________________
(१०६६) अभिधान राजेन्
पूइकक्षी
र्णी । उत्त० १ ० । सटितकर्याम् उत्त० । 'जहा सुखी पूइकसी ' उस० १ ५० । पूइकम्म- पूतिकर्मन् - न
- न० पूर्ति अपवित्रं तस्य कर्म, पवित्रस्य स पदमलनेन कर पूतिकर्म, योगा ऽऽद्यपि पूतिकर्म। पञ्चा०वि०सम्मानाऽऽचाकमोब यवसम्मिश्रे, दश०५ श्र० १५० । श्रधाकर्माऽऽद्यविशुद्धको यवयवेनाऽपि संपृक्ते, सूत्र० १० १९ अ० ग• । यथा शुचिः पोधोऽपि मद्यन्युनाऽशुचिः स्यात्तथा पूर्तिक विशुद्धाद्वारमपि धाकर्मियोगात् पूतिकं स्यात् । श्रयं तृतीयो दोषः । उस० २४ अ० । माचा० । पं० चू० । घ० । ० दर्श० । पं० व० । वृ० ।
पृतिश्चतुर्विधा तद्यथानामपूतिः नामस्थापने सुखान
सम्प्रति पूतिद्वारं स्थापनातिभिषपूतिय स्वाद्नाडत्य द्रव्यभावपूती प्रतिपादयतिपूर्वकम्पं दुविहं, दव्वे भावे य होइ नायब्वं । दम्म गम्मिय, भावम्मिय वायरं सुमं । २४१ • वृतिकम् पूतीकरणं द्विधा तथा ध्येयषि चर्यभावे भावविषयं तत्र धार्मिक गो मयोपलक्षितो धार्मिको दृष्टान्तः भाषा-बादरं, सूक्ष्मं च । इह यद् द्रव्यस्य पूतिकरणं तद् द्रव्यपूतिः, येग पुनर्द्वपेण मावश्य पूतिकरणं तद् द्रव्यमन्युपचाराद् भावपूयमाणमुपकरणाऽऽवि माचपूतित्येनामि श्रीमान विरु
तब प्रथमती द्रव्यपूतिलक्षणमाहघागुसमिद्धं, नंद अपव्ययं । पूचि परिहरि, ते जाणसुदव्य चि ।। २४४ ।। इह यत् पूर्व स्वरूपतो गन्धाऽऽदिगुणविशिष्टं' सुरभिगमध्यादिगुणविशिष्टमपि अरित्र सामपम्प पश्चाद चिगन्धद्रव्ययुक्तं सत् पूतिरिति परिइियते, तद् द्रव्यं जानीतिरिति ।
अत्रार्थ गाथाद्वयेनोदाहरणमाहगोडिनिसो पम्मी, सहाऍ मासश्रगमिता । समयसुरवल्लमीसं अजिन्न सन्ना महिसिपोहो ॥ २४५ ॥ संजयलित्तभत्ते, गोट्टिगगंधोत्ति बल्लवणियाश्रो । उक्खणिय अन्न छगणे- लिंपणं दन्त्रपूई उ ॥ २४६॥ समि नाम पुरं तत्र बहिण्याने समातिदेि कार्या मणिमो नाम पक्ष अन्यदा च तस्मिन् पुरे श्री तलकाभिधम शिवमुपतस्थे ततः कैश्चित्तस्य यक्षस्योपया चितकमहं यद्यस्मादशिषाद्वयं निस्तरामस्ततस्तवैकं वर्षमम्बाऽऽदिचापनिकां करिष्यामः ततो निस्तीर्णाः कथम पि तस्मादशिवात्तलि चमत्कारो यथा नूनमयं स प्रातिहार्यो यक्ष इति । ततो देवशर्माभिधो भाट कमदानेन पूजाकारको बनणे यथा वर्षमेकं यापदम्यादिषु प्रातरेव गोपल येन तत्र पवित्रभूतायां मागरोद्यापन तथैव तेन प्रति ततः कदाचि दयोद्यापनका भविष्यतीति कृत्या सभोपद सूर्येकस्यापि कुटुम्बिनो गोपारके गाय प्रवेश २६८
"
1
Jain Education International
पूइकम्म
