________________
पुलिश अभिधानराजेन्द्रः।
पुव्वगय गभ्यां रेफस्य लः, सस्य शः । पुंसि । प्रा०४ पाद। यमिदं विशेषणं, प्राधान्यं च पूर्वाणां पूर्व प्रणयनात् म. लुट्ठय-प्लुष्ट-त्रि. दिग्धे, "पुलट्टयं पउलिभं दई।" पाह द्वाप्रमाणस्वात् अनेकविधामन्त्रमयस्वाध कल्प०२ अधिक मा० २०० गाथा।
पक्षण । पदैकदेशे पदसमुदायोपचारात् पूर्षानुपूर्षीति । पुलोए-दृश्-धा० । दर्शने, "रशी निश्रच्छ पेच्छावयच्छाध.
अनु० । परिपाट्याम्, व्य०१ उ०। यज्झ-बज-सब्बव-देक्यौ अक्खायकवावख-पुलोए-पु.
पव्वंग-पूर्वाङ्ग-पुं० । प्रथमदिवसे, जं०७ वक्षः । कल्प। लए-निनाबमास-पासाः" ॥८।४।१८१॥ इति दृशधा.
ज्यो० । चतुरशीतिवर्षलक्षप्रमाणे कालविशेषे, श्रा०म०१ तोः 'पुलोर' इत्यादेशः । पश्यति । प्रा०४ पाद ।
अ० । "चउरासीवाससयसहस्साणि से एगे पुवंगे।" भ० पुलोमतणया-पुलोमतनया-स्त्री० । इन्द्राण्याम, " पुलोम.
६ श०६ उ० । ज्यो० । जं०। कर्म०।०प्र० । अनु०। स्था। तणया स य दाणी।" पा० ना०६८ गाथा।
(अत्र विस्तर: 'जीवाजीव' शब्दे चतुर्थभागे १५५६ प्रष्टे पुलोमी-पौलोमी-स्त्री०। "उत्सौन्दर्याऽऽदौ" ॥८।१।१६०॥
गतः) स्पोत उत्वम् । इम्पत्म्यां पुलोमजायाम् . प्रा०१पाद। पुवकड-पूर्वकृत-त्रि० । पूर्वमवेषणात्ते,सूत्र.१७० १५ अ०। पुलिंग-पुलिङ्ग-पुं० । लिबानुशासनाऽऽदिसूत्रे, "पुजिङ्ग कट | पूर्वसश्चिते. ओघ । प्रश्न । ण."(लिङ्गानु०१ सूइति पुल्लिामिति सानुस्वारं सानुना पुनकम्म-पूर्वकर्मन्-न । प्राकर्तव्ये प्रत्युपेक्षणाऽऽदिक का सिकंधा युक्तमिति प्रश्ने, उत्तरम्-" तो मुमो व्याने स्वौ" मणि, "जं पुवकम्मं तं पच्छाकम्मं जं पच्छाकमं तं ॥ १।३.१४ ॥ (म० इति सूत्रेणानुस्वारानुनासिकावुभायपि पुब्बकम्मं तं भिक्खू पडियाए घट्टमाणा करेज्जा ।" प्राचा स्त इति । १४२ प्र० । सेन०२ उल्ला।
२ श्रु०१० २०१०। पूर्वकृतकर्मणि,प्रश्न०१ माम० पुत्री-देशी-व्याप्रसिहयोः, दे० ना० ६ वर्ग ७६ गाथा।" द्वार । पूर्वकर्मोदयोपगते, प्रश्न १ आश्रद्वार!
जी पुल्ली बग्यो.सदूलो पुंडरीओ य।"पाइ० ना०४४ गाथा। पुवकय-पूर्वकृत-त्रि०। पूर्वमेव निपादिते, "पुयकयकम्म. पुवंत-जवत्-वि० । गच्छति, प्लुरु गताविति वचनात् । भ०
परिभावणाह।" पूर्वकृतं प्रथममर्जितं यत्कर्म तस्य परि-सम. १५श। शत्रानशः।८।३।१८१॥ इति न्तः । प्रा। न्तात् भावना । प्रातु० । " पुवकयकम्मसंचभोवतत्त पुष्य-पूर्व-पुं०। प्रथमे, प्रादौ, दर्श०२ तव । ज्यो। वि.] ति।" पूर्वकृतकर्मणां सञ्चयेनोपतप्ता प्रापनसम्तापा ये ते शे। सूत्रः । प्रालि, उत्त० २५० स० । पूर्वजन्मनि, उ. तथा । प्रश्न०१आश्र द्वार। स.२०। प्राचा। अनु० । आवश्रातु।
पुब्धकालिय-पूर्वकालिक-त्रि० । प्राक्कासिके, "पुब्बकालियनाम ठवणा दविए, खेत्ते काले दिसि तावखेत्ते य।।
वयणदच्छे । "वानुकामस्य वचनात यत्पूर्वमुत्तरमभिधीयते पनवगपुन्नवत्थू, पाहुडअइपादुटे भावे ॥ १६०॥ । पराभिप्रायं लक्षयित्वा तत्पूर्वकालिकं वचनं तत्र वक्तव्ये नामस्थापने सुम्से, द्रव्यपूर्वम्- मखराद्वीजं, दनः तीरं, फा
दक्षास्ते तथा वा पूर्वकालिकानामर्थानां वचनेऽदक्षाः । णितास इत्यादि, क्षेत्रपूर्व-यवक्षेत्राच्छालिक्षेत्रं, तत्पूर्व
प्रश्न. १ आश्र द्वार। कस्वात्तस्य, अपेक्षया चान्यथाऽप्यदोषः, कालपूर्व-पूर्वः कापुच्वकीलिय-पूर्वक्रीडित-न । गृहस्थावस्थायां पुरा कृते पू. लः शरदःप्रावृद रजन्या दिवस इत्यादि. पावलिकाया वा-
ताऽदिकीडने, उत्त० १६ अ०। प्रश्न । च्यादिभिःपूर्वका. समय स्यादि, दिक्पूर्व-पूर्व दिगियं च रुचकापेक्षया, ता.
