________________
पुधरतावरत्तकालसमय अन्निधानराजेन्मः।
पुया ! पूर्वरात्रापररात्रकालसमयः । मध्यरात्रे, " पुञ्चरत्तावरत्त । परिचिताः सम्यक् स्तुता वा सद्भूतगुणोत्कीर्तनाऽऽदिभिः कालसमयंसि सुसजागरा । " हर चार्षस्वावेकरेफलोपेन पूर्वसंस्तुताः । उत्त० १ । अपररात्रशम्दोऽयमिति ।बा० १६० १ ० । पूर्व. सायले जे पुव्वं, दिवा भट्ठा व परिजिता वा वि । रात्रच रात्रेः पूर्वी भागोऽपररात्रश्च अपकृष्ठा रात्रिः, पश्चि.
ते हुंति पुग्वसंधुय, जे पच्छा एतरा होति ।। २८३ ॥ मस्तद्भाग इस्पर्थः। तल्लक्षणो यः काल:-समयः कालाऽऽत्मक:
साममप्रतिपत्तिकालात् पूर्व पश्चाद्वा अहवा-साममकाले समयः स तथा तत्र। अथवा-पूर्वरात्रापररात्रकालसमय वेव चितिज्जंति। इत्यत्र रेफलोपात् " पुन्धर सावरत्तकालसमयंसि ति"
- गाहास्यात् । भ०२ श०१ उ०"जो पुचरत्तावरत्तकाले, संपेहए अमया विहरतेण, संथुता पुव्वसंथुता। अप्पगमप्पपणं,' । यः साधुः पूर्वरात्रापररात्रे काले रात्री संपदं विहरतेणं, संथुता पच्छसंथुता ।। २८४ ॥ प्रथमचरमयोरेवार्थम् । दश०२चू०।
प्रतीतवर्तमानकालं प्रतीत्य भावयितव्यम् । नि० चू०२ पुच्चरय-पूर्वरत-न। पूर्व कृतं रतं-मैथुनं पूर्वरतम् । उत्त०
उ०। उत्त। १६ ०। गृहस्थावस्थायां स्त्रीसंभोगानुभवने, स्था० पुषसमास-पूर्वसमास-पुं० । उत्पातपूर्वाऽऽदिद्वयादिसंयोगे, ठा० । गृहस्थावस्थालक्षणे पूर्वस्मिन् काले स्यादिभिः सह- कर्म०१ कर्म। विषयानुभवने, उत्त०१६ ०।
पुन्बसुय-पूर्वश्रुत-न० । पूर्वाणि च तत् श्रुतं पूर्वश्रुतम् । पूर्व पुच्चय-पूर्ववत-न। विशिष्टं पूर्वोपलब्धं चिह्नमिह पूर्वमु- गते श्रुते, प्रमा०१ पद । श्रा०म० । व्यते तदेव निमित्तरूपतया यस्यास्ति तत्पूर्ववत्, सवा• बसूर-पूर्वसूर-पूर्वात. प्रा० म०१०। रेण गमकमनुमानं पूर्ववत् । अनु० । कारणात्कार्या पुब्धमूरि-पूर्वमूरि-पुं० । चिरन्तनाऽऽचार्ये, जी० २४ अधिः। नुमाने, सूत्र० १७० १२ १०। ( से किं तं पु.
