________________
पुष्वगय
अभिधानराजेन्दः।
पुव्वरत्तावरत्तकाससमय मव कोडीमो संखा, किरियषिसालम्मि पनिया गुरुणा। | पुवपुरिस-पूर्वपुरुष-पुं०।मतीत मरे,का. ११मानि० । अवतरस लक्खा. पयसंखा विंदुरसारम्मि | " स्था०४
पुष्यप्पभोग-पूर्वप्रयोग-पुं० । पाणस्येष सकर्मतायां गतिपडा०१० सर्वश्रुतात् पूर्व क्रियन्ते इति पूर्वाणि उत्पादपू
बोणि उत्पादपू- रिणामयचे. भ०७श०१०। प्रवृत्तव्यापार एव नापूर्ववोऽदीनि चतुर्दश तेषु गतोऽभ्यन्तरीभूतः तस्वभाषः। व्यापारनियोजने, पश्चा०१०विष०। पूर्वस्वभावे रष्टिवारे. स्था० १० ठा०। - पूर्वाणां विच्छेदकाल:
पुन्यप्पोगपञ्चइय-पूर्वप्रयोगप्रत्ययिक-पुं० । पूर्वः प्राकाला. "बो(वो)लीणम्मि सहस्से, वरिसाणं वीरमोक्खगमणाउ ।
ऽऽसेवितःप्रयोगो जीवव्यापारो घेदनाकषायाऽऽदिसमुदातउत्तरवायगवसभे, पुषगयस्स भवे छेदो ॥८०१ ॥
रूपः प्रत्ययः-कारणं यत्र शरीरबन्धे स तथा स एव प्रत्युबरिससहस्से पुमे, तित्थोग्गाली' वद्धमाणस्स ।
त्पन्नप्रयोगप्रत्ययिकः तस्मिन् , भ०८श०१ उ०। नासिहि पुब्वगतं, अणुपरिवाडीऍ जं जस्स"॥८०२॥ति०।
पुग्धपुत्तसिणेहाणुराय-पूर्वेपुत्रस्नेहानुराग-पुं०। प्रथमगर्भाधापुब्बगहिय-पूर्वगृहीत-त्रि० । प्राकालोपाते, "पुष्वगाहिएण
नकालसम्भवे पुत्रस्नेहलक्षणेऽनुरागे. भ. श. ३३ उ०। छदेण गुरुप्राणाए।" पश्चा० १२ विव०।
पुवफग्गुणी-पूर्वफाल्गुनी-स्त्री०। द्वितारे नक्षत्रभेदे, स्था०
२ ठा०४ उ० । सू०प्र०। जसका पुबनाइ-पूर्वजाति-स्त्री०। प्राक्तनजन्मनि.शा० ११०१
| पुनबद्धवर-पूर्वबद्धवैर-त्रि० । पूर्व भवान्तरेऽनादिकाले या पुचट्ठाण-पूर्वस्थान-न । पूर्वमिति द्वन्द्वं वधूवराऽऽदिकं,त.
बद्धं निकाधितं वैरममित्रभावो येषां ते तथा । जन्मास्थानम् । दम्पत्युपवेशनाईवेदिकायाम् , प्राचा० २ थु०२ न्तरबद्धवैरभावे शत्रौ, स. ३४ समः । चू०४०। पुन्चणिज्जुत्त-पूर्वनियुक्त-त्रि० । पूर्वकाले व्यापारिते, पश्चा•
पुनबंधव-पूर्ववान्धव-पुं०। जन्मान्तरबन्धुनि,प्रा०चू०१०। १२ विव०।
पुनभणिय-पूर्वभणित-त्रि० । पूर्वप्रतिपादिते,ज्यो०२ पाहु । पुब्बणिवाय-पूर्वनिपात-पुं० । पूर्वदेशकालवृत्तिताऽऽपादने,के- पुधभदवया-पूर्वभाद्रपदा-स्त्री० । द्वितारे नक्षत्रभेदे, ज्यो०२ चित्राचार्या माहुः-"यदल्पाच्तरं तत्पूर्व निपतति।"यथा-प्स- पाहु । स्था। "पुब्बा(ब्व)भदवया नक्वत्ते दुतारे पसत्ते।" सत्यग्रोधौ अन्ये पाहुः-यथा मातापितरौ, वासुदेवार्जुनौ
पं० सं०१द्वार। इत्यादि । नि.चु.१ उ० ।
पुन्वभव-पूर्वभव-पुं० । पूर्वजन्मनि, " पुब्बभवजणियनेहपुनःणसिद्ध-पूर्वनिषिद्ध-त्रि० । प्राककालनिवारिते, पश्चा० पीतिबहुमाणे ।" पूर्वभवे पूर्वजन्मनि जनिता जाता स्ने१२ विव०॥