| सभाविद्यूतदुरोदराऽऽदिरमणे, उत्त०१६ अ०। पक्षेत्रपूर्वम्-मादित्योदयमधिकृत्य यत्र या पूर्वा दिक । उक्तं
पुवगणिय-पूर्वगणित-न० । प्राकृतिसंख्याते,ज्यो०१पाए। च-"जस्त जतो आदियो, उदेति सा तस्स होर पुब्बदिसा।" इत्यादि । प्रज्ञापकपूर्व-प्रशापकं प्रतीत्य पूर्वा दिक यः
पुब्बगय-पूर्वमत-1० । पूर्वाणि दृष्टिवादाभागभूतानि तेषु दभिमुख पवासौ सैव पूर्वा, पूर्वपूर्व-चतुईशानां पूर्वाणा. गतं प्रविष्टं तदभ्यन्तरीभूतं तत्स्वरूपं यच्छुतं तत्पूर्वगतम् । माचं, तब उत्पाद पूर्वम् , एवं वस्तुप्राभृतातिप्राभृतेप्पपि स्था०३ ठा० १ उ० । दृष्टिवादान्तर्गतश्रुताधिकार विशेषे, योजनीयम् । अप्रत्यक्षम्वरूपाणि चैतानि । भावपूर्वम्- नं.। (पूर्वगतम् 'दिट्टिवाय' शब्दे चतुर्थभागे २५१४ पृष्ठे माधो भावः। स चौदायिक इति गाथाऽर्थः । दश २
गतम्) म। भ० । चतुरशीतिलक्षगुणिते पूर्व, अनु० । साचा ।
" उप्पाए पयकोडी, अग्गे णीयम्मि छन्न उदलक्खा । जं। कर्म। भा(जीवाजीव 'शदे चतुर्थभागे १५५६
विरियमि सयरिलक्खा,सट्टि लक्खा उ अस्थि नस्थिम्मि ॥३॥ पृष्ठेऽस्यार्थः) “तिविहे पुब्बे पडते । तं जहा-सीते, पडुप्पो, एगयऊणा कोडी, नाणपवायम्मि हो। पुब्वमि । भणागए।" स्था०३ ठा०४ उ०। प्रशालनपूरणयोरित्यस्य
एगा पयाण कोडी, छच सया सश्चवायम्मि ॥४॥ धातोः पूर्यते-प्राप्यते पाल्यते च येन कार्य तत्पूर्वम् , छब्बीसं कोडीओ, प्रायपवायम्मि होह पयसंखा।
औणाऽऽदिको पक्प्रत्ययः । कारणे, "मापुष्वं जेण सुयं ।" कम्मपवाए कोडी, असीइलक्खेहि अभहिया ॥५॥ मंशा । पूर्व करणात्पूर्वाणि उत्पादपूर्वाऽऽदिषु दृष्टिवावा. चुलसीरसयसहस्ला, पथक्खाणम्मि बनिया पुब्बे। तर्गतेषु, स्था०४ ठा.१०।०० । "वउद्दसपुब्धि एका पयाण कोडी, दससहस्समहिया य अगुवाए ॥६॥ पो एकारसंगिणो।"चतुर्दशपविणो द्वादशामिस्खे उक्त च- छब्बीसं कोडीओ, पयाण पुरवे प्रबंभनामम्मि । प्रदेशपवित्वं तथाऽपि भागतमेव पूर्वाणां प्राधान्यख्यापना. पाण उम्मि य कोडी, छप्पनलक्खहि अम्भहिया ॥७॥
गाथाऽर्थः ।
तुरशीतिलग
जं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org