प्रा०म०। पूर्वाऽऽचार्य, पञ्चा० १८ विव० । उद्युक्तविहारि ब' इत्यादि सूत्रं सव्याख्यानम् अणुमाण 'शब्द चिरन्तनाचार्ये,जी. १ अधिक। प्रथमभागे ४०३ पृष्ठे गतम् )
पूवसेवा-पूर्वसेवा-स्त्री० । अनुयोगप्रासादात्प्रथमभूमिका. प्रवविदेह-पूर्वविदेह-पुं० । पूर्वश्चासौ विदेहश्चेति । जम्बूद्वीपे | याम, यो०वि०।। मदरस्य पर्वतस्य पूर्वस्यां दिशि व्यवस्थिते महाविदेहः
तत्क्रमस्वेवम्स्यैकदेशीभूते (जं०४ वक्ष) क्षेत्रे, स्था०२ ठा० ३ उ०।
पूर्वसेवा तु तन्त्रझै-गुरुदेवाऽऽदिपूजनम् । यत्रेदानी सीमन्धरः प्रभुः। श्रा० क०४ १०। तच क्षेत्रमक. सदाचारस्तपोमुक्त्य-द्वेषश्चेह प्रकीर्तिता ॥ १०६॥ मभूमिस्वारसदा सुषमर्या विराजते । स्था०२ ठा० ३३० । पूर्वसेवा तु योगप्रासादप्रथमभूमिकारूपा पुनस्तन्त्रः स. अनु० । "दो पुश्वविदेहाई।" स्था० २ ठा० ३ उ० । म्यगधिगतशालैः प्रकीर्तिता इस्युत्सरेण योगः । कीरशीपुख्वविदेडकड-पूर्वषिदेहकूट-न। निषधस्य वर्षधरपर्वतस्य स्याह-गुरुदेवाऽऽदिपूजनं वक्ष्यमाणरूपम् १. तथा-सदाचार: पूर्वविदेहप्रतिकूटे, जं०४ वक्षः।
२. तपः ३, मुक्त्यद्वेषश्च ४ाह योगचिन्तायां प्रकीर्तिता नि
रूपिता ॥१०॥ यो वि०। (गुरुदेवादिपूजाविधि 'पूया'शब्दे पुन्बवेरिय-पर्ववैरिक-पुं०। जन्मान्तरीयशनी, " यंष्ट्वा वर्द्ध वक्ष्यामि) 'ते क्रोधा, स्नेहच परिहीयते । स विशेयो मनुध्येण, एष मे पुषहर-पूर्वधर-पुं०। पूर्वाणि धारयतीति पूर्वधर दशच. पूर्ववैरिकः ॥१॥" प्रा० म०१ अ।
तुर्दशपूर्वविदि.यथा पूर्वधरो जायते स पूर्वधरलब्धिरित्युच्या पुख्यसंगइय-पूर्वसङ्गतिक-पुं० । पूर्व पूर्वकाले सङ्गतिमित्रत्वं ते । प्रा०म० १० । घटिकाद्वयमध्य भानुपूय॑नानुपू. येन स स पूर्वसङ्गतिकः।बा.१९०११० . जन्मान्तरीय
वाभ्यां चतुर्दशपूर्वगणनलब्धिमत्तश्चतुर्दशपूर्वभृतश्चतुर्दशमित्रे,भ०७श० उ०। " गोयमाइसमणे भगवं महावीरे
पूर्वाणि गणयन्ति, तत् स्मरणमावेण,वामात्रेण वेति प्रश्ने, पुब्बसंगइयं कतं । " भ०२१०१३०। गृहस्थत्वे परिचिते,
उत्तरम्-चतुर्दशपूर्वधराश्चतुईश पूर्वाणि ताल्वोष्ठपुरसं. भ०३ श०१ उ०।
योगजन्यश्वर्वाग् घटिकाये गणयन्ति । यदुक्तं परिशिष्टपर्व
णि-"सोऽप्युवाच महाप्राणः,ध्यानमारब्धमस्ति यत् । साध्य पुण्वसंजोग-पूर्वसंयोग-पुं०।मातापित्रादिसंबन्धे, प्राचा-१
द्वादशभिर्वन गमिष्याम्यहं ततः॥१॥"६१ मा सेन ३ '०६०२ उ० । धनधान्यस्वजनादिभिः संयोगे, सूत्र
उल्ला । यथा चतुर्दशपूर्वधरा दशपूर्वधरा नवपूपूर्वधराया १९०११०४ उ०माचा।
पश्यन्ते, तथा द्विपूर्वधराश्चतुःपूर्वधराः पश्चपूर्वधरा भव. पुनसंथव-पूर्वसंस्तव-पुंक। मात्रादिकल्पनया परिचयकरणे,
न्ति, न वेति प्रश्ने, उत्तरम्-जीतकल्पसूत्रावायाचारप्रक. वि०नि०लादर्शप्राचा०। ( 'संथष ' शदे एवं पाऽऽद्यष्टपूर्वान्तस्य भुतन्यवहारस्योक्तस्वादेकधादिपूर्व• म्यास्यास्यामि)
धरा अपि भवन्तीति ज्ञायते । २६ प्र० । सेन०४ उल्ला० । पुध्वसंधुय-पूर्वसंस्तुत-पुं० । श्रामण्यप्रतिपत्तिकासात् पूर्वमेष पुवहसिया-पूर्वहसिता-खी । यया सह पूर्व हसितमासीकृतपरिचये, उत्त० । पूर्व वाचनादिकालादारतो न तु त् तारश्यां खियाम् , व्य०७ उ०। वाचनादिकाल पुष, तत्काल विनयस्य कृतप्ततिक्रियारूपत्वे | पुवा-पूर्वा-स्त्री०। प्राचीनायां दिशि, स्था०६ हा०। येषां य.. म तथाविधप्रसादाजनकत्वात् , संस्तुता विनयविषयत्वेन | स्यां दिशि सूर्य उद्गच्छति सा तेषां पूर्वा । प्रा० म०१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org