दस्य च व्यस्तः सम्बम्ध आर्षत्वात् , अङ्गाराऽऽदीनां च कम्मियकद्दममिस्सा, चुल्ली उक्खा य फडगजुया उ।
मध्ये एक खे त्रीणि वाऽधाकर्मिकाणि द्रष्टव्यानि, अनेन च
धूमेन या व्याप्ता स्थाली तक्राऽऽदिकं वा तदपि पूतिः । उक्ला उवगरणपूइमेयं, ढोए दंडे व एगयरे ।। २५३ ॥ बांदरपूतिः। आधार्मिकेन कईमेन या मिश्रा । किमुक्तं भवति ?-कि
अथ सूक्ष्म पूतिमाहयता शुद्धेन कियता चाधाकर्मि केण या निष्पादिता चुली
इंधणधूमेगंधे-अवयवमाईहि सुहुमपूई उ । उस्खा च सा प्राधाकर्मिककईममिश्रा, कथम् ? इति, पाह- सुंदरमेयं पूई. चोयग भणिए गुरू भणइ ।। २५७ ।। (फहगजुया उत्ति) अत्र हेतौ प्रथमा । ततोऽयमर्थः-यतः अत्रैकारवयस्य छन्दोऽर्थवादादिशब्दस्य व्यत्ययान्मकारस्य फह(के)गेन प्राधाकर्मिकेन कईमसूचकेन युता तत प्राधाक- चालाक्षणिकत्वादेवं निर्देशो द्रष्टव्या-'हन्धनधूमगन्धाऽऽद्यब. मिककर्दममिश्रा, ला इत्थंभूता उपकरणपूतिः, तथा 'डोए' यः, इति, इन्धनग्रहणं चोपलक्षणं.ततोऽलारा अपि गृह्यन्ते, इति । एकदेशे समुदायशब्दोपचारात् 'होय' इत्युक्त डो. प्रादिशब्देन च वाष्पपरिग्रहः। ततोऽयमर्थः-इन्धनालारायस्याग्रभागो गृह्यते, तस्मिन् , यद्वा-दण्डे एकतर- वयवधूमगन्धवाप्पैराधाकर्मसम्बन्धिभिः सम्मिश्रं यत् शु.. स्मिन्नाधाकर्मणि स दारुहस्तकः पूतिर्भवति , एवम । अमशनाऽऽदिकं तत् सूक्ष्मपूतिः। एषा च किल सूक्ष्मपूतिर्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org