________________
(१०६८) पुहवीचंद अभिधानराजेन्द्रः।
पश्कली एवं विचितिरीमो, अणुमोयंतीउ सुखभाषाभो ।
संजमगुणेण तुम्भे, विजयविमाणे सुरा समुप्पत्रा। पत्ताउ केवलसिरि, खणेण तामी वि सव्वानी ॥ ७२॥ महयं पुण सव्य, संजोगो पुण इहं जामो ॥ १६ ॥ तब्बेलं बिय जयरव-विमिस्सपडपडहसहभरियनहं। तो मज्झ उवरि गुरुभो, नेही तुम्हाण इय सुर्णताणं । चालतकमकुंडल-सुरमंडलमागयं तत्थ ॥ ७३ ॥
ताणं जायं जाई-सरणं तह केवलं नाणं ॥१७॥ परिषदम्वलिग, तं मुणिपवरं नह सुरसंघो।
तेलि पिकया महिमा, सुरवाणा भत्तिभारनमिरेण । केवलमहिम परमं, करे। हरिसं सुपडिपुत्रो ॥ ७४
जाओ परमाणंदो, नयरीप जणियजण पुज्जो ॥६॥ पळूण तं व चि. सुमंगला रयणसंचश्रो सिट्ठी।
अह सुधणसत्यवाहो, मुणीसरं नमिय पुच्छर एवं । गुरुसंवेगोषगो, संपत्तो झत्ति वरनाणं ॥ ७५ ॥
तुम्ह गुण सायरस्स य, समाणगुणया कहमिवेसा? ॥६॥ प्रय पिच्छिवि अच्छरियं, राया सिरिसेहरो सपरिवारो। साहर तश्री मुणिदो,पुष्यभवे एस कुसुमके उ ति । पत्तो तहिचि पणमिय, सुमुणिं पुरी समासीपो ॥ ७६ ॥ मह नंदणो अहेसी, वयं गहेसी मए सद्धिं ॥१०॥ महयं पि पुग्धपेसिय-वरबाइणजाणपरियणो देव!। मम समसुविधम्मो, तणुश्यकम्मोऽणुभूयसुरजम्मो। हमांगतुमणो वि, पत्तो कोऊहले तहिं॥७७॥ सो कुसुमकेउतियसो, सुंदरगुण सायरो जाओ ॥ १०१॥ नियचरियकरणपुग्वं, तेगुसोऽहं जहा तुमं सुधण!। पुत्रं सुहाणुबंध, समपरिणामेण पुटुमम्हेहि।। बज्झाए गंतुमणो, पत्तो पुण कोउगेण हं॥ ७॥
समसुद्द परंपराए, परिणयमेवं तमो अम्हे । १०२॥ तथाहि
पयानो वि बहुप्रोड-खंतरभवभारियाउ दुराई पि। दुरं पत्तो सत्यो, पुणरबि सुलहन परिसं पुजं ।
कयसंजमाउऽणुत्तर-सुरेसु वसिऊण सुहजोगा। १०३ ॥ इय बिताबाउलिमो, न तरसि गंतुंन बा ठाउं ॥ ७॥ जायात्रो जायात्रओ, एवं भवियब्धयानिोगेणं। ताकित्तियमित्तमिणं, चिसं इहरि क्खिया ( पुणो ) जंते। संपत्ताओ केवलि सिरिं च सामम्गिजोगेण ॥ १०४॥ वहसि इत्तो अभा-हियमुभयं तस्य संपत्तो।०॥ दय सोउं पडिबुद्धो, सुधणो वि सुसावयत्तमणुपत्तो। इय सम्म मायनिय, नमिय गुरुं इह समागमोऽम्हि कमा। मन्त्री वि बहू लोगो, सुचरियचरणुज्जुश्रो जाओ ॥ १०५॥ संपर अच्छरियकर, प? तुह पासं समणुपसो१॥ हरिणा हरिसीहसुनो, ठविनो रज्जम्मि तयणु हरिसेणी। य निसुणंतो गुरुतर-गुणाणुरागाइरेगमो राया।
पुहर्रचंदरिसी वि, सुचिरं विहरिय सिवं पत्तो ॥ १०६॥ मार्णवमुदियमणो. चिंति उमेवं समारद्धो ॥२॥
पृथ्वीचन्द्रक्षितिपचरितं संनिशम्येति सम्यक, सम्वगुणसायरो सो, महाणुभावो महामुणी जेण ।
