________________
(२०७२) अभिधानराजेन्डः।
प्रतिणिव्वलणमास राखं, ततस्तस्या अपनीतम् , अपनीते च तस्मिन् या पा' व्यं ता हि अपृष्टा एवान्यमुद्दिश्य कथयन्ति, यथाऽस्माकं वात्या स्वररिटः सा एको लेपः, ततस्तस्यामेव स्थाल्यामकृ श्वः परतरे वा दिने सयभक्तं दत्तमासीत् , यद्वा-सक्खडिः तकल्पत्रयायां शुद्ध राद्ध पूतिः, एवं वारद्वयमन्यदपि राखं साव्यां च कृतं साध्वर्थ प्रभूतमशनाऽऽदिकमिति, तत एवं पूतिः, चतुर्थे तु बारे रान पूतिः,प्रथात्मयोगेन यदि गृ. तासां संलापानाकर्य पूत्यपूती ज्ञात्वा परिहारग्रहणे कार्ये । हस्थाः तस्याः स्थाल्याःनिःशेषावयबापगमाय कल्पत्रयं ददा. उक्तं पूतिद्वारम् । पि। तितहिका वार्ता, तत आह-कल्पते तस्यां स्थाल्यां शुद्ध. जे भिक्खू परकम्म भुंजइ, भुंतं का साइजइ ॥२७॥ मशनाऽऽदि राखं, यदि 'कल्पे' प्रक्षालने त्रिगुणे-त्रिसस्ये जे मिक्खू पूकम्मं भुजति, वाव विणटुं कुहितं पूर्ति भ. कृते सति राद्धयति न शेषकालम् ।
पति, पुण समये विसुद्ध आहाराऽऽति अविसोधिकोहि एतदेव भावयति
दोसजुरण संमिस्सं पूतियं भमति । नि० चू०१ । इंधणमाई मोत्तुं, चउरो सेसाणि होति दवाई। उ० । जीतानुसारेण पूतिकर्मणि क्षपणं प्रायश्चित्तम् । तेसिं पुण परिमाणं, तयप्पमाणाउ प्रारम्भ ।। ३६७ ।।।
जीत। इन्धनावयवाऽऽदीनि चत्वारि पूर्वोक्तानि मुक्त्वा शेषाणि'द्र.
| पूडकम्मिया-पूतिकर्मिका-स्त्री०। आधार्मिकमुद्रया परित. ध्याणि' अशनादीनि पूतिकरणप्रवणानि ज्ञातव्यानि. तेषां छिद्रायां बसतो. वृ०१उ०२प्रक०। पशुद्धाशनाऽऽदिपूतिकरणविषये परिमाणं स्वप्रणामादा. पूइकुहिय-पूतिकुथित-न० । स्वस्वभावचलिते. जी० ३ प्रति. रभ्य द्रष्टव्यम् । इयमत्र भावना-तण्डुलाउदीनामाधाकर्मणां अधिक। गन्धाऽऽदिचतुष्टयं परिहत्य शेषं त्वगवयवमात्रमप्यादौ कः | पुइमंस-पूतिमांस-न । दुष्पपिशिते, पञ्चा० १६ विव० स्वा यवर्तते तेन स्पृथं शुद्धमप्यशनाऽऽदि पूतिर्भवतीति । - सम्प्रति दातृगृहं साधुपात्रं चाऽऽश्रित्य पूतिविषयं
| पूइमसाइ-पूतिमांसाऽऽदि-पुं०1 दुष्पपिशितमेदःप्रभृती,पश्चा. कल्पयाकल्प्यविधिमाह
१६ विव०। पढमदिवसम्मि कम्म, तिमि न दिसवाणि पश्यं होड। पूइय-पूतिक-त्रि० । जीर्णतया कुचितप्राये, हा १० पईसु तिसुन कप्पइ, कप्पइ तइओ जया कप्पो ।२६८।
अ.। दुर्गन्धे, तं०। पूतिकर्मदोषदृषिते, स्था० ठा। तं। इह यस्मिन् दिने यत्र गृहे कृतमाधाकर्म तत्र तस्मिन् दिने
पूजित-त्रि० । पुष्पैर्मानिते ; शा० १ श्रु. १ अ. । अर्जिते, कर्म' आधाकर्म व्यक्तमेतत् . शेषाणि तु त्रीणि दिनानि उत्त०४ अ " सदेवगंधव्यमणुस्सपूइए चइत्त देहं। " पूतिर्भवति, तद् गृहं पूतिदोषवद्भवतीत्यर्थः, तत्र च पूतिषु मनुष्यैः पूजिता (तो) भवति । उत्त० ११०। पूतिदोषवत्सु त्रिषु दिनेषु प्राधाकर्मदिने च सर्वसम्ख्यया