हात् प्रीतिः प्रियत्वं, न कार्यवशादित्यर्थः बहुमानश्च गुणापुनबह-पूर्वाह-न०।"सूक्ष्म-श्न-पण-ब-इ-द-दणां एहः”
नुरागस्ताभ्यां सकाशाजातः शोकः चित्तखेदो विरहसद्भा॥८।२।७५ ॥ इति हकाराकान्तणकारस्य णकारा5
वेन यस्य स पूर्वभवजनितस्नेहप्रीतिबहुमानः। डा० १५०
१०। स०। कान्तो कारः। प्रा०२पाद । दिनस्यार्ध-प्रहरदये, स्था०४
पुव्वभवचरियणिबद्ध-पूर्वभवचरितनिबद्ध-नाचरमतीर्थकठा०२ उ० प्रा० चू० । आवश्रा०म०।
रमहावीरपूर्वमनुष्यभवचरितनिबद्ध नाटकभेदे. रा०। पुन्नमत्थ-पूर्वन्यस्त-त्रि० । प्रागुपन्यस्ते, रा०।
पुब्बभविय-पूर्वेभविक-पुं० । पूर्वभवभाविनि, "पुश्वभवियपुब्बतव-पूर्वतपस-न । सरागावस्थायां भाविततपस्यायाम,
वेरेणं. अहवा रागेण रंजितो संतो।" व्य०१ उ.।" एएवीतरागावस्थापेक्षया सरगावस्थायाः पूर्वकालभावित्वात् । सि णं चउब्धीसाए तित्थगराणं पुवभचिया चउब्बीस भ०२श०५उ०।।
नामधेजा भविस्संति ।"स०। पुवच-पूर्वत्व-न । पूर्वकालयोगित्वे, नं।
पुवभाग-पूर्वेभाग-न० । अग्रे,स्था०६ठा। दिवसस्य पूर्वभाग. पुबदारियणखत्त-पूर्वद्वारिकनक्षत्र-न । पूर्व द्वारं येषाम- वन्द्रयोगस्याऽऽदिमधिकृत्य विद्यते येषां तानि पूर्वभागानि । स्ति तानि पूर्वद्वारिकाणि । पूर्वस्यां दिशि येषु गच्छतः शुभं
पूर्वाहे चन्द्रयोगसकतेषु नक्षत्रेषु, सू० प्र० १० पाहु० २ भवति तेषु नक्षत्रेषु, स०७सम। "कत्तिपाइमा सत्तन.
पाहु०पाहु। क्खसा पुव्वदारित्रा।" स्था. ७ ठा०।.
पुब्बरत-पूर्वरात्र-पुं०।रात्रेः पूर्वभागे, विपा.१७०१०। पुव्वदेस-पूवेदेश-पुं० । मथुरात भाराभ्य समुद्रपर्यन्तेषु
राः प्रथमे यामे, प्राचा.१७०५१०३ उ०। देशेषु. प्राचा. १ श्रु०५०१ उ०।।
पुबरनावरत्तकालसमय-पूर्वरात्रापररात्रकालसमय-०। पू. पुनधर-पूर्वधर-पुं० । पूर्वाणि धारयन्तीति पूर्वधराः। दश
रात्रश्च रात्रेः पूर्वी भागोऽपररात्रश्च रारपरी भागस्ताचतुर्दशपूर्ववित्सु, विशे० । आषापा।
वेष कालः समयोऽषसरो जागरिकायाः। स्था० ३ ठा०२
उ० । राः पूर्वभागे पश्चाद् भागे च । विपा०१७०६० पुचपडिवालय-पूर्वप्रतिपनक-पुं० । पूर्वप्रतिश्रुते, स्था।
प्रदोषसमये प्रातःसमये च, जी० ३ प्रति०४ अधि०। पूर्व पुन्वपद-पूर्वपद-न। उत्सर्गपदे. "पुवपदं उस्सग्गपद अवर
रात्रश्वासी अपररात्रश्चेति पूर्वरात्रापररात्रः, स एव कालः पदं अववायपयं।" नि० चू०१ उ.।।
समयः कालविशेषः । रात्रः पश्चिमे भागे, नि० १ ध्रु० ३ पुलपाट-पूर्वप्रविष्ट-त्रि०। पूर्वमेव क्षेत्रप्रत्युपेक्षणार्थ प्रधि
वर्ग ४० । पूर्वरात्रश्वासावपररात्रश्च पूर्वरात्रापररात्रा, स टेषु, पृ० १३०२प्रक०।
| एव काललक्षणः समयःन तु समाचाराऽऽदिलक्षणः समयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org