तातभ्रातृस्वजनदयितामुख्य लोकोपरोधात् । तसाहियं सक, निजियमोहाणुबंधेण ॥३॥
दीक्षाऽऽदानप्रगुणमतयो गेहवासेऽपि सन्तो, धनाणं मंजियमो-निविडनिगडाण भोगसामग्गी ।
भव्या लोकास्त्यजत सततं कामभोगेषु शक्तिम् ॥ १०७॥ मतरका धम्म-तरायमचंततुंगा वि ॥४॥
इति पृथ्वीचन्द्रनरेन्द्रकथा। ध० २०२ अधि० ६ लक्षः। हा कह जाणंतु चिय, पडिप्रोऽहं रज्जकूडतम्मि । पुहवीचल-पृथिवीचल-पुं०। अनङ्गमञ्जरीपितरि स्वनामख्या. गुरुजणदक्खिन्नवसा-वभारसामनदंति व्य ॥२५॥ ते नरनाथे, दर्श० ३ तव । सोपारकपट्टनराजे अट्टनमलपो. काइया सहेलपरिमु-कसयल भोगोवभोगजोगाणं ।
धके, आव०४ अ०। धम्मधराण मुणीणं, मज्झे गणणं लहिस्सामि ॥८६॥
पुहवीस--पृथ्वीश-पुकाराजनि, "न युवर्णस्यास्वे"॥८॥१॥६॥ काया गुरुपयपत्री, नाणचरित्ताणु भायणं होई।
इति सन्धिनिषेधे अस्वे इति पयुदासात-पुहवीसो । प्रा. काया सम्म सहि उपसग्गं परिसहुप्पीलं॥७॥
१पाद । इच्चा चितयतो, अपुग्यकरणकमेण स महापा।
पुहत्त-पृथुत्व-न। विस्तारे, स्था०४ ठा.२ उ० समयप. सिवपयगमनिस्सेणि, स्वगरसेणि समारूढो ॥८॥
रिभाषया द्विप्रभृतावानवतौ, विशे०। भेदे द्विवचनबहुवचसियमाणघणेण खणे-ण तेण घणघापकम्मसंघायं ।
नयोः तदनुयोगोऽपि तथा, यथा-"धम्मथिकाए धम्मत्थि. संचुनिऊण संप-समुत्तमं केवलं नाणं ॥८॥
कायदेसे धम्माधिकायप्पदेसा।"बह सूत्रे धर्मास्तिकायप्रदेशा महतस्थ सुहम्मबई, पत्तो अपितु दवलिंग से।
इत्येतत् बहुवचनं तेषामसंख्यातत्वख्यापनार्थमिति । स्था. पणमित्चलमजुयल, केवलिमहिमं करेसी य॥१०॥
१०ठा०। संबटुंहरिसीहो, राया पउमाई (य)सह तस्थ। संपत्तो जपतो, अहो किमयं किमेयं ति॥३१॥
पून--देशी-दधनि, देना०६ वर्ग ५६ गाथा। सानो वि तस्स भज्जा-उ तत्थ हरिण आगया उ लहुँ। पह-प्रति-स्त्री०। नासाकोथलक्षणे रोगविशेषे, (२०८ गाथा) संवेगपरिगयाश्रो, केवलनाणंच पसाओ ॥१२॥
विशे। दुर्गन्धतायाम् , अनु०। मांसाऽऽदौ, श्राव. ५ अ०। रथ तं गुणसायर-केलिकहियं मतमच्छरं।
वृक्षषिशेषे, प्रशा०१पद। सो सुधणसत्यवाही, विमिहयचित्तो विचिते ॥३॥
पूइकड-पुतिकृत-नाआधाकर्माऽऽदौ,सूत्र. १ श्रु०११०३० मह पुरुछा नरनाहो, भय । कि तुम्ह उवरिअम्हाण।
पडकमी-पतिकी-स्त्री०। पूतिपरिपाकतः कुथितगन्धा कमागुरुत्री पडिबंधो, तो इय अंपासमणसीहो॥६॥ सं निवचंपार पुरा, अयराया पियमई पित्रा दुस्था। मिकुलाऽऽकुलस्वादुपलक्षणमेतत् तथाविधी कणी-भूती य. कुसुमागुत्तिमामे- नंदगो तुम प्रहमासि ॥६५॥ स्याः । पत्करतं वा पूतिः तयाऽऽत्तौ कौँ यस्याः सा पूतिकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org