पूइयचम्म-पूजितचर्मन्-न०। शुभाऽजिने तं। चत्वारि दिनानि यावन कल्पते, साधुपात्रे च पूतिभूते तदा शुद्धमशनाऽऽदि प्रहीतुं कल्पते , यदा तृतीयः कल्पो
पूइयच्छिदय-पूतिकच्छिद्रक-त्रि० । अपवित्र लघुविधरवृद्ध.. बत्ती भवतिन शेषकालं, पूतिकोषसम्भवात् ।
विघरे, तं। सम्प्रत्याधाकर्म पूर्ति च वैविक्त्येन प्रतिपादयन्नुपसं
पूइयणास-पुतिकनास-त्रि०। अपवित्रनासिके, तं०।। हरति
पूइयदेह-वृतिकदेह-त्रि० । दुर्गन्धिगात्रे, तं० । समणकडाहाकम्म, समणाणं जं कडेण मीसं तु ।
पूइयत्यय-पूजित पूजक-त्रि० । लोकैः पूजितस्य पूजाकारके, प्रहार उवहि वसही, सव्वं तं पूइयं होइ ॥ १६ ॥
मा० म०१०। श्रमणानामर्थाय कृतमहारोपधिवसत्यादिकं यत् तत्सर्व.
पूइयपूया-पूजितपूजा-स्त्री०। पूजितस्य सतः सास्य पूज्यैः । माधाकर्म, यत्पुनः श्रमणानामर्थाय कृतेनाधाऽऽकर्मणा मि.
पूजायाम् , पञ्चा० - विव० । प्रा०म०। भमाहाराऽऽदि तत्सर्वे पूतिभर्वति।
पूइयमंत-पुतिमत-त्रि.। अपवित्रमये, तं०। सम्प्रति परिक्षानोपायमाह
पूउरित्र-देशी-कार्ये, देना.६ वर्ग ५७ गाथा। सट्टस्स ये (थो) वदिवसे-सुखंडी पासि संघभत्तं वा ।
पूण- देशी-हस्तिनि, दे० ना०६ वर्ग ५६ गाथा। पुच्छितु निउणपुच्छं, संलावाओ वडगारीणं ॥२७०।। । पूर्ण इह प्रथमत प्रागतेन श्राद्धगृहे तथाविधं किमपि सक्ख
पुण उ-देशी-पूर्वे, नि० चू०१ उ०। ज्यादि विहमुपलभ्य पूतिदोषसंशयभावे श्राद्धस्य पावें पणिया-वृणिका-खी । रुतसम्बन्धियां प्रन्थिकायाम् ,ला. . उपलक्षणमेतत् , श्राविकाऽऽदेश्च पार्श्वे निपुणपृच्छं प्रव्यं, देशे रुतसम्बन्धिनी या पूणिकेति प्रसिद्धा सैव महाराष्ट्रयथा-युष्माकं गृहे ' स्तीकदिवसेषु' स्तोकदिवसमध्ये, कविषये पेलुरित्युच्यते। विशे०। प्रभूतदिवसातिक्रमेण पूतिदोषो न सम्भवतीति स्तोकदि मी-देशी-तललतायाम, यन्मध्यारसुत्रतस्तनिःसरति । दे. बसग्रहणं, 'साहिः,' वीवाहाऽऽदिप्रकरणरूपा सहभकंवा | ना.६ वर्ग ५५ गाया। दत्तमासीत् १. सखल्यां वा साधुनिमित्तं किमपि कृतम् मा.
पूतरक-पूतरक-पुं० । डोलणकभ्रमरिकाच्छेदनका दिषु चुभवत् १, ततस्तहिनादर्वाग् दिनत्रयं पूतिरितिकृत्वा परिह तव्यं, चतुर्थाऽऽदिषु तु दिनेषु परिग्राह्यम् , अथवा-काऽपि
द्रजन्तुषु, सूत्र.२ श्रु० ३ १०।। प्रश्नमन्तरेणाप्यगारिणीनां संलापात् पूतिरपूतिर्वति शातः पूतिणिवलणमास-पतिनिर्वलनमास-पुं०। पूतिर्दुर्गन्धिस्त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org