________________
पुव्वा
स्था० । श्राय०।" जस्स जओ आइयो, उदेह सा तस्स होइ पुग्दा (४७ गाथा) माचा० १ ० १ ० १७० ( स्वा गाधाया व्याख्या दिसा शब्दे चतुर्थभागे २५२३ पृष्ठे विस्तरतो गता । प्रज्ञापकापेक्षया पूर्वदिनिरूपणमपि रात्रैष )
पाउस - पूर्वाऽऽयुक्त थि० पूर्वे तहागमनकालात् प्राक् ज्ञाबुरचनस्थारत्रात्रौ प्रक्षिप्तं पूर्वाऽऽयुक्तम् । स्वार्थमेव राजु मारधे, पञ्चा०] १० बि० । पूर्वाऽऽयुक्तब्धा उलोदनः पूर्वा ऽऽबुक्क इति। ०००''िशब्दे चतुर्थभागे २००४ पृष्ठे बिस्तरो गतः )
पुष्वाड
ड- देशी--पीने, दे० ना० ६ वर्ग ५२ गाणा । पुवाखुपुथ्वी - पूर्वानुपूर्वी स्त्री० । क्रमे, रा० । पूर्वस्यानुपूर्वः पूर्वानुपूर्वः स्थवि पर दो अतितिकल पुष्षा मस्ल तिथि अणुते य चक्कस्स पुण्या एवं स चैत्र। "अहवा - पुण्वेष अनुपूर्वः स एव पूर्वः पूर्वानुपुर्वी । नि० च्०२० उ० ।
पुण्वारणाभंग - पूर्वाऽऽचरणामङ्ग-पुं० । बहोः कालात्मवृत्ता यः प्रवृत्तेर्विमा, जी० १ अधि० । पुवापरिष पूर्वाऽऽचार्य पुं० अतीतरी नि० ० १४०
पञ्चा० ।
पुवाया - पूर्वयामन-१० पूर्वस्य सीमम्वरः प्रभुः । अ० क० | तब क्षेत्रं कर्मभूमिस्वात्सदा सुषमसुषम विराजते । क्षेत्रविशेषे, स्था० २ ठा० ३३० । पुष्वावर पूर्वापर-न० | पूर्वाणि च पराणि च पूर्वापरं समाहारप्रधानो द्वन्द्वः । पूर्वापर समुदाये, नं० । पुव्त्रावरसंजुत्त-पूर्वापरसंयुक्त-न० । पूर्व सूत्रमिद्धे पश्चात्सु त्रेण विरुध्यमाने "पुरुखं सुतविद्धो पच्छासु विरु माणो पुख्वापर संजुत्तं भवति । " नि०० ११० । पुण्यासाद- पूर्वाषाढ- पुं० अम्मीदेवताके चतुलारे नक्षत्रमेवे, जं० ७ वक्ष० । सू० प्र० । अनु० । स्था० । वात पूर्वाभिमुख०
"
पुण्याहुसो हाव
-
(१०६५) श्रभिधानराजेन्द्रः ।
०७०
प्राचीदिभिमुखे पुष पूर्व न० पूर्वस्मिन् काले सू० १ ० १ ० ४ ४०
-
-
आवा० ।
पूर्विन् पुं० पूर्व प्र०१ द्वारा पुचिचा संघ पूर्वपचात्संस्तव दु०
1
पच्छाय सं थवे !" पूर्वे दानात्प्रा पश्चाच संस्तवो दातुः श्लाघा पूर्वप बात्संस्तवः । पञ्चा० १३ विष० । आचा० । सुब्बिन पूर्व भि० पूर्वस्थायें इस
·
घंटे पालो ताहे तर अादियमहिम कहे।" पूर्वस्मिन् आ० म० १ ० मुद्दा पूर्वोश्यायिन् पु० पूर्व प्रसरे संयमानुष्ठाने नोत्यतुं शीतमस्येति पूर्वोस्थायी प्रमभ्याससंवि मे " जो पुब्बुट्ठाई पच्छ । निवाती । " श्राचा० १ श्रु० ५
अ० ३ ३० ।
"
पुरा- पूर्वोत्तरा श्री० खानको व्य० ७४० ।
हुम्बु पूर्वोपच थि०
विररुदे
Jain Education International
पुण्या न
पुछत
वा, न हुंति श्रनाउ कम्मासं । " ज्यो० १ पाहु" । पुग्योइय पूर्वोदित ०ि प्रामयिते पृ० १४० प्र० पूर्वोहिते पञ्चा