तत्र च केनाऽपि कर्मकरेण रात्रौ मण्डकवल्लसुराऽऽद्यभ्यवहो जाताजी मित्रभागे स्मिथ गोपा
दुर्गम पुरीषं दस तस्योपरि मदि महिषी ममागत्य गणपोई मुक्तवती ततस्तेन स्थगित तदजी पुरीषं देवशर्मा न ज्ञातमिति देवशर्मा पोहं सकलमपि तथैव गृहीत्वा तेन सभामुपलिप्तत्रान् उद्यापनका कारिणश्च जना नानाविधमोदनाऽऽदिकं भोजनमानीय यावत् भोजनार्थ वर्षापविशन्ति तापातीरभिगन्धः समायातः, ततः पृष्टो देवशर्मा, यथा कुतोऽयमशुचिगन्धः समायाति ? इति । तेनोकं न जाने, ततस्तैः सम्यक परिभावयद्भिरुपलेपनामध्ये चाद्यवादवही जपलेपनमध्ये पुरीषमप इति ततः सबै भोजनमतकृत्या परित्यक्रम उपलेपनं च समूलमुत्खातम्, अन्येन च गोमयेन सभोपलेपिता, भोजनाऽऽदिकं चान्यत् पक्वा भुक्तमिति । सूत्रं सुगमं नवरं धर्म धार्मिकः ('समिय ' ति ) मराडकाः सज्ञा' पुरीपम् अत्र पंडुलेपनं यच तथ म्पस्तं भोजनादिकं तत्ख द्रव्यपूतिः। उक्ता इव्यतिः ।
.
अथ भावपूतिमाद
For Private & Personal Use Only
+
4
उग्गम कोडी अवयव - मित्तेरा वि मीसियं सुसुद्धं पि । सुद्धं पि कुइ चरणं, पूरं तं भावओो पूई ।। २४७ ॥ 'उद्रमस्य' उङ्गमदोषालय या कोटः विभागा श्रधा issदिरूपा भेदा इत्यर्थः । ताश्च द्विधा विशोधयोविशोधयश्च तत्रेदाविशोधयो प्राह्मा तासामविशोधि रूपाणामुद्रमोदीनामपि मिश्रितमादिकं स्वरूपतः 'सुशुद्धमपि ' उद्गमाऽऽदिदोषरहितमपि सत् यद् भुज्यमानं शुद्धमपि निरनिवारमपि पूर्ति करोति तदशनाऽऽदिकं भावपूतिः । ' उग्गमकोडी ' इत्युक्रम् । ततस्ता एयोमोटीरनिधिसुराह आहाकम्मुद्देसिय मी तह वापरा व पाहुटिया । पूई कोरो, उग्नमकोडी भवे एसा ।। २४८ ॥ आधा सफलं तथा औदेशिकं वावचिकं मुफ्त्या शेष कम्मौदेशिकं मिथं पादिसाधुबाद [च] प्राभृतिका पूति भावपूर्ति अध्ययपूरक धोतर मे घामका पा पति उस कोटिरविधिकोटिरूपा। तदेवं भावपूर्ति स्वरूपत उपदर्श्य सम्प्रति भेदत आहबायतु भावे व पूयं मबोच्छामि । उनगरणे भणपाये, दुनिया बावरं पूरं ॥ २४६ ॥ 'भावे' भावविषया] पूतिर्द्विविधा । तद्यथा-बादरा, सूक्ष्मा च। सूत्रे व नपुंसक निर्देशः प्राकृतत्वात्, तत्र सूक्ष्मां भाष पूतिमुपरि बाद पुनर्द्विधा तथया उपकरणे उपकरण विषया, 'भक्तपाने ' भक्तपानविषया ।
तत्र भक्तपानपूर्ति सामान्यतो व्याचिख्यासुगहलुलिया डोए, दबी छूटे यमीसगं पूरं । are लो हिंगू, संक्रामण फोडणे धूमे || २५० ॥ 'चुली' प्रतीता, 'उखा' स्थाली, 'डोय: ' बृहद्दारुहस्तकः, महांक इत्यर्थः, 'दव्वी ' लघीयान् दारुहस्तका, ए.
.
4
1
·
www.jainelibrary.org