,
पुत्र-प(पृच्छा० "स्य मारी" ॥ ४२ ॥ मा गध्यामनादी वर्णमानस्य यः।" दुखदि। "पृच्छति।
प्रा० ४ पान |
99
पुस- मृज् - शृद्धौ, " मृजेरुग्घुख लुझ्छ- पुञ्छ- पुंस- फुल- पुलखुद ऐसा ।। ८ । ४ । १०५ ॥ इति मुजतेः पुसाऽऽदेशः । प्र० ४ पाद पुस्म-पुष्य पुं० । बृहस्पतिदेवताके नक्षत्रविशेषे, ज्यो० ६ पाहु० । अनु० । विशे० चं० प्र० । " दो पुरुला ३ ठा० ३ उ० सू० प्र० । पुस्सनल सितारे । स. ३ सम० पुष्यनक्षत्रं हि यात्राणं सिद्धिकरम् । यदा" अपि इदयमे चन्द्रे पुच्या सर्वार्थसाधकः " ० १ द्वादशमे ० अ० । ऋषिभेदे च । जं० ७ वक्ष० ।
91
स्था•
44
93
।
पुस्सजोय- पुष्प्रयोग- पुं० उपलक्षणस्यात् पुष्याऽऽद्दिनक्षत्राणां चन्द्रेण सह पश्चिमाभियोगपत्रमा दियो स०३ अङ्ग पुसमासव पुष्यमानव-पुं० मागचे घ० लोकप्रसि
I
लक्षणविशेषे च । जी० ३ प्रति०४ अधि० ।
पुस्तावण पुध्यायन पुं. पुष्यनामकपर्युवापत्ये सु०प्र० १० - ।
पाहु० ११ पाहु० पाहु । जं० चं० प्र० ।
पुह - पृथक् श्रम्य०। " पृथकि धो वा " ॥ ८ ॥ ११॥ · थकुशब्दे थस्य घो वा भवति । पिधं । घुधं । पिडं पुढं । भिये, प्रा० १ पाद ।
पुहई - पृथिवी स्त्री० ।" उदत्यादौ " || ८ | १ | १३१ ॥ इति चम्प्रा० १ पाद पधि पृथिवी प्रतिक्षुचिक दरिद्रा विनीतकेय " ॥ १॥ इतीतोऽम् प्रा० १ पाद ० ० पश्चिमवास्यायां माम प्रा० चू० १ ० ति० । श्राधानां त्रयाणां गणभृतां मातरि श्रा० म० १ अ० । श्रा० चू' । तृतीयवासुदेवस्य मातरि च । स० । ति० । सुपार्श्व जिनमावरि ति०1
पुस- पृथक्त्वन० विस्तारे मा १२ पद पाये थे अनु बहुत्वे भ० श० ६ उ० । पृथक्त्वशब्दो बहुत्ववाची । यदादहिसरा पत्याची प्र०१० पृथक्त्वशब्दो बहुत्ववाची, बहुत्वं चेद्द पञ्चविंशतिरूपं दृष्टस्यम् विप्राभूतीकायाम् नं० प्रथविमान वाले श्रा० म० १ अ० । नैयायिकसंमते गुणभेदे, सम्म० । संयुक्त. मपि द्रव्यं यद्वशात्रेदं पृथगित्युपादीयते तत् अपोद्धारव्यवहारकारणं पृथक्त्वं नाम गुण इति काणादाः घटाss दिभ्योऽनन्तरं सरखत्यपविसदानमाह्यत्यात्सुखाऽऽदि वदिति व्यवस्थिताः । श्रत्र तावद्धेतोरसिद्धता, परस्पर स्वरूपक्या रूपादिव्यतिरेकेणार्थान्तरभूतस्य पृथक्त्वगुणस्या ध्यक्षे श्रप्रतिभासनेन घटाऽऽदि विलक्षणज्ञानग्राह्यत्वस्यासिद्धेः अत एवोपला त्वेनाभ्युपगतस्यानुपलम्भाश्वम् न व पृथगिति विकल्पप्रत्ययावयत्वेन तस्य सवं सजातीय. विजातीयव्यावृपाऽऽद्यनुभवनिबन्धनात् तस्याव भाषानां स्वस्वभावण्यस्थितेः, अन्यथा स्वतो व्यावृत्तरूपाणां
For Private & Personal Use Only
www.jainelibrary.org